SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वप्रदीपे ~ ~ ~ ~ ~ अचिअत्तघरे गमणं अचियत्तघरंमि भत्तपाणं तु । वज्जेअव्वं सिज्जासंथारगपीढफलगं च ॥२२॥ वत्थं पत्तं कंबलमुहपुत्तीमाइ इय भवे बीअं । नवि वंदणाय नवि पूअणाय नहु माणणायंति ॥२३॥ मुहपुत्तिया नमुक्कार माभिया वियरणाइ रूवाइ । नवि पूअणाइ भिक्खं गवेसिअव्वं तु तइयमिणं ॥२४।। आवस्सगुवासगदस-पन्हावागरणपमुहसत्थेसु । वत्थंचलविरहेणं मुहपत्ती ठाविया एवं ।।२५।। इय समय-हेउजुत्तीहिं संगयं बहुमयं बहुजणाणं । अवहत्थिय मुहपत्ति जमन्नहा केवि पलवंति ।।२६॥ तं माहप्पं मोहस्स दुन्विलसियं च अभिनिवेसिस्स । दीहरसंसारफलाणमहव कम्माण परिणामो ॥२७॥ ता भो भव्वा ! चइऊण कुग्गहं अणुसरेह सुअमग्गं । सिरिवद्धमाणसूरीहिं संसियं जह महह सुक्खं ॥२८॥ इति मुखपोतिकास्थापनकुलकं समाप्तम् ।।१६।। अथ श्राद्धप्रतिक्रमणं स्थापयन्नाह यत्प्रतिक्रमणं चेर्या-पथिकी ते न किं ततः। मिथ्यादुःकृतमेषा यत् तथा श्राद्धस्य नाऽऽगमे ॥१७॥ व्याख्या-यत्ते-तव, श्रावकाणां ईर्यापथिकी प्रतिक्रमणं कथिता । ततो मिथ्यादुःकृतमात्रमेव प्रतिक्रमणमुभयकालं त्वदीये श्रावकाणां कथं नोक्तं ? मिथ्यादुःकृतस्यापि पापशुद्धिहेतुत्वात् । दूषणं चाह-यद्यस्मात्कारणादेषा ईपिथिकी भवदीयः श्राद्धर्दैवसिकरात्रिकपापविशुद्धये यथा विधीयते तथा तेन प्रकारेणाऽऽगमे न दृश्यते । स्वमतिकल्पितमेतदिति भावनीयम् ॥१७॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy