SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षष्ठो विश्रामः www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत् कुलालोऽकरोच्चेत्त - दिति कुत्र भुते श्रुतम् ? । अथवा केवली चेत् स, ततोप्यभिमतो न ते ॥ १८॥ व्याख्या - तत्प्रतिक्रमणं कुलाल:- कुम्भकारोऽकरोत्, इति चेत्तत इति कुम्भकारेण कृतं प्रतिक्रमणं इदं कुत्र - कस्मिन् श्रुतेसिद्धान्ते त्वया श्रुतं ? न क्वचिदित्यर्थः । अहं श्रुतोक्तमेव ब्रुवे इति तवाभिमतो ( मानो) पि प्रतिक्रमणमत्सरेण कथं कुत्रापि प्रोषितः । अथवा चेद्यदि स कुम्भकारः केवली - केवलज्ञानी स्यात् । ततोपि ते तव नाभिमतो - नाभीष्ट: । एतावता केवलज्ञा निकुम्भकारकृतमपि न मन्यसे इत्यर्थः ॥ १८ ॥ १०३ मूर्खेण केनचिदिदं प्रतिक्रमणं कृतमिति परोक्तमुत्थापयन्नाहप्रायश्चित्तमिवं यत्तन् न स्यावूनमथाधिकम् । नाभूतभवनं चास्य, तत्कुतः कृत्रिमाकृतिः ? ॥१९॥ 1 व्याख्या- यद्यस्मात् कारणात् इदं प्रतिक्रमणं प्रायश्चितं विद्यते श्रावका तिचारसंशोधनरूपत्वात् । ततो न इदमूनमधिकं वा स्यात् । अस्य न अभूतभवनं । अभूतस्याविद्यमानस्य भवनंविद्यमानत्वम् । इदं प्रतिक्रमणरूपं प्रायश्चित्तं पुरा नाभूत् पश्चादभूदिति नेत्यर्थः । पापस्य वर्द्धमानप्रायश्चित्तस्य सर्वदा भवनात् । ततस्तस्मात्कारणात् कुतः पक्षादस्य प्रतिक्रमणस्य कृत्रिमाकृतिः ? मूर्खस्य कस्यचित्कृतत्वेन कृत्रिमा आकृतिराकारो यस्याः सा कृत्रिमाकृतिः । आगमोक्तत्वादस्य प्रतिक्रमणसूत्रं अपरानुष्ठानं च प्रतिक्रमणनाम्ना विवक्षितम् । ततो यन्नाम यत्र सम्भवति । तत्र तद्वक्तव्यमित्यत्र प्रतिक्रमण सूत्रमधिकृत्याह तत्पाश्चात्यं श्रुते यश, संभवेदेतदेव तत् । षडविधांतस्थनामत्था - द्यतिपाक्षिकसूत्रवत् ॥२०॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy