SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गरुतत्त्वव्यवस्थापनवादस्थलम १४२ जो य। सो नाणाइकुसीलो नेओ वक्खाणभेएणं ॥१६॥ मूलुत्तरगुणविसया पडिसेवासेवए पुलाए अ। उत्तरगुणेसु बउसो सेसा पडिसेवणारहिया ।।१७॥ अत्र मूलोत्तर-गुणविषया विराधना पुलाके प्रतिसेवनाकुशीले वा, उत्तरगुणविषया च बकुशें, शेषाः प्रतिसेवनारहिताः इति । श्रीमदुत्तराध्ययनबृहद्वत्तावपि ६ अध्ययनेध्यमर्थः सविस्तरमुक्तोऽस्ति । तथा तत्रैव बकुशो द्विविधः उपकरणबकुशः शरीरबकुशश्च। तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तः (बहु) विशषो (षयुक्तो) पकरणकाक्षायुक्तः नित्यं तत्प्रति (संस्) कारसेवी भिक्षुरुपकरणबकुशो भवति । -शरीराभिष्वक्तचित्तो विभूषार्थ तत्प्रति (संस्)कारसेवी शरीरबकुशः । प्रतिसेवनाकुशीलो मूलगुणान् अबिराधयन् उत्तरगुणेषु काञ्चिद्विराधनां प्रतिसेवते । प्रज्ञप्तिस्तु-बउसे णं पुच्छा, जाव णो मूलगुणपडिसेवए होज्ज (उत्तरगुणपडिसेवए हुज्जा) पडिसेवणाकुशीले जहा पुलाए । अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेपि निर्ग्रन्थत्वमुक्तं, तज्जधन्यतरोत्कृष्टोस्कृष्टतरादिभेदतः संयमस्थानानामसङख्यतया तदात्मकया च चारित्रपरिणतेरिति भावनीयम् । इत्युत्तराध्ययन [६] बृहद्वृत्तौ । तस्मादलं पावस्थादिलक्षणगवेषणक्लेशेन, किन्तु कालोचितयतनया यतमानाः साधवो बकुशकुशीलत्वं न व्यभिचरन्तीति वन्द्या एव । यदुक्तं श्रीजिनवल्लभसूरिभिदिशकुलक्यां-'कालाइदोशओ जइवि कहवि दीसंति तारिसा न जई ।, सव्वस्थ तहवि नस्थित्ति न चेव कुज्जा अणासासं ॥१॥ व्याख्या-कालो दु:षमा, आदिर्यस्य द्रव्यक्षेत्रकालभावादेः, स चासो दोषश्च कालादिदोषः । यद्यपिकथमपि क्वापीत्यर्थः। दृश्यन्ते न तादृशाः पूर्वमुनिसमा यतस्तथापि सर्वत्रापि कालोचितयतनायुवता अपि न सन्तीति नैवाऽनाश्वासम For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy