________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठो विश्रामः ~~~~~~~~mammmonwwwmmmmmmmmmm उच्यते-इहाप्येवं । इहापि-अत्रापि एकादशीप्रतिमाव्यतिरिक्तश्रावकाणां मुखवस्त्रिकाग्रहणेपि एवं-श्रुतोक्तत्वात् । तु-पुनर्विद्या निर्गुरुका न भवति । लोकेपि प्रसिद्धमेतत-यत् गुरुं विना विद्या न भवेत्। ततः एकादशीप्रतिमाव्यतिरिक्तश्रावकाणामपि सूत्रे गृहितसामायिके मुखवस्त्रिकादिष्टाऽस्तीत्युपदेष्टा को नाम गुरुरहितानां भवतां भविता ? निर्गुरुत्वादेवाऽऽर्यरक्षितस्येति । यद्यस्मात्कारणाद् हे मूढ ! त्वया शिवकुमारोक्तस्य, आदिशब्दात् श्रीवर्द्धमानसूरिणा उक्तस्यार्थो न ज्ञातस्ततो निर्गुरुत्वं सुघटमेव । शिवकुमारकथानकमुच्यते
जाहे न कस्सइ वयणं करेइ ताहे संविग्मेण पउमरहेण रना सीलधणो दढधम्मो इन्भपुत्तो समणोबासओ सद्दावेऊण भणिओपुत्त ! शिवकुमारेण पवज्जाभिलासिणा अम्हेहिं अविसज्जिएण मोणं पडिवन्नं । संपय भुत्तुंपि न इच्छइ । तं जहा जाणसि तहा भोआवेहि । एवं करतेणं अम्हं जीवियं दिन्नति मणे ठविऊण घत्त (पुत्त) सुविदिन्नभूमिभागो सिवं असंकियं उक्सप्पसुत्ति । तओसो पणओ सामि ! करिस्स जं जुत्तं ति । उवगओ सिवकुमारसमीव निसीहिअं काऊण इरिआइ पडिक्कतो बारसावत्तं किइकम्म काऊणं पमज्जिऊण अणुजाणह मेत्ति आसणो। सिवकुमारेण चिंतिअ-एस इन्भपुत्तो अगारी साहुविणयं पउंजिऊण ठिओ। पुच्छामि ताव णं तेण भणिओ-इब्भपुत्त ! जो मया गुरुणो सागरदत्तस्स समीवे साहूहिं विणओ पउज्जमाणो दिठो सो तुमे पउत्तो। तं तुमे कहेहि कहं न विरुज्झइ ? दढधम्मेण भणिओ-कुमार ! आरहए पवयणे विणओ समणाणं सावआणं च सामन्नो जिणवयणं सच्चंति जा दिट्ठी सावि साहारणा समणा पुण महन्वयधरा अणुव्वइणो सावया ।
For Private And Personal Use Only