SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वप्रदीपे wwwanmera इभ्यपुत्रसम्बन्धिनो विनयस्य साधुविनयदृष्टान्तदानेन साधुसम्बन्धिनो द्वादशावर्तवन्दनारूपस्य विनयस्य मुखवस्त्रिकायुक्तत्वेनेभ्यपुत्रस्यापि मुखवस्त्रिका सुलब्धैवेति । श्रीवर्धमानसूरिकृतं कुलकं यथा- मोहतिमिरोहसूरं नमिउं वीरं सुआणुसारेण । साहेमि अ मुहपत्ति सडढाणमणुग्गहत्थाए ।।१।। इह केवि समयतत्त अमुणंता सावगाण मुहपत्ति । पडिसेहंति जईणं उवगरणमिणंति काऊणं ॥२॥ एवं तु चीवराणि वि जुज्जति न सावगाण परिहेउं । जम्हा ताणि वि मज्झिमजिणसाहूवगरणभूआई ॥३॥ जं. वः अई कि फुसंतो पाए मुहणतएणं पच्छित्तं. पावइ कि पुण सरढो तपिः अनिअकप्पणामित्तः ॥ भिन्न विसयं खु तेसि पच्छित्तं भणियमागमे इहरा । दव्वत्थए वढ्तो जई व दूसिज्ज सड्ढोवि ।।५।। अह एगसाडिएणं उत्तरसंगेण वसहिमाईसु पाएण विसइ सड्ढो तम्हा वत्थंचलेणेव ।।६॥ सामाइयमाइयं संभवइ इमंपि आगमविरुद्धं । आवस्सगचुन्नीए जं सामाइयविही एवं ॥७॥ सामाइयं करितो सडढो कुंडलकिरीडमणिमुई। तंबोलपुप्फपंगुरणमाइ वोसिरइ सव्वंपि ॥८॥ सम्वे इय सत्तमंगे उवासगदसासु कुंडकोलिअगो। मुत्तूण उत्तरिज्जे पडिवन्नो पोसहवयंति ॥९॥ कंपिल्ले सावयकुंडकोलिओ निअअसोगवणिआए। गंतुं टुवइ सिलाए नाममुद्दत्तरिज्जं च ॥१०॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy