________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्व प्रदीपस्य विषयानुक्रमः ।
विषय:
पृष्ठम्
२ मध्यस्थभेदनिरूपणम् ।
६ निश्चय व्यवहारनयाभ्यां उत्सूत्रम् ।
७ मिथ्यात्वनिरूपणम् ।
१४ निह नवसङख्याविचारः ।
१८ मुख्य- गौण मिथ्यात्वनिरूपणम् । २१ दिगम्बराणां कृत्रिममाद्यत्वम् । २२ श्वेताम्बराणामकृत्रिमाद्यत्वे प्रमाणम् । २३ दिगम्बर मुनीनामाहारशुद्धेरभावः । २४ सवस्त्रधर्मस्थापना | २८ प्रतिमाया अञ्चलकरणहेतुः । २९ नग्नत्वनिरासः ।
३१ जिनकल्पिकाचारः ।
३४ स्त्रीनिर्वाणस्थापना |
पृष्ठम्
६५ चतुर्दश्याः प्रामाण्यम् । ६८ चतुर्दश्या अस्वीकारे सिद्धान्ते वेधचतुष्कोत्पत्तिः ।
८ कुगुनिरूपणम् ।
१० पूर्णीमीय कौष्ट्रिकादि - बहिःस्थकुगुरू - ७५ सूत्रचूर्यादीनां गौणागमत्वम् ।
त्पत्तिकाल: ।
३७ केवलिभुक्तिस्थापना ।
४१ अणहिल्लपुरे जयसिंहनृपसभायां
विषयः
६३ तीर्थप्रामाण्यादि ।
८१ साधुप्रतिष्ठास्थापना ।
८२ कियतां पूर्णिमामतोत्सूत्राणां निराकरणं । औष्ट्रिकमतनिरासः । ८४ नारीजिनपूजानिषेधादिनिरासः । पूर्णिमामतनिरासः ।
९१ दिनान्तयाधिकतृतीयादिसामायिकग्रहणनिषेधनिरासः ।
९६ सामायिके श्रावकस्य मुखवस्त्रिका - रजोहरणस्थापना |
१०० श्री वर्धमानसूरिकृतं मुखपोतिका
स्थापनाकुलकम् ।
१०२ श्रावकप्रतिक्रमणस्थापना । १०९ त्रिस्तुतिकमतनिराकरणम् ।
दिगम्बरकुमुदचन्द्रेण सह वादे आचार्य - १०९ आचरणाया आगमत्वसिद्धिः ।
श्रीदेवसूरीणां विजयः ।
११२ सामाचारीस्थापना |
४४ श्वेताम्बराचार्याऽऽर्द्रगुप्तसूरिशिष्यस्य ११७ सिद्धपूजास्थापना |
यापनीयभवनम् ।
१२१ चतुर्थ कायोत्सर्गस्य
४५ हेतुवादस्थापना |
पुरातनत्वम् ।
५० चैत्यपाक्षिकमतम् ।
५३ चैत्यवास - वसतिपालकसंवत्सरः ।
१२८ सम्यग्दृष्टिदेवतापूजा । १२९ केवलवेषस्या पूज्यत्वम् । १३१ लोकव्यवहारः ।
५५ पूर्णिमीयकमतनिरसनम् ।
५९ पूर्णिमीयकानां गूर्जरदेशान्निष्कासनम् १३२ चारित्रस्थापना ।
For Private And Personal Use Only