SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गुरुतत्त्व प्रदीपे www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नियगमविगप्पिअ - चितिएण सच्छंदबुद्धिरइएण । कत्तो पारतहियं, कीरइ गुरुअणुवएसेणं ॥१॥ सोसायरिअकमेण य, जणेण गहिआई सिप्पसत्थाइं । नज्जंति बहुविहाई, न चक्खुमित्ताणुसरिआई ॥ २ ॥ उक्तं च- छट्ठट्ठमदसमदुवालसहि मासद्धमासखमणेहिं । गुरुवयणं अकरंतो, अनंतसंसारिओ होई ॥१॥ ५६ ' एवमाचार्यस्य श्रुतमात्रोक्ताङ्गीकाररूपं दूषणमभिधाय श्रुतोक्तत्यागरूपं दूषणान्तरमाह-'श्रुतोक्ताऽऽचरणं त्यजन् कस्य गुरोरनुयोगत इत्यत्रापि सम्बध्यते । कस्यादेशात् श्रुतोक्ताऽऽचरणा तेन त्यक्ता ? | आचरणा चतुर्मासकचतुर्दशी । तदीत्थं विशेषव्याख्यानं परिज्ञेयम् । श्रुतोक्तत्वं चतुर्मासकचतुर्दश्या अप्याढीकितम् । तदुल्लषने श्रुतोक्तोल्लङघनरूपं द्वितीयं दूषणमाविर्भवति ॥ १॥ श्रुतोक्तपूर्णिमा श्रुतोक्तचतुर्मासकचतुर्दशी हेयत्वोपादेयत्वापरिज्ञानद्वारेणाऽऽचार्यस्याऽस्य निर्गुरुत्वं प्रकटयन्नाह यत्पूर्वोक्त परोक्तयोः, परोक्तो बलवान् विधिः । इति तेमात्र न ज्ञातं, गुरुस्तत्तस्य नाऽभवत् ॥२॥ व्याख्या - पूर्व-प्रथमं, उक्तो विधि: पूर्वोक्तो विधिः, परत:-- पश्चात् उक्तो विधि: परोक्तो विधिः, तयोर्मध्ये परोक्तो विधिर्बलवान् - प्रमाणं । स हि पूर्वोक्तविधिमप्रमाणिकृत्यैव तस्य स्थानेऽवतिष्ठते । सूत्रे चतुर्मासकप्रतिक्रमणं पूणिमायां विधेयमित्युक्तिः पूर्वोक्त विधिस्तस्य यत्वं, 'आचरणाप्यागम' इत्युक्तिः परोक्तो विधिस्तस्योपादेयत्वमित्येतत् तेनाचार्येणाऽत्र - पूर्णिमाङ्गीकारे यन्न ज्ञातं तत्तस्याऽऽचार्यस्य गुरुर्नाभूदित्यनुमीयते ॥ २ ॥ 1 For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy