________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
भवति - आगमो हि द्विविध:- सूत्ररूपोऽर्थरूपश्च । अस्यां गाथायां सूत्राऽऽगमकारिण एव प्रोक्ताः । अर्थाऽऽगमकारिणा हि सङ्घलीर्थकरी प्रायः । अतोऽस्यां गाथायामनुक्तत्वेऽपि तत्कृतस्यान्यस्यापि सूत्रत्व सिद्धेरसी तुर्योत्सर्ग स्त्रिपदीवद् बन्धरूपत्वेन सूत्रतया सिद्ध इति ॥२३॥ इयं ते त्रिस्तुतिव्यक्ति - राजगामाऽऽगमात्कुत: ? । त्वद्गुरुः प्राग् व्रतं भङ्क्त्वा, जग्राहोत्थापनां कुतः ? ||२४|| व्याख्या - अहो त्रिस्तुतिक ! भवान् अक्षरमात्ररुचिविद्यते । तत इयं त्रिस्तुतिव्यक्तिस्ते तव, कुतः कस्मात् आगमादाजगाम ? स्तुतित्रयस्य सामान्यमात्रं भवत्सम्मते आगमे तिष्ठति । यदाहनिस्सकडमनिस्सकडे वा चेईए सन्वहि थुई तिनि । बेलं व चेइयाणि # नाउं इक्किक्किया वावि ॥ १॥ तिनि बा कडढ़ई जाव ईओ तिसिलोईया | ताब तत्थं अणुन्नायं कारणेण परेण वि || २ || शेषा व्यक्तिः यथा त्वया विधीयमानास्ते, तथा कस्मिनागमे तिष्ठतीति विचार्यमास्ते । ईर्यापथिव्यामप्रतिक्रान्तायां न युक्तं ' सामायिकादानं । उक्तं च महानिशीथे - " गोअमा ! णं अडिक्कताए इरियावहियाए न कप्पइ किचिवि चिइवंदणसज्ज्ञायाइयं काउं" मूलावश्यकेप्युक्तं "इरियावहिया पडिक्कमिज्जइ, तओ चेइआई वंदिज्जंति" । चैत्यवन्दनाभणनेन समतापरिणामं विना श्रद्धादीनामनुत्पादेन, स्वाध्यायभणनेन पञ्चपरमेष्ठिरूपस्वाध्याय संयुक्तत्वेनादिशब्दभणनेन तज्जातीयत्वेन सामायिकस्य लब्धत्वात् । तथा शक्रस्तवस्यैकस्याः कस्याश्चिद्वाचनाया अनङ्गीकारे आममोल्लङ्घनं "जेअ अईआ सिद्धा" इत्याद्यऽपठतस्सधोल्लङ्घनं च तवाढौकितम् । इत्थं विचार्यमाणं " अरिहंतचे ईआणं" इत्याद्यपि सर्व्वं विशीर्यते । यक्तियक्तामाचार्यपरम्परां वयमपि
I
For Private And Personal Use Only
१२४