________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थो विश्रामः
सङघेन त्ववश्यं भवितव्यम् । ततः सधपरम्पराऽध्यातायास्सकलानष्ठानप्ररूपणायास्सर्वसङघानमत्या प्रामाण्यमेव । अत एव ये राजाभात्यादि नगरपामादीनां कथाभिधानादिकं कल्पितं विदधति, ते यथाच्छन्दाः।
दरिअं व कप्पिअं वा, आहरणं दुविहमेव नायव्वं । अत्थस्स साहणट्ठा इंधणमिव ओअणट्ठाए ।।१।।
अत्र गाथायां यत्कल्पितं वेत्युक्तं तत्कल्पितमिदमिति यदुपलक्ष्यते तद्गृहीतं, न तु चरितसदृशम् ।।२५॥ चतुर्दश्याः कथायाश्च विशेषप्रामाण्यमाह- .
चतुर्दशी प्रमा सघा-पितवाऽपि विना कथाम् । कथा त्वाऽऽचार्यचर्याऽऽद्य-दिनादत्ततो मता ॥२६॥
व्याख्या-पूर्वार्द्ध स्पष्टं । 'कथेत्यादि । कथा बन्धमाश्रित्या:रूपकालीना, अर्थाद्-अर्थमाश्रित्य तु-पुनः, कालकाचार्यस्य या चर्या-समाचारस्तस्या य आद्यदिनः-प्रथमदिवसस्तत्प्रति वर्तते । पर्युषणचतुर्थी-चतुर्मासकचतुर्दशीभवनदिनादारभ्य प्रघट्टकस्यास्य कस्मिश्चित्प्रस्तावे वार्ताभिः कथ्यमानत्वात् । तत आद्येति ज्ञात्वा मता। यतोऽधुनातनमपि युक्तियुक्तं शास्त्रं समग्रेण सधेन मन्यते । ततः पुरातनाया अस्याः कथाया उल्लङघनमनुचितमेव । यतस्त्वमप्यस्याः कथायाः पाश्चात्यषेति दूषणं जल्पन्न सि । ततो यदि पुनस्तवाप्याऽऽद्यत्वपरिज्ञानेऽस्यां रतिर्भवति । अतो मयाप्यत्रोपर्दाशतेति ॥२६॥ कथादूषकस्य तत्सम्मतमनन्तसंसारित्वमाह
अनन्तगुणवृद्धघाऽऽद्धया-स्त्वत्तश्चेत्पूर्वसूरयः । तत्तन्मतकथालोपे, युक्तोऽनन्तभवस्तव ॥२७॥
For Private And Personal Use Only