SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमो विश्रामः Punarwwwvwan nananaananmmmmmwwwmorammawww बन्धनं १७, सूत्रार्थयोः पौरुषीद्वयेऽन्यस्वाध्यायपठनं १८, पुस्तकादीनां विहारेऽपि सह ग्रहणं १९, एताः सर्वा अपि सामाचार्यो भवतापि मताः । ततः कथ मन्यतराश्चतुर्मासकचतुर्दश्यादिका न मन्यन्ते । पूर्वापरविरोधो नाम दूषणमिदं तवेति । उत्तरार्द्ध स्पष्टम् । नवरं कथानकमुच्यते-किल पूर्णिमीयकानां मध्यात् द्वौ व्रतिनौ निःसृत्याऽञ्चलिकानां मध्ये समायाती। एभिस्तावाचार्यपदे देवभद्रसूरि-शीलगणसूरिनामानौ कृतौ । एकस्मिन् दिने महानिशायां द्वावप्येतावाचार्यावाञ्चलिकानां मध्याग्निर्गत्य श्रीशत्रुजयपरिसरे गतौ । तत्र भ्रान्तचित्ताः केचित् सप्ताष्टौ वतिनः एतयोराचार्ययोमिलिताः। मिलित्वा त्रिस्तुतिकमतं मण्डितम् विवेकिभिर्जनः हुण्डिकाभिः प्रतिबोध्यमानाभ्यामाचार्याभ्यां स्वाभिनिवेशो न त्यक्तः ।।८।। सिद्धपूजां स्थापयन्नाह नाऽर्चा सिद्ध न सार्वे तत्, सिद्धाऽनन्तत्रयादितः । भरतोऽचीकरन्मुक्त-भ्रातृणां प्रतिमाश्च किं ? ॥९॥ व्याख्या-सिद्धे-मुक्ते, यदि अर्चा-पूजा न युज्यते, तत्तस्मात् ते तीर्थकरेपि पूजा न युज्यते । कस्मात् ? सिद्धानन्तत्रयादितः । सिद्धानां-मुक्तानां, अनन्तं त्रयं-अनन्तं ज्ञानमनन्तं दर्शनमनन्तं वीयं च, तीर्थकरे ह्येतत् त्रयमपि भवेत् , आदिशब्दात वीतरागत्वं तस्मात्। तथा भरतो-भरतश्चक्रवर्ती मुक्तभ्रातृणां प्रतिमा-मुक्तानां बान्धवानां बिम्बानि कथं अचीकरत-अकारयत् ? उक्तं चावश्यके श्रीभद्रबाहुस्वामिपादैः थूभसय भाउआणं, चउव्वीसं चेव जिणहरे कासी । सव्वजिणाणं पडिमा, वनपमाणेहि नियएहिं ॥१॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy