________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुरुतत्त्वप्रदीपे
एतच्चूणिः-भाउअसयस्स तत्थेव पडिमाओ कारवेइ । अप्पणो पडिमं पज्जुवासंतियं सयं च थूभाणं । एगं तित्थयरस्स अवसेसाणं एगुणस्स भाउअस यस्स । मा तत्थ कोइ अइगमिस्स इत्ति लोहमणुमा ठविआ जंताउत्ता (तद्वारपालका)। जेहिं तत्थ मणुआ अइगन्तुं न सक्कंतित्ति ॥९॥ सिद्धपूजासम्बन्धिन्यपराण्यप्युक्तानि दयन्ते । अत्र च वसुदेवहिण्डि:-"देविदेण य इमं इत्थ सव्ववण्णाइसयं जिणाययणं विरुवमसस्सिरीयं निरुवियं इत्थ नाभेयस्स भगवओ भाउणो य पडिमाउ ठविया सव्वकणगामईओ। चक्करयणं च । धम्मचक्कं । निधाइयं बाहिं । निविटुस्स य भद्दासणस्स उवरि रयणमंडवो कड़ ति । व्याख्या-निवेदयति वसुदेवपुरस्सरो हरिकूटपर्वते मदननामा कश्चित-यदेव ! निजसोदरे खचरचक्रिणि चित्रवेगे गतवति सति सिद्धिसौधं सौधर्मेन्द्रेण विचित्रमत्रेदं चैत्यं तदन्तश्च युगादिदेवप्रतिमा भ्रातृचित्रवेगप्रतिमा च स्थापितेति । अस्यैव सिद्धायतनस्य सम्बन्धे वसुदेवहिण्डिअक्षराणि । तत्थ य तिगुणाईयं पयाहिणं काउं वंदिऊण य बाहिं भत्तीए चेईयाणि एगओ वियत्ति । तत्र मदनमित्रकथिते हरिकूटपर्वते चैत्ये वसुदेवो गत्वा नत्वा त्रिप्रदक्षिणापूर्व चैत्यामि बहिः पश्यति महिमानं । उक्तं च.
आवश्यकचूणी मरदेवीस्वरूपं-भगवओ छत्साइछत्तं पिछतीए • चेव केवलनाणं उप्पन्नं । तं समयं च णं आउअं वेदं ( खुट्ट) सिद्धा। देवेहि य से पूया कया पढ मसिद्धोति काऊणं ।।९।।
जैन जनोऽपि मन्येत, चस्यप्रामाती हि तत् ।
प्रमात्र पुण्डरीको द्वा-धाचौ शत्रुजयस्थितौ ॥१०॥ व्याख्या-हि-यस्मात् कारणात,जनोऽपि-मिथ्यादृष्टिलोकोपि, चैत्यप्रामाण्यतो देवगृहाणां प्रामाण्येन, जैन-जिनशासनं मन्येत ।
For Private And Personal Use Only