________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
तित्तीसक्खरपरिमाणं । एसो पंच नमक्कारो, सव्वपावप्पणासणो । मंगलाणं च सब्बेसि, पढमं हवइ मंगलमिति यच्चूलंति अहिज्जंती' ति प्रकृतम् । तदेवं 'हवइ मंगल' मित्यस्य साक्षादाऽऽगमे भणितत्वात् प्रभुश्रीवस्त्रस्वामिप्रभृतिसुबहुश्रुत सुविहितसंविग्नपूर्वाचार्यसम्मतत्वाच्च ' पढमं हवाइ मंगल' मिति पाठेन अष्टषष्टि अक्षरप्रमाण एव नमस्कारः पठनीयः । 'होइ मंगल' मित्यस्य नमस्कारनिर्युक्ता - aft नमस्कारस्थापकान्यादृशबन्धानां मध्ये भणनात् केषांचिद् बन्धानां मध्ये 'होज्न भये हबड़' इति धातोरपि विद्यमानत्वात् । तत्र ' सव्वपावप्पणासणो' इत्यादेः ' अरिहंतनमोक्कारो' इत्यादिना समं सम्बद्धत्वात् । गोष्ठामाहिलेन स्वप्रक्षेपकैर्दूषितोऽयं महानिशीथ इति चेत् । तन्न, यदेतस्य त्वदभिहितस्य 'मुखमस्तीति वक्तव्यमिति मुक्त्वा न किमपि स्थापकं प्रमाणान्तरमाप्यते । वचनमात्रस्य सिद्धौ हि सर्व्वे सिद्धान्ता व्रतिभिरमीभिरेव स्वयंकृता इत्यपि लौकिक मिथ्यादृष्टिवाक्यप्रामाण्यमङ्गीकुरुते । तथाच महानिशीथं - ' एयं तु जं पंचमंगलमहासुयक्खंधस्स वक्खाणं ( चूलिक) तं मया पबंधेणं अणंतगमपज्जवेहि सुत्तस्स य पिहृन्भूयाहि निज्जुत्तिभासचुन्नीहि जहेव अनंतनाणदंसणधरेहि तित्थय रेहि वक्खाणियं तहेव समासओ वक्खाणिज्जंतं आसि । अहन्नया कालपरिहाणिदोसेणं ताओ निज्जुत्तिभासचुन्नीओ बुच्छिन्नाओ । इओ अ वच्चतेणं कालसमएणं महद्विलद्धिपत्ते पयाणुसारी वयरसामी नाम दुवालसंग सुयहरे समुप्पन्ने । तेण एसो पंचमंगलमहासुयक्खंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ । मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं अत्थत्ताए अरहंतेहिं भगवंतेहिं धम्मतित्थगरे हिं तिलपेयमहिएहि वीरजिभिदेहि पन्नवियंति एस बुड्ढसंपयाओ । इत्थ य जं ( जत्थ जत्थ) पयं परणाणुलग्गं सुत्तालावगं न
For Private And Personal Use Only
५२