________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमों विश्राम:
Nriminimunwanteamirkarimnanmaramanawww
व्याख्या-आशातनं मिथ्यात्वं इत्याद्यक्ताद• आसाथण मिच्छत्तं, आसाथणवज्जणाउ सम्मत्तं ।
आसायणानिमित्तं कुब्वइ दोहं च संसारं॥१॥(उप० माला) इति वाक्य दर्शयित्वा कि प्रतारणं क्रियते ? स्त्रीणां बिम्बस्पर्श आशातना, आशातनया मिथ्यात्वमित्युक्त्वा जनोऽयं कथं प्रतार्यते ? यतः पूर्वोक्तात।
सुत्ते य इम भणिय, अपच्छित्तै य देइ पच्छित्तं ।
पच्छित्ते अइमत्तं आसायणा तस्स महई उ ॥१॥(उपमाला) इति वाक्यादिदं-आमायणमिच्छत्तं इत्यादि बावयां, तवैव लमति । क्व सति ? अङगनाशुद्धिरोपणे सति । त्वदीये हि स्त्रीण बिम्बस्पर्शात् प्रायश्चित्तमागच्छति । न च सिद्धान्ते तथा तदुक्तं । लत: स्त्रीणामप्रायश्चित्ते प्रायश्चित्तादानं कुर्वाणं त्वामेवाऽऽश्रित्या गाथाद्वयमिदं घटते । यतो महासत्यो-दवदन्तीप्रभावतीप्रभृतयो जिनार्चायां सुलीना: श्रुते-सिद्धान्ते, विश्रुता-विख्याताः । तासा तु-महासतीनां तऋ-बिम्बा यां, ते-तव मते प्रायश्चित्तमापचातेः ।' इत्यममुना प्रकारेण ततस्तत्र सिद्धान्तबाह्मस्याऽऽशातना बलादुपढौंकते ॥५॥६।। युग्मम् ॥ .
क्षपणा निपुणास्त्वत्तो, भान्ति भाषोमबादतः ।
स्त्रीणां जिनाळ मुक्तिन,यन्मुक्ति जिनार्चनम् ॥७॥ ___ व्याख्या-अहो खरतर ! त्वत्तस्तव पाश्वात् क्षपणा-दिगम्बरा निपुणा-दक्षा भान्ति । अत:-अस्माद् भाषोभयादेताभ्यां वक्ष्यमाणाभ्यां द्वाभ्यां भाषाभ्यां । तत्र क्षपणोक्तमाह-'स्त्रीणां जिनार्चा मुक्तिन' स्त्रीणां जिनार्चा बुध्यते पुनर्मुक्तिः न स्यात् । अथ खरतरोक्तमाह 'यन्मुक्तिन जिनार्चनम्' स्त्रीणां मुक्तिर्भवति पु जनार्चनं न बुध्यते । स्त्रीणां जिनार्चनान्मुक्तिर्भ
For Private And Personal Use Only