________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थी विश्रामः
स्य निराकरणं कुमतकुट्टनादव सेयम् । अनुचितं तीर्थंकर मातृपूजननमस्करणादिनिषेधनं श्रावकाणां । सोधर्मेन्द्रषट्पञ्चाशद्दिक्कुमारिकादिभिस्तीर्थकर मातुः कृतनमस्कारादिश्रवणात् इतिद्वितीयो - त्सूत्रस्य निराकरणम् । अनुचितं प्रत्याख्याने घनतरं व्युत्सृजामीति भणनम् । अन्त्यभणनेन सर्वत्र लब्धत्वात् पूर्वाचार्याणां तथा सम्मतत्वाच्च । इति तृतीयोत्सूत्रस्य निराकरणम् । अनुचितमाचार्य परम्पराऽऽगतशान्तिकस्य निषेधनं । समवसरणेपि क्षुद्रोपद्रवशान्तिकरबलिसमागमस्य श्रवणात् । इति चतुर्थोत्सूत्रस्य निराकरणम् ||४०||
८३
इतिश्री गुरुतत्त्वप्रदीपे उत्सूत्र कन्दकुद्दालापरपर्याये राकामतनिरासो नाम चतुर्थविश्रामः ।
इति गुरुतत्त्वप्रदीपे उत्सूत्र कन्दकुद्दालापरपर्याये चतुर्थविश्रामस्य विवरणम् ।
पञ्चमो विश्रामः ।
नाम्ना खरतरैमास - कल्प: छिन्नः प्ररूपितः । पश्यद्भिरपश्यद्भि - रहो ! उत्सूत्र साहसम् ॥ १॥
व्याख्या - नाम्ना, न क्रियया खरतरैः क्रियामाश्रित्य शिथिलैरित्यर्थः । मासकल्पः छिन्नो व्युच्छित्ति गतः प्ररूपितः । तपोवद्भिश्चारित्रिभिः क्रियमाणं मासकल्पं पश्यद्भिरप्यपश्यद्भिः । अहो ! महदुत्सूत्र साहसममीषां नित्यवासलम्पटानाम् ॥ १॥
:
जिनपूजा न नारीणां नाऽरीणामिव वार्यते । येस्तेषामन्तरायस्य फलं वक्तुं प्रभुः प्रभुः ॥२॥
For Private And Personal Use Only