________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो विश्रामः
MAnamnnamnnammnama
वासनावतामपि सम्यगदृष्टिदेवानां कायोत्सर्गकरणौचित्यसङकेताभ्यां शासनकार्यकरणोद्यतः स्यादिति मननं सामग्रीपक्षः, तत्तस्मात् कारणात्ते देवा मौचित्यसङकेतौ ईहन्ते-स्पृहयन्ति, श्रावकादिवत् । यथा कस्मिंश्चिच्छासनकार्य प्रारब्धे श्रावकश्राविकादयोऽप्यौचित्यं सङकेतं च स्पृहयन्ति। औचित्यं नाम धर्मप्रवृत्तिनिर्वहणकुशलाऽलापादि । सङकेतो नाम शासनकार्यस्य शापनाभिज्ञानम् । श्रावकास्सम्यग्दृष्टयो देवाश्च देशविरतत्वादवि रतत्वाच्च प्रमादपरवशा औचित्यसङकेताभ्यामेव प्रोत्साहितास्सन्त सासनकार्ये प्रवर्तन्ते । औचित्यसङकेतरूपोष्यं तुर्योत्सर्गस्ततः कर्तव्य एवेति ।।१७।।
अनौचित्यान्मुवा सङघ-कायं कुर्यनं तेत्र यत् । असङकेतान्न जानन्ति, सङघकार्योद्भवं च यत् ॥१८॥ तेषां यक्षाकथासिद्धं, बलं शासनरक्षणे । तुर्योत्सर्गेण (ो न)यसत्ते, शासनोच्छेदपातकं ॥१९॥
युग्मम् । स्पष्टौ। विधीयते स्वयोत्सर्गों, यथा भवनदेवते।
ही शासनादे किम? तथा शासनदेवते ॥२०॥ व्याख्या-स्पष्टः। नवरं-प्रसङ्गागतमभिधीयते-सांवत्सरिकचतुर्मासकयोस्त्वदीयव्रतिभिः क्रियमाणक्षेत्रदेवताकायोत्सर्गवत् श्रीवास्वामिकृतपर्वतक्षेत्रदेवताकायोत्सर्गवच्च सङघकृतनित्यक्षेत्रदेवताकायोत्सर्गोऽप्यदुष्टः ॥२०॥
तुर्योत्सर्गः पर्वः कैश्चित, कार्यपि कदाप्यभूत् ।
आदेवाऽयमनोत्सर्गाशक्त्यादेस्त्वधना सदा ॥२१॥ व्याख्या-असौ तुर्योत्सर्गश्चतुर्थकायोत्सर्गः कार्ये सङघादिसम्बन्धिनि सति अग्रेपि-तीर्थकरकेवलिपूर्वधरादिकालेऽपि, कदापि
For Private And Personal Use Only