________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुरुतत्त्वप्रदीपे
११४
अविधि कस्यापि कर्तुं न ददामि । संशयमापन्नो नृपोऽपि ब्रूते-कस्यापीदं तीर्थमिति को वेत्ति ?। भणति धनश्रेष्ठी-यदाऽऽस्माकीनमेवेदं तीर्थ, चैत्यवन्दनामध्ये येनैषा गाथा ‘उज्जयन्ते 'त्यादिरूपानेध्यास्ते । यदि भवतां न प्रत्ययस्तत आस्माकीनसङघे आबालवृद्धः पाठयताम् । नृपो प्रत्ययनिमित्तं पवनगत्या करभिकया निजपुरुष प्रेष्य सिणवंल्लिग्रामात धनदेवश्रेष्ठिनो लघुपुत्रिकामाना'ययति । श्वेताम्बरदिगम्बरसमुदायस्य च समक्षं नृपेणोक्ता-किं नु बस्यविन्दनी वागच्छति । साप्याह-बाढम् । ततो वत्से ! झटित्येव तो कथय । साँप्यतिव्यक्तन स्वरेण सर्कला चैत्यवन्दनी 'पठति यविदिमी गार्थी 'उज्जितसेलसिहरे दिक्खा नाणं निसीहिया' इत्यादिकां । इति श्रुत्वा नृपो लोकश्च हर्षोच्छवसितमना इदं मणति-जयति श्वेतभिक्षुसङ्घस्तीर्थमिदं नूनमेतस्य । तत्प्रभृति इयं गार्थी पठ्यते चैत्यवन्दनामध्ये गीतार्थं रशठः पूर्वसूरिभिनं निषिद्धी । तथा इत्यपि मन्यते । 'चत्तारि अट्ठ दस' एषापि गाथास्मिन्नैव प्रबन्धे निष्पन्ना। एकस्यैव तीर्थस्य कथनं हि निराधार प्रतिभाति । ततः सत्कृत्य धनश्रेष्ठी विजितो राज्ञा । पुरपि उज्जयन्तै वस्त्राभरणकुसुमादिभिः पूजामवारितदानं चाष्टाहिकामहिमा (में) च विधि प्राप्तो गजपुरं नगरम् ॥५॥
सङघ एवाऽऽगमो यत्तत्, तन्मतो स्यास्त्वमागमी ।
स सद्धर्मो हि भेदी न, सर्वथा धर्मर्मिणोः ॥६॥ व्याख्या-यत्-यस्मात् कारणादही आगमिन् ! सङघ एवाऽऽगमतत्-तस्मात् कारणोत् तन्मतौ-तस्य सधस्य मतौ-मननै त्वं आगमी-आगमवान् स्थाः । कथं सङघ एवागमः ? इत्याहस-आगी, हि यस्मात् कारणात्, तद्धर्म:-तस्य सङघस्य धर्म:
For Private And Personal Use Only