________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्वप्रदीपे
न विद्यादेवतार्चा चेतत्कि विद्याधरवरैः ? ।
कृताऽस्त्यऽविरतश्राद्ध-वात्सल्योत्थमषं च ते ॥२९॥ । व्याख्या-चेद्-यदि, विद्यादेवता-गौर्याद्याः षोडश । अपरेऽपि सम्यग्दृष्टयो देवास्तेषां अर्चा-पुष्पादिपूजा, न बुध्यते । ततः किं विद्याधरः-शतसहस्रलक्षसङख्यवरैस्सम्यग्दृष्टिभिः कृता? । न हि पुष्पजापादिविद्यासाधनोपचारं विना विद्याः सिध्यन्ति। अत एव सम्यग्दृष्टिश्रावकाणामपि ऐहिककार्यसिद्धिस्पृहया सम्यग्दृष्टिदेवत्तापूजनं समुचितं, तस्यास्तथाभवनेन तेषां प्राणिघातकारम्भाऽऽतिनिवृत्तेः, गृहस्थानामहिककार्यसिद्धिमन्तरेणाऽऽमुप्मिककार्यसिद्धेरप्यभावात् । यस्सूत्रे इहलोकाऽऽशंसानिषेधस्स परत्र धर्मफल. मनुष्यभवनाभिलाषनिषेधः प्रोक्तः । सम्यग्दृष्टिदेवतापूजानिषेधे श्रावकाणां स्वकार्यसिद्धेरभवनेनापि तव पातकं स्यात् । तथा अविरतत्वात्तेषां देवानां त्वया पूजा निषिध्यते, अतोऽविरताः श्राद्धाः-श्रावकाः श्रेणिकादयस्तेषां यदवात्सल्यं-वात्सल्याकरणं, तदुत्थं-तत्समुत्पन्न, अघ-पातकं तवाऽस्ति-विद्यते, किमुक्तं भवतिश्रेणिककृष्णादिसार्मिकाणां पुष्पमालाप्रक्षेपादिवात्सल्यनिषेधे यत्पातकं स्यात्तत्तवाप्याढौकितं । ऐहिककार्यसिद्धिस्पृहामन्तरेणापि शासनप्रभावकगुणादेव भगवतोऽनन्तगुणस्य पूजाया हीनतरपूजया सम्यग्दृष्टिदेवतानां पूज्यमानत्वादिस्थमाशयभेदेन तत्पूजनस्यापि साधर्मिकवात्सल्यवन्मुक्तिफलत्वात् ॥२९॥
अशुद्धा न तथा प्रोक्ता, तेषामविरतिर्यतः ।
रक्षाशक्त्याऽधिकत्वं च, ततो युक्तेयमाचिती ॥३०॥
इति गुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये आगमिकनिरासो नाम सप्तमविश्रामः ॥७॥
___ इति गुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये सप्तमविश्रामस्य विवरणं ॥७॥
For Private And Personal Use Only