________________
Shri Mahavir Jain Aradhana Kendra
गुरुतत्त्वप्रदीपे
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दीपप्रभा प्रभोरग्रे, धूपाङगारावगारिक ।
स्वजात्मा मङगलत्वाद्वा, किमु ही नाथ ! नामला ॥ २४ ॥
1
व्याख्या -.. | अथवा दीपप्रभा अमला-निर्मला न धूपाबगारात् ? प्रदीपस्योद्योतकत्वेन निर्मलत्वं सविशेषम् । ततः प्रभोः पुरतो धूपाङगारो यदि युष्माभिर्मुच्यते ततः प्रदीपः कथं नाम न मुच्यते । यदुक्तं श्रीहरिभद्रसूरिपादैः पूजाषोडशके-पञ्चोपचारयुक्ता काचित्वष्टोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या; प्रोक्ता सर्वोपचारेति ॥ १॥ तत्र च पञ्चोपचाराः कुसुमाक्षतगन्धधूपप्रदीपैर्भवन्ति । यतः प्रशमरती उमास्वातिवाचकेन भणितं - चैत्यायतन प्रस्थापनानि कृत्वा च शक्तितः प्रयत: । पूजाश्च गन्धमाल्या ऽधिवासधूपप्रदीपाद्याः || १ || आदिशब्दादक्षतादिग्रह इति तद्वृत्तिः । उक्तं च पूजापञ्चाशके - वरं गन्धधूव चक्खु क्खए हि कुसुमेहि प्रकरदीवेहिं । नेवज्जफलजलेहिं जिणपुआ अट्ठहा होइ ||१|| सब्बोचयारपुआ न्हवणच्चणवत्यभूसणाइहिं । फल.
•
१०६
•
अपक्वान्नाच्च पक्वान्नं, जात्याजात्यत्वतोऽथ कि । होनं यत्केवली भुङकुते, बोटिकैरप्यवारितं ॥ २५ ॥ व्याख्या- तातित्थंकरो धम्मं कहितो तुहिक्को भवइ । ताहे सो रायाई बलिहत्थगओ देवपरिवुडो तित्थगरं तिक्खुत्तो आहिणपयाहिणं काउं तित्थगरस्स पायमूले तं बलि निस्सरइ, तस्स अद्धपडियं देवा गिण्हंति, सेसस्स अद्धं अहिवती गेहति से पागयजयो गिण्हइ । तओ सित्थं जस्स मत्थए पड, तस्स पुब्बुप्फ्नो बाह्री उवसमझ अणुप्पन्ना रोगायका छम्मासा न उप्पज्जति । आवश्यक नियुक्तिचूर्णे असो बलेरालापक उक्तः । अथ निशीथ कूणिः - ताहे पभावई व्हाया कयकोउयमंगला सुविकल
For Private And Personal Use Only