Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003344/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दंसणस्स आगमसुत्नाणि (सटीकं) भागः -७ संशोधक सम्पादकश्च । मनि दीपरत्नसागर . Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद- क्षमा- ललित-सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) भागः - ७ ज्ञाताधर्मकथाङ्गसूत्रं, उपासकदशाङ्गसूत्रं, अन्तकद्दशाङ्गसूत्रं, अनुत्तरोपपातिकदशाङ्गसूत्रं, प्रश्नव्याकरणदशाङ्गसूत्रं -: संशोधकः सम्पादकश्चः : मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ ४५- आगम सुत्ताणि सटीक मूल्य रू.११०००/ 5 आगम श्रुत प्रकाशन 5 - संपर्क स्थल : "आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४ थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) चैत्र सुद ११ Page #3 -------------------------------------------------------------------------- ________________ २ मूलाङ्कः 9-89 -७% -६५ -६२ -७३ -७४ -194 -१०९ -१४० - १४१ - १४२ - १४४ -१४७ - १५६ -9419 -१८३ -२०७ -२१२ -२१९ मूलाङ्क: १-१९ -२८ -३१ --३३ .३८ ज्ञाताधर्मकथाङ्गसूत्रम्, उपासकदशाङ्गसूत्रम्, अन्तकद्दशाङ्गसूत्रम्, अनुत्तरांपपातिकदशाङ्गसूत्रम्, प्रश्नव्याकरणदशाङ्गसूत्रम् ज्ञाताधर्मकथाङ्ग सूत्रस्य विषयानुक्रमः पृष्ठाङ्कः । मून्नाङ्कः विषयः श्रुतस्कन्धः - १ अध्ययनं -१ उत्क्षिप्तज्ञातं अध्ययनं -२ संघाटक अध्ययनं ३ अण्डः अध्ययनं-४ कूर्म्मः अध्ययनं -५ शैलकः अध्ययन-६ तुम्बकः अध्ययनं ७ रोहिणी अध्ययनं ८ मल्ली अध्ययनं ९ माकन्दी अध्ययनं - ५० चन्द्रमा अध्ययनं ११ दावद्रवः अध्ययन १२ उदकज्ञातः अध्ययनं -१३ दर्दुरकः अध्ययनं -१४ तैतली पुत्रं अध्ययनं -१५ नन्दीफलं अध्ययन- १६ अपरकङ्का अध्ययनं - १७ अश्वः अध्ययनं -१८ सुंसुमा अध्ययनं -१९ पुंडरीकः विषयः १- आनदः २. कामदेवः ३- चुलनीपिता ४- सुरादेवः ५- तुल्त शतक: یا -२२४ १८० ८७ ९९ १०५ -२२५ १०८० १२२ - २२६ वर्ग: ३ धरणादिमहिषी १२३ १२९ -२२७ १६४ १७९-२३३ १८२-२३४ १८६ - २३५ १९२ २००२३६ २०३ - २३७ २३३ २४१-२४१ २४८ विपय: श्रुतस्कन्धः - २ वर्ग:- १ चमरेन्द्र अग्रमहिषी काली, राजी, रजनी, विद्युत, मेघा (पञ्च अध्ययनानि) पृष्ठाङ्कः मूलाङ्कः २६१६-४० २८० 415 २९३-५६ २९६७७ २९७७३ वर्ग:-२ बलीन्द्र अग्रमहिषी "शुभा " दि पञ्च अध्ययनानि "दूला " दि. ५४ अध्ययनानि वर्ग:-४ भूतानंदादिमहिषी 'रुचा' दि ५४ अध्ययनानि वर्ग: ५ पिशाचादिमहिषि उपासकदशाङ्गसूत्रस्य विषयानुक्रमः 'कमला' दि ३२ अध्ययनानि वर्गः ६ महाकालेन्द्रमहिषी वर्गः ७ सूर्य अग्रमहिषी 'सूर्यप्रभा' दि ४ अध्ययनानि वर्ग:-८ चन्द्र अग्रमहिपी वर्ग:-१ शक्रःअग्रमहिषी 'पद्मा' दि ८ अध्ययनानि वर्ग:-१० ईशानेन्द्रमहिषी 'कृष्णा' दि ८ अध्ययनानि विषयः ६. कुण्डकालिकः ॐ महालपुत्रः ८. महाशतकः ९- नन्दीनिपिता १०- लेइयापिता पृष्टाङ्कः २५२ २५६ २५७ २५७ २५७ २५८ २५८ ا २५९ २५९ पृष्ठाङ्क: ات ३०० ३०९ シタン ३१८ Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः अन्तकद्दशाङ्ग सूत्रस्य विषयानुक्रमः मूलाङ्कः विषयः | पृष्टाङ्कः मूलाङ्कः विषयः पृष्टाङ्क: वर्गः-१ गौतम आदि १० ३१७/२० | वर्गः-, 'पद्मावती आदि' १० ३३५ । अध्ययनानि अध्ययनानि वर्गः-२ 'अक्षोभा' दि ८ | ३१९-४० । वर्गः-६ ‘मकाई' आदि १६| ३३५ अध्ययनानि अध्ययनानि -१४ | वर्गः-३ 'अनीयशा दि' १३ | ३२०/-४५ । वर्गः-७ 'नंदा' दि १३ ३४२ अध्ययनानि अध्ययनानि -१७ वर्ग:-४ 'जालि' आदि १० ३३०/-६ । वर्गः-८ ‘कालि' आदि १० ३४२ अध्ययनानि अध्ययनानि अनुत्तरोपपातिकदशाङ्ग सूत्रस्य विषयानुक्रमः पृष्ठाः मूलाङ्कः| विषयः वर्ग:-१ जालि, मयालि, उवयालि आदि १० अध्ययनानि वर्ग:-२ दीर्घसेन, महासेन, लष्टदंत आदि १३ अध्ययनानि पृष्ठाङ्क: मूलाङ्कः विपयः वर्गः-३ धन्य, सुनक्षत्र, ऋषिदास, पेल्लक, रामपुत्र, चन्द्र, पृष्टिम, पेढालपुत्र, पोट्टिल. वेहल्ल इति १० अध्ययनानि प्रश्नव्याकरणाङ्ग सूत्रस्य विषयानुक्रमः मनाङ्कः पृष्टाङ्क: १२ विषयः विषयः आथवद्धार [श्रुत०-१] संवरद्वार [श्रुत०-२] अध्ययनं १, प्राणातिपातः । ३६१-३., अध्वयनं १ अहिंसा अध्ययनं २, मृपावाद: ३८६-३७ अध्ययनं २ मत्यं | अध्ययन-३ अदत्तादानं ४०-३८ अध्ययनं ३ दनानुज्ञा अध्ययनं । अब्रह्म ४.४३ | अध्ययन, ब्रह्मचर्य जयवन , परिग्रहः 015 | अध्ययन, अपरिग्रहः ४७३ ४८२ ८ ४९० । ५०३ Page #5 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गसूत्रम् समाविष्टाः आगमाः (१) ज्ञाताधर्मकथाङ्गसूत्रम् (२) उपासकदशाङ्गसूत्रम् (३) अन्तकृद्दशाङ्गसूत्रम् (४) अनुत्तरोपपातिकदशाङ्गसूत्रम् (५) प्रश्नव्याकरणदशाङ्गसूत्रम् - -- - Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ. સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ છે. મૂર્તિ. જેન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એફ. પ.પૂ. શાસન પ્રભાવક-ક્રિયાશગી આચાર્યદેવશ્રી વિજય ચકચંદ્ર | સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. -પ.પૂ, સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ. શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરતન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે શ્રી ચારિત્રરત્ન ફા.ચે.ટ્રસ્ટ તરફથી નકલ એક. -પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ. સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર “જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ, સખ્યમૂર્તિ સાથ્વીથી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સાશ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક, -પ.પૂ. સ્વનામધન્યા સા. શ્રી સમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના ચશસ્વી ચાતુમસ નિમિત્તે શ્રી પાપમાવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નાસચારાધકો સાધ્વી શ્રી સમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મતિ. સંઘ, અમદાવાદ તરફથી નકલ એફ. Page #7 -------------------------------------------------------------------------- ________________ પ.પૂ. સાધ્વી શ્રી રત્નાટયાશ્રીજી મ.ના પરમ વિર્નયા સા. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -પ.પૂ. પ્રશમરસનિમના સાધ્વીથી પ્રશમશીલાથીજી મ. ની પ્રેરણાથીસમેતશિખર તિર્થોદ્ધારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વૈયાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થે| અરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવત પ.પૂજ્ય | વૈયાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણતંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ, વૈયાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા. શ્રી કલ્યપ્રજ્ઞાશ્રીજી તથા | કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, | આરાધનાભવન, સુભાષનગર, વર્ષોદરાની બહેનો તરફથી નકલ એક શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જેની પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન છે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિતે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના II સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #8 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययनं-१, ३६१ नमो नमो निम्मल देसणसस पंचम गणधर श्री सुधर्मास्वामिने नमः १० प्रश्नव्याकरणसूत्रम् सटीक (दसमं अगसूत्रम्) (मूलसूत्रम् + अभयदेवसूरिविरचिता वृत्तिः) ( आश्रवद्वारे-अध्ययनं-१-प्राणवधः ॥१॥ वृ. श्रीवर्द्धमानमानम्य, व्याख्या काचिद् विधीयते । प्रश्नव्याकरणाङ्गस्य, वृद्धन्यायानुसारतः॥ ॥२॥ अज्ञा वयं शास्त्रमिदं गभीरं, प्रायोऽस्य कूटानि च पुस्तकानि । सूत्रं व्यवस्थाप्यमतो विमृश्य, व्याख्यानकल्पादित एव नैव ।। वृ.अथप्रश्नव्याकरणाख्यं दशमाङ्गंव्याख्यायते-अथकोऽस्याभिधानस्यार्थः?, उच्यते, प्रश्नाः-अङ्गुष्ठादिप्रश्नविद्यास्ता व्याक्रियन्ते अभिधीयन्तेऽस्मिन्निति प्रश्नव्याकरणं, क्वचित् 'प्रश्नव्याकरणदशा' इतिश्यते, तत्र प्रश्नानां-विद्याविशेषाणां यानि व्याकरणानि तेषां प्रतिपादनपरादशा-दशाध्ययनप्रतिबद्धाः ग्रन्थपद्धतय इतिप्रश्नव्याकरणदशाः,अयंच व्युत्पत्त्यर्थोऽस्य पूर्वकालेऽभूत्, इदानीं त्वाश्रवपञ्चकसंवरपञ्चकव्याकृतिरेवेहोपलभ्यते, अतिशयानां पूर्वाचायैरैदंयुगीनानामपुष्टालम्बनप्रतिषेविपुरुषापेक्षयोत्तारितत्वादिति, अस्य च श्रीमन्महावीरवर्द्धमानस्वामिनसम्बन्धी पञ्चमगणनायकःश्रीसुधर्मस्वामी सूत्रतो जम्बूस्वामिनंप्रतिप्रणयनं चिकीर्षुः सम्बन्धाभधेयप्रयोजनप्रतिपादनपरां 'जम्बू' इत्यामन्त्रपदपूर्वां'इणमो'इत्यादिगाथामाह ___ मू. (१) 'जंबू' - 'तेणं कालेणं तेणं समएणं चंपानामनगरी होत्था, पुन्नभद्दे चेइएवणसंडे असोगवरपायवे पुढविसिलापट्टए, तत्थ णं चंपाए नयरीए कोणिए नाम राया होत्था, धारिणी देवी, तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नाम थेरे जाइसंपन्ने कुलसंपन्नेबलसंपन्नेरूवसंपन्ने विनयसंपन्ने नाणसंपन्नेदंसणसंपन्ने चरित्तसंपन्ने लज्जासंपन्ने लाघवसंपन्ने ओयंसी तेयंसी बच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोभे जियनिद्दे जियइंदिए जियपरीसहेजीवियासमरणभयविप्पमुक्केतवप्पहाणे गुणप्पहाणे मुत्तिप्पहाणे विजापहाणे मंतष्पहाणे बंभपहाणे वयप्पहाणे नयप्पहाणे नियमपहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तष्पहाणे चोद्दसपुची चउनाणोवगए पंचहिं अनगारसएहिं सद्धिं संपरिबुडे पुव्वाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा नयरी तेणेव उवागच्छइ जाव अहापडिरूवं उग्गह Page #9 -------------------------------------------------------------------------- ________________ ३६२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/१ उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति। तेणं कालेणं तेणं समएणं अजसुहम्मस्स अंतेवासी अजजंबूनामंअनगारे कासवगोत्तेणं सत्तुस्सेहे जाव संखित्तविपुलतेयलेस्से अनसुहम्मस्स थेरस्स अदूरसामन्ते उष्टुजाणू जाव संजमणं तवसा अप्पाणंभावेमाणे विहरइ। तए णं से अजजंबू जायसड्ढे जायसंसए जायकोउहल्ले उप्पन्नसद्धे ३ संजायसद्धे ३ समुप्पन्नसद्धे ३ उट्ठाए २ जेणेव अजसुहम्मे थेरे तेणेव उवागच्छइ २ अजसुहम्मे थेरे तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ नच्चासन्ने नाइदूरे विनएणं पंजलिपुडे पजुवासमाणे एवं वयासी-जइणंभंते! समणेणं भग० महा० जाव संपत्तेणंणवमस्स अंगस्स अनुत्तरोववाइयदसाणं अयमट्टे पं० दसमस्स णं अंगस्स पण्हावागरणाणं समणेणं जाव संपत्तेणं के अढे पं०?, जंबू! दसमस्स अंगस्स समणेणं जाव संपत्तेणं दो सुयखंधा पन्नत्ता-आसवदारा य संवरदारा य, पढमस्स णं भंते! सुयखंधस्ससमणेणंजाव संपत्तेणं कइअज्झयणा पन्नता? जम्बू! पढमस्स णं सुयखंधस्स समणेणं जाव संपत्तेणं पंच अज्झयणा पन्नत्ता, दोच्चस्स णं भंते!० एवं चेव, एएसिणं भंते! अण्हयसंवराणं समणेणंजाव संपत्तेणं के अड्डे पन्नते?, ततेणं अजसुम्मे थेरे जंबूनामेणं अनगारेणं एवं वुत्ते समाणे जंबूं अनगारं एवं वयासी वृ. जंबू ! इणमो' इत्यदि, अयं च तेणं कालेणं २' इत्यादिको ग्रन्थः षष्ठाङ्गप्रथमज्ञातावदवसेयः । या चेह द्विश्रुतस्कन्धतोक्ताऽस्य सा न रूढा, एकश्रुतस्कन्धताया एव रूढत्वादिति । मू. (२) (जंबू)-इणमो अण्हयसंवर विणिच्छियं पवयणस्स निस्संदं, वोच्छामि निच्छयत्थं सुहासियत्थं महेसीहिं ।। वृ. गाथा व्याख्या त्वेवम्-'जंबू'त्तिहेजम्बूनामन् ! 'इणमोत्तिइदं वक्ष्यमाणतया प्रत्यक्षासन्न शास्त्रं 'अण्हयसंवरविनिच्छयं ति आ-अभिविधिना स्नौति-श्रवति कर्म येभ्यस्ते आस्नवाःआश्रवाः प्राणातिपातादयः पञ्च तथा संव्रियते-निरुध्यतेआत्मतडागे कर्मजलं प्रविशदेभिरिति संवराः-प्राणातिपातविरमणादयः आश्रवाश्च संवराश्च विनिश्चीयन्ते-निर्णीयन्ते तत्स्वरूपाभिधानतो यस्मिंतस्तदाश्रवसंवरविनिश्चयम्, तथा प्रवचनं-द्वादशाङ्गं जिनशासनं तस्य खजूरादिसुन्दरफलस्य निस्यन्द इव परमर-सस्नुतिरिव निस्यन्दोऽतस्तं, प्रवचनफलनिस्यन्दता चास्य प्रवचनसारत्वात, तत्सारत्वं चचरणरूपत्वात, चरणरूपत्वंचाश्रवसंवराणां परिहारासेवालक्षणानुष्ठानप्रतिपादकत्वात्, चरणस्य च प्रवचनसारता। ॥१॥ “सामाइयमाईयं सुयनाणं जाव बिंदुसाराओ। तस्सवि सारो चरणं सारो चरणस्स निव्वाण !!" मिति वचनप्रामाण्यादिति, वक्ष्ये-भविष्यामि निश्चयाय निर्णयया निश्चयार्थं निश्चयो वाऽर्थः-प्रयोजनमस्येति निश्चयार्थं वक्ष्ये इत्येतस्याः क्रियाया विशेषणमथवा निर्गतकर्मचयो निश्चयो-मोक्षस्तदर्शमित्येवं शास्त्रविशेषणमिदं, सुष्टु केवलालोकविलोकनपूर्वतया यथाऽवस्थितत्वेन भाषितो-भणितोऽर्थो यस्य तत्तथा, कैः सुभाषितार्थमित्याह-महान्तश्च ते सर्वज्ञत्वतीर्थंप्रवर्तनाद्यतिशयवत्त्वाद् ऋषयश्च-मुनयो महर्षयस्तैः, तीर्थकरैरित्यर्थः, ___ अत्र च 'जंबू' इत्यनेन जम्बूनाम्नः सुधर्मस्वामिशिष्यत्वात् सुधर्मस्वामिना प्रणीतमिदं सूत्रत इत्यभिहितं, महर्षिभिरित्यनेन चार्थतस्तीर्थकरैरिति ।। इह च सुधर्मस्वामिनं प्रति Page #10 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं -१, श्रीमन्महावीरेणैवार्थतोऽस्याभिधानेऽपि यन्महर्षिभिरिति बहुवचननिर्देशेन तीर्थकरान्तराभिहितत्वमस्य प्रतिपादितं तत्सर्वतीर्थकराणां तुल्यमतत्वप्रतिपादनार्थं, विषयममतत्वे हि तेषामसर्वज्ञत्वप्रसङ्गादिति इह च महर्षिग्रहणेन तदन्येषामपि सम्भवे यत् तीर्थकरैरिति व्याख्यातं तत् 'अत्यं भासइ अरहा सुत्तं गंथति गणहरा निउण' मिति वचना- नुसारान्निरुपचरितमर्हच्छब्दप्रयोगस्य च तेष्वेव युज्यमानत्वादित, एतेन चास्य शास्त्रस्योपक्रमाख्यानुयोगद्वारसम्बन्धिनः प्रमाणाभिधानभेदस्यागमाभिधानप्रतिभेदस्याभेदभूता तीर्थकरापेक्षयाऽर्थत आत्मागमता गणधरापक्षयाऽर्थतः अनन्तरागमता तच्छिष्यापेक्षया परम्मपरागमता प्रोक्ता, -'जम्बू' इत्यनेन सूत्रतः सुधर्म्मस्वाम्यपेक्षया आत्मागमता जम्बूस्वाम्यपेक्षयाऽनन्तरागमता तच्छिष्पापेक्षया च परम्परागमतेति, अथवा अनुगमाख्यतृतीयानुयोगद्वारस्य प्रभेदभूतो य उपोद्घातनिर्युक्त्यनुगमस्तत्सम्बन्धिनः पुरुषद्वारस्य प्रभेदभूताऽर्थतस्तीर्थकरलक्षणभावपुरुषप्रणीतता सूत्रतो गणधरलक्षणभावपुरुषप्रणीतता चास्योक्ता, तथा च गुरुपर्वक्रमलक्षणः सम्बन्धोऽप्यस्य दर्शितः, एतदुपदर्शनेन चास्मिन् शास्त्रे आप्तप्रणीततयाऽविसंवादित्वेन ग्राह्यमेतदिति बुद्धिः प्रेक्षावतामाविर्भाविता, तथा आश्रवसंवरविनिश्चयमित्यनेनास्याभिधेयमुकतं एतदभिधाने चोपक्रमद्वारान्तर्गतमर्थधिकारद्वारं तद्विशेषभूतस्वसमयवक्तव्यताद्वारेकदेशरूपमुपदर्शितमिति, प्रवचनस्य निस्यन्दमित्यनेन तु प्रवचनप्रधानावयरूपत्वमस्योक्तं, प्रवचनस्य क्षायोपशमिकभावरूपत्वेनोपक्रमाख्यानुयोगद्वारस्य नामाख्याप्रतिभेदस्य षण्णामाख्यप्रतिद्वारस्यावतारश्च दर्शितः, षण्णामद्वारे द्यौदयिकादयः षड् भावाः प्ररूप्यन्त इति, निश्चयार्थमनेन त्वस्य शास्त्रस्य निश्चयलक्षणमनन्तरप्रयोजनमुक्तं, तद्भणनेन हि तदर्थिनः प्रेक्षावन्तोऽत्र प्रवर्त्तिता भवन्त्विति, नहि निष्प्रयोजनं प्रेक्षावन्तः कर्तु श्रोतुं वा प्रवर्त्तन्ते, प्रेक्षावत्ताहानिप्रसङ्गात्, एवं चानुगमास्यतृतीयानुयोगद्वारा स्योपोद्घातनिर्युक्त्यभिधानप्रतिद्वारस्य प्रतिभेदभूतं कारणद्वारमभिहितं, यतस्तत्रेदं चिन्त्यते - केन कारणेनेमध्यचयनमुक्तमिति, इहापि च तस्यैव निश्चयरूपस्य शास्त्रप्रतिपादनकारणस्य चिन्तितत्वात् नन्वाश्रवसंवरविनिश्चयमित्युक्तावपि निश्चयार्थमित्युच्यमानमतिरिच्यमानमिवाभाति, ३६३ यत्र ह्याश्रवसंवरा विनिश्चीयन्ते तत् तद्विनिश्चयार्थं भवत्येवेति सत्यं, किन्तु आश्रवसंवरविनिश्चयमित्यनेनाभिधेयविशेषाभिधायकत्वलक्षणं तत्स्वरूपमात्रमेव विवक्षितं, निश्चयार्थमनेन तु तत्फलभूतं प्रयोजनमिति न पुनरुक्ततेति, प्रयोजनंच प्रतिपादयतोपा-योपेयभावलक्षणोऽपि सम्बन्धो दर्शितो भवति, यत इदं शास्त्रमुपायो निश्चयश्चास्योपेयमित्येवंरूप एवासाविति यद्यपि चानुयोगद्वाराण्यध्ययनस्यैवावश्यकादावुपदश्यन्ते तथापीहाङ्गे श्रुतस्क- न्धयोरध्ययनसमुदायरूपत्वात् कथञ्चिदुपक्रमादिद्वाराणां युज्यमानत्वात् यथासम्भवं गाथावयवैदर्शितानि, अत एवाचारटीकाकृताऽङ्गमुद्दिश्य तान्युपदर्शितानि । अनन्तरमाश्रवसंवरा इहाभिधेयत्वेनोक्ताः, तत्रच 'यथोद्देशं निर्द्देश' इति न्यायादाश्रवांस्तावत्परिमाणतो नामतश्च प्रतिपादयन्नाह मू. (३) पंचविहो पन्नत्तो जिणेहि इह अण्हओ अनादीओ । हिंसामोसमदत्तं अब्बंभपरिग्गहं चेव ॥ Page #11 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/३ वृ. 'पंचविही' गाथा । पञ्चविधः-पञ्चप्रकारः प्रज्ञप्तः-प्ररूपितो जिनैः--रागादिजेतृभिः इह-प्रवचने लोके वा आस्नवः-आश्रवः अनादिकः--प्रवाहापेक्षयाऽऽदिविरहितः उपलक्षणत्वादस्य नानाजीवापेक्षया अपर्यवसित इत्यपि दृश्यं सादित्वेसपर्यवसितत्वे वाऽऽश्रवस्य कर्मदन्धाभावेन सिद्धानामिव सर्वसंसारिणां बन्धाद्यभावप्रसङ्गः, अथवा ऋणं-अधमर्णेन देयं द्रव्यं तदतीतोऽतिदुरन्तत्वेनातिक्रान्तः ऋणातीतः अणं वा-पापं कर्म आदिः कारणं यस्य स अणादिकः,नहि पापकर्मवियुक्ता आश्रवे प्रवर्तन्ते, सिद्धानामपि तत् प्रवृत्तिप्रसङ्गादिति, तमेव नामत आह-हिंसा-प्राणवधः ‘मोसं'ति मृषावादं अदत्तं-अदत्तद्रव्यग्रहणं अब्रह्म च मैथुनं परिग्रहश्च-स्वीकारो अब्रह्मपरिग्रह, चकारः समुच्चये, एवशब्दोऽवधारणे, एवं चास्य सम्बन्धः अब्रह्मपरिग्रहमेव चेति, अवधारणार्थश्चैवं-हिंसादिभेदत एव पञ्चविधः, प्रकारान्तरेण तु द्विचत्वारिंशद्विधो, यदाह॥१॥ "इंदिय ५ कसाय ४ अव्वय ५ किरिया २५ पण चउर पंच पणवीसा । जोगा तिन्नेव भवे बायाला आसवो होइ ।।"त्ति एवंचानया गाथयाऽस्यदशाध्ययनात्मकस्याङ्गस्य पञ्चनामाश्रवाणामभिधायकान्यायानि पञ्चाध्ययनानि सूचितानि, तत्र प्रथमाध्ययनविनिश्चयप्रथमाश्रववक्तव्यतानुगमार्थमिमां द्वारगाथामाह-- मू. (४) जारिसओ जनामा जह य कओ जारिसं फलं देति। जेविय करेंति पावा पाणवहं तं निसामेह ।। ७. 'जारिसो' गाहा, याशको-यत्स्वरूपकः, यानि नामानि यस्येति यन्नामा यदभिधान इत्यर्थः, यथाचकृतो-निवर्तितः प्राणिभिर्भवतीति, यादृशं यत्स्वरूपंफलं कार्यं दुर्गतिगमनादिकं ददाति करोति, येऽपिच कुर्वन्तिपापाः-पापिष्ठाःप्राणाः-प्राणिनस्तेषांवधो-विनाशःप्राणवधस्तं, 'तंति तत्पदार्थपञ्चकं 'निसामेह'त्ति निशमयत श्रणुत मम कथयत इति शेषः । तत्र तत्त्वभेदपर्यायैर्व्याख्ये'ति न्यायमाश्रित्य याध्शक इत्यनेन प्राणिवधस्य तत्त्वं निश्चयतया प्रतिज्ञातं, यन्नामेत्यनेन तु पर्यायव्याख्यानं, शेषद्वारत्रयेण तु बेदव्याख्या, करणप्रकारभेदेन फलबेदेन च तस्यैव प्राणिवधस्य भिद्यमानत्वात्, अथवा याशो यन्नामा वेत्यनेन स्वरूपतः प्राणिवधश्चिन्तितस्तत्पर्यायाणामपियाथाध्यतया तत्स्वरूपस्यैवाभिधायकत्वात्, यथा चकृतो ये च कुर्वन्तीत्यनेन तु कारणतोऽसौ चिन्तितः, करणप्रकाराणां कर्तृणांच तत्कारणत्वात्, यादशंफलं ददातीत्यनेन तुकार्यतोऽसौ चिन्तितः, एवं च कालत्रयवर्तितातस्यनिरूपिता भवतीति, अथवा अनुगमाख्यतृतीयानुयोगद्वारावयवभूतोपोद्घातनिर्युक्त्यनुगमस्य प्रतिद्वाराणां 'किं कइविह'मित्यादीनां मध्यात् कानिचिदनया गाथया तानि दर्शितानि, तथाहि-याशक इत्यनेन प्राणिवधस्वरूपोपदर्शकं किमित्येतत् द्वारमुक्तं, यन्नामेत्यनेन तु निरुक्तिद्वारं, एकार्थशब्दविधानरूपत्वात् तस्य, __ 'सम्मद्दिट्ठी अमोहो' इत्यादिना गाथायुगेन सामायिकनिर्युक्तावपि सामायिकनिरुक्तिप्रतिपादनात्, यथा च कृत इत्यनेन कथमिति द्वारमभिहितं, येऽपिचकुर्वन्त्यनेन कस्येति द्वारमुक्तं, फलद्वारं त्वतिरिक्तमिहेति । तत्र 'यथोद्देशं निर्देश' इति न्यायाद्याध्श इति द्वाराभिधानायाह Page #12 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं -१, ३६५ मू. (५) पाणवहो नाम एस निच्चं जिणेहिं भणिओ-पायो चंडो रुद्दो खुद्द साहसिओ अनारिओ निग्घिणो निस्संओ महब्मओ पइभओ १० अतिभओ बीहणओ तासणओ अणजो उव्वेयणओ य निरवयक्खो निद्धम्मो निष्पिवासो निक्कलुणो निरयवासगमणनिधणो २० मोहमभयपयट्टओ मरणावेमणस्सो २२ । वृ. 'पाणवहो' इत्यादि, प्राणवधो हिंसा नामेत्यलङ्कृतौ वाक्यस्य एषः - अधिकृतत्वेन प्रत्यक्षो नित्यं सदा न कदाचनापि पापचण्डादिकं वक्ष्यमाणस्वरूपं परित्यज्य वर्त्तत इति भावना, जिनैः - आप्तैर्भणितः उक्तः, किं विध इत्याह--पापप्रकृतीनां बन्धहेतुत्वेन पापः, कषायोत्कटपुरुषकार्यत्वाच्चण्डः, रौद्राभिधानरसविशेषप्रवर्त्तितत्वाद्रौद्रः क्षुद्रा-द्रोहका अधमा वा तत्प्रवर्त्तितत्वाच्च क्षुद्रः, सहसा -- अवितर्कप्रवर्त्तित इति साहसिकः पुरुषस्तत्प्रवृत्तित्वात् साहसिकः, आराधाताः पापकर्मेभ्य इत्यार्यास्तन्निषेधादनार्या - म्लेच्छादयस्तत्प्रवर्त्तितत्वादनार्यः, न विद्यते घृणा - पापजुगुप्सालक्षणा यत्र स निर्घृणाः, नृशंसा-निः सूकास्तदव्यापारत्वात् नृशंसाः निष्क्रान्तो वा संशायाः - श्लाधाया इति निःशंसः, महद् द्भयं यत्मादसौ महाभयः, प्राणिनं प्राणनं प्राणिनं प्रति भयं यस्मात् स प्रतिभयः, भयानि - इहलौकिकादीन्यतिक्रान्तोऽतिभयः अत एवोक्तं - मरणभयं च भयाणं' ति 'बीहणउ' त्ति भापयति-भयवन्तं करोतीति भापनकः, त्रासः - आकस्मिकं भयं अक्रमोत्पन्नशरीरकम्पमनः क्षोभादिलिङ्गितत्कारकत्वात्रासनकः, 'अणजे ' त्ति न न्यायोपेत इत्यन्याय्यः, उद्वेजनकः - चित्तविप्लवकारी उद्वेगकर इत्यर्थः, चकारः समुच्चये, 'निरवयक्खो' त्ति निर्गताऽपेक्षापरप्राणविषया वा परलोकादिविषया वा यस्मिन्नसौ निरपेक्षः निरवकाङ्क्ष वा, निर्गतो धर्मात् श्रुतचारित्रलक्षणादिति निर्धम्मः, निर्गतः पिपासा या वध्यं प्रति स्नेहरूपाया इति निषपिपासः, निर्गता करुणा-दया यस्मादसौ निष्करुणनः, निरयो - नरकः स एव वासो निरयवासस्तत्र गमनं निरयवासगमनं तदेव निधनं - पर्यवसानं यस्य स निरयवासगमननिधनः तत्फल इत्यर्थः, मोहो- मूढता महाभयं - अतिभीतिः तयोः प्रकर्षक:प्रवर्तको यः स मोहमहाभयप्रकर्शकः क्वचिन्मोहमहाभयप्रवर्द्धक इति पाठः, 'मरणावेमनस्सो त्ति मरणेन हेतुना वैमनस्यं - दैन्यं देहिनां यस्मात् स मरणवैमनस्यः । प्रथमं - आद्यं मृषावादादिद्वारापेक्षया अधर्म्मद्वारं- आश्रवद्वारमित्यर्थः तदेवमियता विशेषणसमुदायेन याध्शः प्राणिवध इति द्वारमभिहितं, अधुना यन्त्रामोतिद्वारमभिधातुमाह " मू. (६) तस्स य नामानि इमानि गोण्णाणि होति तीसं तंजहा-पाणवहं १ उम्मूलणा सरीराओ २ अवीसंभो ३ हिंसविहिंसा ४ तहा अकिखं च ५ घायणा ६५ मारणा य ७ वहणा ८ उद्दवणा ९ तिवायणाय १० आरंभसमारंभी ११ आउयकम्मस्सुवद्दवो भेयणिडवणगालणा य संवट्टगसंखेवो १२ म १३ असंजमो १४ कडगमद्दणं १५ वोरमणं १६ परभवसंकामकारओ १७दुग्गतिप्पवाओ १८ पावकोवो य १९ पाव लोभो २० छविच्छेओ २१ जीवियंतकरणो २२ भयंकरो २३ अणकरोय २४ वज्रो २५ परितावणअण्हओ २६ विनासो २७ निजवणा २८ लुंपणा २९ गुणाणं विराहणत्ति ३० विय तस्स एवमादीनि नामजानि होति तीसं पाणवहस्स कलुसस्स कडुयफल देसगाई । वृ. 'तस्से' त्यादि, तस्य - उक्तस्वरूपस्य प्राणिवधस्य चकारः पुनरर्थः नामानि - Page #13 -------------------------------------------------------------------------- ________________ ३६६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१ / ६ अभिधानानीमानि - वक्ष्यमाणतया प्रत्यक्षासन्नानि गौणानि - गुणनिष्पन्नानि भवति त्रिंशत्, तद्यथा- प्राणानां - प्राणिनां वधो- घातः प्राणवधः १ 'उम्मूलणा सरीराउ 'त्ति वृक्षस्योन्मूलनेव उन्मूलना - निष्काशनं जीवस्य शरीराद्-देहादिति २, 'अवीसंभो' त्ति अविश्वासः, प्राणिवधप्रवृत्तो हि जीवानामविश्रभणीयो भवतीति प्राणवधस्याविश्रम्भकारणत्वादविश्रम्भव्यपदेश इति ३, 'हिंसविहिंस' त्ति हिंस्यंत इति हिंस्याजीवास्तेषां विहिंसा-विधातो हिंस्यविहिंसा, अजीवविधाते किल कथंचित्प्राणवधो न भवतीति हिंस्यानामिति विशेषणं विहिंसाया उक्तमथवा हिंसा विहिंसा चैकैवेह ग्राह्या द्वयोरुपादानेऽपि बहुसमत्वादिति, अथवा हिंसनशीलो हिं: - प्रमत्तः 'जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो' त्ति वचनात् तत्कृता विशेषवती हिंसा हिंविहिंसा ४, तथा 'अकिच्चं व 'त्ति तथा तेनैव प्रकारेण हिंस्यविषयमेवेत्यर्थः, अकृत्यं च अकरणीयं च, चशब्द एकार्थिकसमुच्चयार्थः ५, घातना मरणा च प्रतीते, चकारः समुच्चयार्थ एव ६-७, 'वहण' त्ति हननं ८ ' उद्दवण' त्ति उपद्रवणमपद्रवणं वा ९ 'तिवायणायेति त्रयाणां मनोवाक्कायानामथवा त्रिभ्योदेहायुष्केन्द्रियलक्षणेभ्यः प्राणेभ्यः पातना - जीवस्य भ्रंसंना त्रिपातना, उक्तं च- 'कायवइमणो तिण्णि उ अहवा देहाउइंदि अप्पाणा' त्यादि, अथवा अतिशयवती यातना- प्राणेभ्यो जीवस्यातिपातना तीतपिधानादिशब्देष्वि - वाकारलोपात् चकारोऽत्रापि समुच्चयार्थ इति १०, 'आरंभसमारंभो' त्ति आरभ्यन्ते - विनाश्यन्त इति आरम्भा - जीवास्तेषां समारम्भः - उपमर्दः अथवा आरम्भः कृष्यादिव्यापारस्तेन समारम्भो जीवोपमर्द्दः अथवा आरम्भो - जीवानामुपद्रवणं तेन सह समारम्भः - परितापनमित्यारम्भसमारम्भः प्राणवधस्य पर्याय इति, अथवा आरम्भसमारम्भशब्दयोरेकतर एव गणनीयो, बहुसमरूपत्वादिति ११, 'आउयकम्मस्सुवद्दवो भेदनिट्टवणगालणा य संवट्टगसंखेवो'त्ति आयुः कर्म्मण उपद्रव इति वा तस्यैव भेद इति वा तन्निष्ठापनमिति वा तद्गालनति वा, चः समुच्चये, तत्संवर्त्तक इति वा, इह स्वार्थे कः, तत्सङ्घप इति वा, प्राणवधयस्य नाम, एतेषां च उपद्रवादीनामेकतरस्यैव गणनेन नाम्नां त्रिंशत्पूरणीया, आयुश्छेदलक्षणार्थापेक्षया सर्वेषामेकत्वादिति १२ मृत्यु: १३ असंयमः १४ एतौ प्रतीतौ तथा कटकेन - सैन्येन किलिञ्जेन वा आक्रम्य मर्द्दनं कटकमर्दनं, ततो हि प्राणवधो भवतीत्युपचारात् प्राणवधः कटकमर्द्दनशब्देन व्यपदिश्यत इति १५ 'वोरमणं' ति व्युपरमणं प्राणेभ्यो जीवस्य व्युपरतिः, अयंच व्युपरमणशब्दोऽन्तर्भूतकारितार्थः, प्राणवधपर्यायो भवतीति भावनीयं १६ 'परभवसङ्क्रमकारक' इति प्राणवियोजितस्यैव परभवे सङ्कङ्क्रान्तिसद्भावात् १७ दुर्गतौ नरादिकायां कर्त्तारं प्रपातयतीति दुर्गतिप्रपातः दुर्गतौ वा प्रपातो यस्मात् स तथा १८ 'पापकोवो य'त्ति पापं - अपुण्यप्रकृतिरूपं कोपयति-प्रपञ्चयति पुष्णाति यः स पापकोप इति अथवा पापं चासौ कोपकार्यत्वात् कोपश्चेति पापकोपः चः समुच्चये १९ प पापलोभो 'त्ति पाप - अपुण्यं लुभ्यति - प्राणिनि स्निह्यति संश्लिष्यतीतियावत् यतः स पापलोभः, अथवा पापं चासौ लोभश्च तत्कार्यत्यात्पापलोभः २० 'छविच्छेओ'त्ति छविच्छेदः - शरीरच्छेदनं तस्य च Page #14 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययनं-१, ३६७ दुःखोत्पादनरूपत्वात् प्रस्तुतपर्यायविनाशकारणत्वाञ्चोपचारात् प्राणवधत्वं, आह “तप्पञ्जायविनासो दुक्खुप्पातो य संकिलेसोय। एस वहो जिनमणिओ वज्जेयब्वो पयत्तेणं ॥' त्ति, जीवितान्तकरणः २२ भयंकरश्च प्रतीत एव २३ ऋणं-पापं करोतीति ऋणकरः २४ 'वज्जो'त्ति वज्रमिव वज्रं गुरुत्वात् तत्कारिप्राणिनामतिगुरुत्वेनाधोगतिगमनाद् वय॑ते वा विवेकिभिरिति वर्जः, 'सावजो'त्ति पाठान्तरे सावधः-सपाप इत्यर्थः २५ । 'परितावणअण्हउ'त्ति परितापनपूर्वक आश्रवः परितापनाश्रवः, आश्रवो हि मृषावादादिरपि भवति न चासौ प्राणवध इति प्राणवधसङ्ग्रहार्थमाश्रवस्य परितापनेति विशेषणमिति, अथवा प्राणवधशब्दं नामवन्तं संस्थाप्य शरीरोन्मूलनादीनि तन्नामानि सङ्कल्पनीयानि ततः परितापनेति पञ्चविंशतितमं नाम आश्रव इतिषविशतितममिति २६ _ विनाश' इति प्राणानामिति गम्यते २७ 'निज्झवण'त्ति निः-आधिक्येन यान्ति प्राणिनः प्राणास्तेषां निर्यातां-निर्गच्छतांप्रयोजकत्वं निर्यापना २८ 'लुपण तिलोपना-छेदनंप्राणानामिति २९ ‘गुणानां विराधनेत्यपिचेति हिंस्यप्राणिगतगुणानां हिंसकजीवचारित्रगुणानां वा विराधनाखण्डना इत्यर्थः, इतिशब्द उपदर्शने, अपिचेति समुच्चये इति २० । 'तस्से'त्यादि प्राणिवधनाम्नां निगमनवाक्यं 'एवमाईणि'त्ति आदिशब्दोऽत्र प्रकारार्थो यदाह॥१॥ “सामीप्येऽथ व्यवस्थायां, प्रकारेऽवयवे तथा। चतुष्वर्थेषु मेधावी, आदिशब्दं तु लक्षये- ।।" दिति । तान्येवमादीनि-एवंप्रकाराण्युक्तस्वरूपाणीत्यर्थः नामान्येव नामधेयानि भवन्ति, त्रिंशत्राणिवधस्य कलुषस्य-पापस्य कटुकफलदेशकानि-असुन्दरकार्योपदर्शकानि यथार्थत्वातेषामिति । तदियता यन्नामेत्युक्तमथ गाथोक्तद्वारनिर्देशक्रमागतंयथा च कृत इत्येतदुपदर्शयति, तत्र च प्राणिवधकारणप्रकारे प्राणिवधकतणामसंयतत्वादयो धर्मा जलचरादयो वध्याः तथाविधमांसादीनि प्रयोजनानिचअवतरन्तिएतनिष्पन्नत्वात्प्राणवधप्रकारस्येति तानि क्रमेण दर्शयितुमाह मू. (७)तंच पुण करेंति केई पावा अस्संजया अविरया अनिहुयपरिणामदुप्पयोगी पाणवहं भयंकरं बहुविहं बहुप्पगारं परदुक्खुप्पायणप्पसत्ता इमेहिं तसथावरेहिं जीवेहिं पडिनिविट्ठा, किं ते?, पाठीणतिमितिमिंगिलअनेगझसविविहजातिमंदुक्कदुविह कच्छभणक्कमगरदुविगाहादिलि वेढयमंदुयसीमागारपुलुयसुंसुमारबहुप्पगाराजलयरविहाणाकते य एवमादी, कुरंगरुरुसरभचमरसंबरहुरब्भससयपसयगोणसरोहियहयगयखरकरभखग्गवानरगवयविगसियालकोलमजारकोलसुणकसिरियंदलगावतकोकंतियगोकण्णमिहमहिसविग्घछगलदवियासाणतरच्छअच्छन्भल्लसलसीहचिल्ललचउप्पयविहाणाकए य एवामादी, अयगरगोणसवराहिमउलिकाउदरदब्धपुष्फयासालियमहोरगोरगविहाणककए य एवमादी, - -छीरलसंरबसेहसेल्लगगोधुंदरणउलसरइजाहिगमुगुसखाडहिलवाउप्पियधीरोलियसिरीसिवगणे यएवमादी, कादंबकबकबलाकासारसआडासेतीयकुललवंजुलपारिप्पवकीवसउण-दीविय हंस धत्तरिडग भासकुलीकोसकुंचदगतुंडढेणियालगसूयीमुहकविलपिंगल- स्खगकारंडगचक्क Page #15 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १ /१/७ वागउक्कोसगरुलपिंगुलसुयबरहिणमयणसालनंदीमुहनंदमाणग कोरंगभिंगार कोणालगजीवजीवकतित्तिरवट्टकलावक कपिंजलककवोतक पारेवयगचिडिगढिंककु कुडवसरमयूरगचउरगहयपोंडरीयकरवकवीरल्लसेणवायस्यविहंगभिणासि वासवग्गुलिचम्म ट्टिलविततपक्खिखहयरविहाणाकतेय एवमायी, जलथलखगचारिणो उ पंचिंदिए पसुगणे बियतियचउरिदिए विविहे जीवे पियजीविए मरणदुक्खपडिकूले बराए हणंति बहुसंकिलिट्टकम्पा इमेहिं विविहेहिं कारणेहिं, किं ते ?, चम्मवसामंसमेयसोणियजगफिफ्फिसमत्थुलुंगहितयंतपित्तकोफसदंतट्टा अट्ठिमिंजनहनयणकण्णण्हारुणिनक्कधमणिसिंगदाढिपिच्छविसविसाणवालहेउं, हिंसंति य भमरमधुकरिगणे रसेसु गिद्धा तहेव तेदिए सरीरोबकरणट्टयाए किवणे बेदिए बहवे वत्थोहरपरिमंडणट्ठा, अन्नेहि य एवमाइएहिं बहूहिं कारणसतेहिं अबुहा इह हिंसंति तसे पाणे इमे य एगिंदिए बहवे बराए तसे य अन्ने तदस्सिए चेव तनुसरीरे समारंभंति अत्ताणे असरणे अनाहे अबंधवे कम्मनिगलबद्धे अकुसलपरिणाममंदबुद्धिजणदुब्विजाणए पुढविमये पुढविसंसिए जलमए जलगए अनलाणिलतणवणस्सतिगणनिस्सिए य तम्मयतज्जिते चैव तदाहारेतप्पलरिणतवण्णगंधरसफासबोंदिरूवे अचक्खुसे चक्खुसे य तसकाइए असंखे धावरकाए य सुहुमवायरपत्तेयसरीरनामसाधारणे अनंते हणंति अविजाणओ य परिजाणओय जीवे इमेहिं विविहेहि कारणेहि, किं ते ?, करिसणपोखरणीवाविवप्पिणिकूबसरतला गचितिवेतियखातिय आरामविहारथूभपागारदारगोउर अट्टालगचरियासेतुसंकम पासायविकम्पभवणधरणसरणलेण आवणचेतियदेवकुलचित्तसमभावपाआयतणावसहभूमिघरमंडवाण य कए भायणमंडोवगरणस्सविविहस्स य अट्ठाए पुढविं हिंसति मंदबुद्दिया जलं च मज्जणयपाणभोयणवत्थधोवणसोयमादिएहिं पयणपयावणजलावणविदंसणेहिं अगणि सुप्पवियणतालयंटपेहुणमुह- करयलसागपत्तवत्थमादिएहिं अनिल अगारपरिवा रभक्खभोयणसयणासणफल- कमुसलउखलततविततातोञ्जवहणवाहणम' डवविविहभवणतोरणाविडंगदेवकुलजालयद्धचंदनिज्जूगचंदसालियवेतियणिस्सेणिदोणिचंगेरिकखीलमेढकसभापवाव सहगंधमला लेवणंबरजुयनंगलमइयकुलियसंदणसीयारहसगडजाणजोग्गअट्टाल गचरिअदारगोपुर-फलिहाजंतसूलियलउड मुंसढिसतग्धिबहुपहरणावरणुवक्खराण कते, अण्णेहि य एवमादिएहिं बहूहिं कारणसतेहिं हिंसन्ति ते तरुगणे भणिता एवमादी सत्ते सत्तपरिवज्जिया उवहणन्ति दढमूढा दारुणमती कोहा माणा माया लोभा हसरती अरती सोय वेदत्थी जायकामत्थधम्महेउं सवसा अवसा अट्टा अणट्टाए य तसपाणे थावरे य हिंसंति हिंसंति मंदबुद्धि सवसा हणंति अवसा हणंति सवसा अवसा दुहओ हणंति अट्ठा हणंति अणट्टा हणंति अड्डा अणट्टा दुहओ हणंति हस्सा हणंति वेरा हणंति रतीय हणंति हरसवेरारती यहणंति कुद्धा हणंति लुद्धा हणंति मुद्धा हणंति कुद्धा लुद्धा मुद्धा हणंति अत्था हणंति धम्मा हणंति कामा हणंति अत्था धम्मा कामा हति । वृ. 'तं चे' त्यादि, यस्य स्वरूपं नामानि चानन्तरमुक्तानि तं प्राणवधमित्युत्तरेण पदेन सम्बन्धः, चकारो विशेषणार्थः विशेषणं च कर्त्त' कारकं, पुनः शब्द बाषामात्रे, कुर्वन्ति - विदधति, केचिदिति केचिदेव जीवाः न पुनः सर्वे, की ध्शा इत्याह- पापाः पीतकिनः, त एव विभज्यन्ते ३६८ Page #16 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं -१, असंयताः - असंयमवन्तः अविरताः - न विशेषतो ये तपोऽनुष्ठाने रताः 'अनिहुयपरिणामदुष्पयोगी ति अनिभृतः - अनुपशमपरः परिणामो येषां ते तथा, दुष्प्रयोगाः - दुष्टमनोवाक्कायव्यापारा येषां सन्ति ते तथा ततः पदद्वयस्य कर्मधारयः, प्राणिवधं प्राणातिपातं किंभूतं ? -बहुविधं भयङ्करं, पाठान्तरेण भयङ्करं, तथा 'बहुविधा' बहवः प्रकारा यस्य स तथा तं, सप्रभेदभेदयुक्तमित्यर्थः, किंभूतास्ते ? - परदुःखोत्पादनप्रसक्ताः, तथा 'इमेहिं' एतेषु प्रत्यक्षेषु त्रसस्थावरेषु जीवेषु प्रतिनिविष्टाः -- तदरक्षणतस्तेषु वस्तुतो द्वेषवन्तः 'किं ते' त्ति कथं तं प्राणवधं कुर्वन्तीत्यर्थः, ३६९ तद्यथेति वा - 'पाठीणे' त्यादि, पाठीना - मत्स्यविशेषाः तिमयस्तिमिङ्गलाश्च - महामत्स्या महामत्स्यतमाः अनेकझषाः - विविधमत्स्याः सूक्ष्ममत्स्यखलमत्स्ययुगमत्स्यादयः विविधजातयोनानाजातीया मण्डूका द्विविधाः कच्छपाः-मासंकच्छप अस्थिकच्छपभेदात् नक्रा-मत्स्यविशेषा एव 'मकरदुविह' त्ति मकरा - जलचरविशेषाः सुंडामकरमत्स्यमकरभेदेन द्विभेदा ग्राहाजलजन्तुविशेषा एव दिलिवेष्टमन्दुकसीमाकारपुलकास्तु ग्राहभेदा एव सुंसुमारा-जलच विशेषा, तत एषां द्वन्द्वः ततश्च ते च ते बहुप्रकाराश्चेति कर्म्मधारयोऽतस्तान् ध्वन्तीति वक्ष्यमाणेन योगः, इह च द्वितीयाबहुवचनेऽप्येकाराभावश्छान्दसत्वात्, 'जलचरविहाणाकए य एवमाइ'त्ति जलचराणां विधानानि - भेदास्तान्येव विधानकानि तानि कृतानि - विहितानि यैस्तथा तान् जलचरविधानककृतांश्च, इह च कशब्दलोपेन विधानशब्दस्यान्तदीर्घत्वं, एवमादीन्- पाठीनादीन्, तथा कुरङ्गा-मृगा रुरवः - तद्विशेषाः सरभा - महाकाया आटव्यपशुविशेषाः परासरेति पर्याया ये हस्तिनमपि पृष्ठे समारोपयन्ति चमरा - आरण्यगावः संबरा - येशामनेकशाखे शृङ्गे भवत 'हुरमे 'त्ति उरभ्रा मेषाः शशाः- शशका लोमटकाकृतयः प्रशया-द्विखुराटव्यपशुविशेषा गोणागावः रोहिताः- चतुष्पदविशेषाः पाठान्तरेण त एव हया- अश्वा गजाहस्तिनः खरा - रासभाः करभा-उष्ट्राः खङ्गा-येशां पार्श्वयोः पक्षवच्चर्माणि लम्बन्ते श्रृङ्गं चैकं शिरसि भवति वानरा-मर्कटाः गवया० गवाकृतयो वर्त्तुलकण्ठाः वृका - ईहामृगपर्यायाः नाखरविशेषाः श्रृगालाजम्पबुकाः कोला - उंदराकृतयः पाठान्तरेण कोका-नाखरविशेषाः मार्जारा- बिरालाः 'कोलसुणग’त्ति महासूकराः अथवा क्रोडा - शूकरा श्वानः- कौलेयकाः श्रीकन्दलका आवर्त्ताश्च एकखुरविशेषाः कोकंतिका लोमटका य रात्रौ कौ कौ एवं रवन्ति गोकर्णा-द्विखुरचतुष्पदविशेषा मृगा - सामान्यहरिणाः कुरङ्गादयस्तु प्रागभिहिताः श्रृङ्गवर्णादिविशेषणास्तद्विशेषाः सामर्थ्यादत्र गम्याः महिषाः - प्रतीताः 'विग्घये' त्ति व्याघ्रा नाखरविशेषाः छगला-अजाः द्वीपिका:-- चित्रकाभिधाना नाखरविशेषाः श्वानः- आटव्या एव कौलेयकाः तरक्षाः अच्छा भल्लाः शार्दूलाश्च व्याघ्रविशेषाः सिंहा- हरयः चित्तला - नाखरविशेषा एव पाठान्तरेण चित्रलाः - हरिणाकृतयो द्विखुरविशेषास्तत एषां कुरङ्गादीनां द्वन्द्वः, 'चउप्पयविहाणाकए एवमाइ' त्ति चतुष्पदविधानकानि तज्जातिविशेषाः कृतानि विहितानि यैव्यक्तिभूतैः कुरङ्गादिभिस्ते तथा, ततः पूर्वपदेन कर्म्मधारयः, ततस्तांश्च एवमादीन् - कुरङ्गादिप्रकारान्, तथा अजगराः - शयुपर्यायः उरः परिसर्णविशेषाः गोणसा - निष्फणाहिविशेषाः वराहयो- दृष्टिविषाहयः फणाकरणदक्षाः मुकुलिनो-ये फणा न कुर्वन्ति काकोदरा दर्भपुष्पाश्चदर्वीकरसर्प्यविशेषाः, आसालिका महोरगाश्चोरः परिसर्प्पविशेषाः तत्रासालिका यच्छरीरं द्वादशयोजनप्रमाणमुत्कर्षतो भवति, 724 Page #17 -------------------------------------------------------------------------- ________________ ३७० प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/७ क्षयकाले च महानगरस्कन्धावारादीनामध उत्पद्यते, महोरगास्तु मनुष्यक्षेत्रबहि विनो यच्छरीरंयोजनसहनप्रमाणमुत्कर्षत आख्यायतइति,तत एतेषांद्वन्द्वः, ततः तेषांउरगविधानकानि कृतानि यैस्ते तथा ततः कर्मधारयः, ततश्च तांश्च एवमादीनि, तथा क्षीरलाः शरम्बाश्चभुजपरिसर्पविशेषाः सेहाः तीक्ष्णशलालाकुलशरीराः शल्यका-यचर्ममकतेलकैरङ्गरश्राविधीयते गोधा उन्दुरा नकुलाश्च प्रतीताः शरटाः-कृकलाशाजाहकाः कण्टकावृतशरीराः मुगुंसाः-खाडलिल्लाकृतयः खाडहिलाः-कृष्णशुक्लपट्टाङ्गितशरीराः शून्यदेवकुलादिवासिन्यः वातोत्पत्तिका रूढ्यावसेया गृहकोकिलिकाः-गृहगोधिकाः, एतेषां द्वन्द्वः, तत एते च ते सरिसृपगणाश्चेति कर्मधारयस्ततस्तांश्च एवमादीन्-क्षीरलादिप्रकारानित्यर्थः,तथा कादम्बा-हंसविशेषाः बकाश्च-बकोटकाः बलाकाश्च-बिसकण्ठिकाः सारसाश्चदाघिाटाः आडोसेतीकाश्च कुललाश्च वंजुलाश्च-खदिरचञ्चवः पारिप्लवाश्च कीवाश्च शकुनाश्च पिपीलिकाश्च-पीपीतिकारका हंसाश्च-श्वेतपक्षाः धार्तराष्ट्रकाश्च-कृष्णचरणानना हंसा एव भासाश्च-सकुन्ताः 'कुलीकोस'त्ति कुटीक्रोशाश्चक्रौञ्चाश्चदकतुण्डाश्चढेणिकालकाश्चशूचीसुखाश्च कपिलाश्चपिङ्गलाक्षकाश्च कारंडकाच चक्रवाकाश्च-रथाङ्गाः उक्रोशाश्च-कुरराः गरुडाश्च-सुपर्णाः पिङ्गुलाश्च शुकाश्च-कीरा बर्हिणश्च-कलापवन्मयूराः मदनशालाश्च- सारिकाविशेषाः नन्दीमुखाश्च नन्दमानकाश्च कोरंकाश्च भृङ्गराकाश्च भृङ्गारिकाश्च-रसति निशिभूमौ द्वयङ्गुलशीरराः इत्येवंलक्षणाः कोणालकाश्च जीवजीवकाच तित्तिराश्च वर्तकाश्च लावकाश्च कपिअल-काश्च कपोतकाश्च पारापतकाश्चचिटिकाश्च कलंबिका ढिंकाश्च कुर्कुटाश्च ताम्रचूडाः वेसराश्च मयूरकाश्चकलापवर्जिताःचकोरकाश्च हदपुण्डरीकाश्चशालकाश्च पाठान्तरेणकरकाश्च वीरल्लश्येनाश्च श्येनाएव वायसाश्च-काकविहङ्गा भेनाशितश्च चाषाश्च-किकिदीविनः वल्गुल्यश्च चर्मास्थिलाश्च-चर्मचटका विततपक्षिणश्च मनुष्यक्षेत्रबहिर्वर्तिन इति द्वन्द्वः, तेच ते 'खहचरविहाणाकए यत्ति खचरविधानककृताश्चेति, तथा तांश्च एवमादीन्-उक्तप्रकारान्, एतेषु च शब्देषु केचिदप्रतीयमानार्थाः केचिदप्रतीयमानपर्याया नामकोशेपिकेषाञ्चिप्रयोगा-नभिधानाद, आह च॥१॥ "जीवंजीवकपिञ्जलचकोरहारीतवजुलकपोताः। कारण्डवकादम्बकककुराधाः पक्षिजातयो जैयाः ॥” इति, पूर्वोक्तानेव सङ्ग्रहवचनेनाह-जलस्थलखचारिणश्च, चशब्दो जलचरादिसामान्यसमुच्चायार्थः पञ्चेन्द्रियान् पशुगणान् विविधान् ‘बियतियचउरिदिय'त्ति द्वेच त्रीणि च चत्वारिच पञ्चचइन्द्रियाणि येषांते तथा द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेत्यर्थःततस्तान्, विविधान् कुलभेदेन जीवान-जन्तून् प्रियजीवितान्-अभिमतप्राणधारणान् मरणलक्षणस्य दुःखस्य मरणदुःखयोर्वाप्रतिकूलाः-प्रतिपन्धिनो येते तथा तान्वराकान्-तपस्विनः, किमित्यत आहध्वन्ति–विनाशयन्ति, बहुसकिलष्टकम्मणिः सत्त्वा इति गम्यते। एवं तावद्वध्यद्वारेण प्राणवधस्य प्रकार उक्तोऽथ प्रयोजनद्वारेण स उच्यते, एभिः-वक्ष्यमाणैः प्रत्यक्षैर्विविधैः कारणैः-प्रयोजनैः, किं ते ति किं तत्प्रयोजनं ?, तद्यथेति वा, चर्म-त्वक् वसा-शारीरः स्नेहविशेषः मांसं-पलं मेदो-देहधातुविशेषः शोणितं-रक्तं Page #18 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-१, ३७१ यकृद्-दक्षिणकुक्षौ मांसग्रन्धिः फिप्फिसं-उदरमध्यावयवविशेषः मस्तुलिङ्गं०कपालभेजकं हृदयं-हृदयमांसं अंत्रं-पुरीतत् पित्तं-दोषविशेषः फोफसं-शरीरावयविशेषः, दन्ता-दशनाः, एतेषां द्वन्द्वः, ततएतेभ्य इदमित्येवं विगृह्यार्थशब्दो योजनीयः, चर्मादिनिमित्तमित्यर्थः, तथाऽस्थीनि-कीकशानि मजा-तन्मध्यावयवविशेषः नखाः-करजाः नयनानि-लोचनानि कर्णाः-श्रवणाः 'हारुणि'त्तिस्नायुः नक्कत्ति-नासिकाधमन्यो-नाड्यः श्रृङ्ग-विषाणंदंष्ट्रा-दशनविशेषः पिच्छं-पत्रं विषं कालकूट विषाणं-हस्तिदन्तःवाला:-केशाः एतेषां द्वन्द्वः ततस्त एव हेतुरित्येवं हेतुशब्दो योज्यः, ततःषष्ठर्थे द्वितीया, ततोऽयमर्थ:-अस्थिमज्जादिहेतोज़न्तीति प्रक्रमः, तथा हिंसन्ति च बहुसङ्किलष्टकमणि इति प्रक्रमः, भ्रमराः पुरुषतया लोकव्यवहता मधुकर्यस्तु स्त्रीत्वव्यवहृतास्तद्गणान्-तत्समूहानसेषुगृद्धामधुग्रहणार्थमिति भावः, तथैव हिंसन्त्येवेत्यर्थः, त्रीन्द्रियान् यूकामत्कुणादीन् शरीरोपकरणार्थं-शरीरोपकाराय यूकादिकृतदुःखपरिहारार्थमथवाशरीराय उपकरणायउपधये, अयमर्थः-शरीरसंस्कारप्रवृत्ता उपकरणसाधनसंस्कारप्रवृत्ताश्च विविधचेष्टाभिस्तान् धनन्तीति, किंभूतान् ?- कृपणान् कृपास्पदभूतानिति, तथा द्वीन्द्रियान् बहून् ‘वत्थोहरपडिमंडणट्टत्ति वस्त्राणि-चीवराणि 'उहर'त्ति उपगृहाणि आश्रयविशेषास्तेषांपरिमण्डनार्थ-भूषार्थ, कृमिरागेण हिराज्यमानानि श्रूयन्तेवस्त्राणि, आश्रयास्तु मण्ड्यन्ते एव शङ्खशुक्तिचूर्णेनेति, अथवा वस्त्रार्थं उपगृहार्थं परिमण्डनार्थं चेति, तत्र वस्त्रा) पट्टसूत्रसम्पादने कृमिहिंसा सम्भवति, आश्रयार्थं मृत्तिकाजलादिद्रव्येषु पूतरकादिघातो भवति, परिमण्डनार्थं हारादिकरणेशुक्त्यादिद्वीन्द्रियाणामिति, अन्यैश्चैवमादिकैर्बहुभिः कारणशतैरबुधाबालिशा ‘इह हन्ति' इह-जीवलोके हिंसंति-नन्ति त्रसान् प्राणान्,___-तथा इमांश्चप्रत्यक्षान् एकेन्द्रियान्-पृथिवीकायिकादीन् वराकाः-तपस्विनः समारम्भन्त इतियोगः, न केवलमेकेन्द्रियानेवत्रसांश्चान्यासंतदाश्रितांश्चैव, किंभूतान्?-तनुशरीरान्अत्राणान् अनर्थप्रतिघातकाभावात् अशरणान् अर्थप्रापकाभावात् अत एव अनाथान् योगक्षेममकारिनायकाभावात् अबान्धवान् स्वजसम्पाद्यकार्याभावात् कर्मनिगडबद्धानिति व्यक्तं, तथा अकुशलपरिणामोदयावर्जितत्वेन मन्दबुद्दिश्च मिथ्यात्वोदयादे यो जनो-लोकस्तेन दुर्विज्ञेया ये ते तथा तान्, पृथिव्या विकारा पृथ्वीमयास्तान् पृथ्वीममयान् पृथ्वीकायिकानित्यर्थः, तथा पृथिवीसंसृतान् अलसादित्रासान, एवं जलमयान्-अप्कायिकान् जलगतान् पूतरकादित्रसान् सैवलादिवनस्पतिकायिकांश्च अनलः-तेजस्कायः अनिलो-वायुकायस्तृणवनस्पतिगणोबादरवन्पतीनां समुदाय एतन्निसृतांश्च-एकतदुपजीवकांश्च वसानिति हृदयं 'तम्मयतज्जिय'त्ति तेषामनलानिल- तृणवनस्पतिगणानां विकारास्तन्मया अनलकायिकादय एव तथा तेषामेव-- अनलादीनांजीवास्तज्जीवाः तद्योनिकासाइत्यर्थः, तन्मयाश्च तज्जीवाश्चेति तन्मयतज्जीवास्तांश्चैव, पाठान्तरेण तन्मयजीवाश्चेति, किंभूतांस्तान् ? -- 'तदाहारे'त्ति ते-पृथिव्यादय आधारो येषां ते तदाधारास्तानेव वा पृथिव्यादीनाहारयन्तीति तदाहारास्तान्, तेषामेव पृथिव्यादीनां परिणता वर्णगन्धरसस्पर्शेर्या बोन्दि:-शरीरं सैव रूपं-स्वभावो येषां ते तथा तान्, अचाक्षुषान् न चक्षुषा दृश्यांश्चाक्षुषांश्च ___ Page #19 -------------------------------------------------------------------------- ________________ ३७२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/७ चक्षुर्णाह्यान्, कानेवंविधानित्याह-त्रसकायः-त्रसनामकर्मोदयवर्तिजीवराशिस्तत्र भवास्त्रसकायिकाः तान्, कियत इत्याह-असङ्ख्यातान्, तथास्थावरकायांश्च-सूक्ष्माश्च बादराश्च तत्तन्नामकर्मोदयवर्तिनः, प्रत्येकशरीरमिति नामकर्मविशेषो येषां ते प्रत्येकशरीरनामानस्ते च साधारणाश्च-साधारणशरीरनामकर्मोदयवर्त्तिन इति द्वन्द्वोऽतस्तान्, कियतः ?-अनन्तान् साधारणानेव, शेषस्थावराणामसंख्येयत्वात्, जीवानिति योगः, किमिति इत्याह-अन्ति, किम्भूतान्? अविजानतश्चस्ववधं, परिजानतश्च-सुखदुःखैरनुभवतः एकेन्द्रियान्, अथवा स्ववधमजानतः एकेन्द्रियान् तमेव परिजानतस्त्रसानिति जीवान्-जन्तून् एभिर्विविधैः कारणैः-प्रयोजनैः, किंते'त्ति किंतत्तद्यथेतिवा, कर्षणकृषिः पुष्करिणी-पुष्करवती चतुष्कोणा वा वापी निष्पुष्करा वृत्ता वा 'वप्पिण'त्ति केदारः कूपसरस्तडागाः प्रतीताः चितिःभित्त्यादेश्चयनं मृतकदहनार्थंदारुविन्यासोवा वेदिः-वितर्दिका खातिका-परिखाआरामो-वाटिका विहारो-बौद्धाद्याश्रयः स्तूपः-चितिविशेषः प्राकारः-शालं द्वारं-प्रतीतंगोपुरं-प्रतोली कपाट इत्यन्ये अट्टालकः-प्राकारोपरिवत्याश्रयविशेषः चरिकाः-नगरप्राकारयोरन्तरेऽष्टहस्तप्रमाणो मार्गः सेतुः-मार्गविशेषः पालिर्वा सङ्कङ्कमो-विषमोत्तरणमार्गःप्रासादो-नरेन्द्राश्रय; विकल्पाः-तभेदा भवनानि-चतुःशालादीनि गृहाणि-सामान्यानि शरणानि-तृणमयानि लयनानि-पर्वतनिकुट्टितगृहाणि आपणा-हट्टाः चैत्यानि-प्रतिमाः देवकुलानि-सशिखरदेवप्रासादाःचित्रसभाः-चित्रकर्मवन्मण्डपाः प्रपा-जलदानस्थानं आयतनं-देवायतनं आवसथ;परिव्राजकाश्रयः भूमिगृहं प्रतीतं मण्डपः-छायाद्यर्थः पटादिमय आश्रयविशेषः एतेषां द्वन्द्वस्तत एतेषां कृते-निमित्ते पृथिवीं हिसंति इति सम्बन्धः, भाजनानि-अमत्राणि सौवर्णादीनि भाण्डानि-तान्येव मृन्मयानि क्रयाणकानि वा लवणादीनि उपकरणानि-उदूखलादीनि एषांसमाहारद्वन्द्वः ततस्तस्य विविधस्य चाय-हेतवे पृथिवीं--पृथ्वीकायिकान् हिंसन्ति मदन्बुद्धिकाः,तथा जलं च-अकायिकांश्च हिंसंतीति वर्तते, मज्जनकं-स्नानं पानं भोजनं च प्रतीतं वस्त्रधावनं-वासःक्षालनं शौचः-आचमनमेतदादिभिः कारणैरिति प्रक्रमः, तथा पचनं पाचनं च ओदनादेः जलवणन्ति-स्वतः परतो वाऽग्नेरुद्दीपनं विदर्शनं-अन्धकास्थवस्तुप्रकाशनं एगैः कारणैः चः समुच्चये अग्नि हिंसंति, तथा सूर्ण प्रतीतं व्यञ्जनं-वायूदीरकं तालवृन्तं-तदेव द्विपुटादि 'पेहुणं ति मयूराङ्गं मुखं-आस्यं करतलं-हस्तः सर्गपत्रं-वृक्षविशेषपर्णं वस्त्रं-प्रतीतं, एतदादिभिर्वातोदीरणवस्तुभिरनिलं-वायुं हिंसन्तीति, तथा अगारंगेहं परियारो'त्ति परिचारो-वृत्तिः खग्रादिकोशोवा भक्ष्याणि-मोदकादीनि 'खरविशदमभ्यवहार्यं भक्ष्य मिति वचनात् भोजनानि-ओदनादीनि शयनानि शय्याः आसनानि-विष्टराणि फलकानि-अवष्टम्भनद्यूतादिनिमित्तानि मुशलान्युदूखलाश्च प्रसिद्धाः ततानि-वीणादीनि विततानि-पटहादीन्यातोद्यानि-वाद्यानिवहनानि-यानपात्रणिवाहनानिशकटादीनि मण्डपाः प्रतीताः विविधभवनानि-चतुःशालादीनि तोरणानि प्रतीतानि विटङ्क:-कपोतपाली देवकुलंप्रतीतंजालकंछिद्रान्वितोगृहावयवविशेषःअर्द्धचन्द्रः-सोपानविशेषः निर्वृहकं-द्वारोपरितनपाविनिर्गतदारु चन्द्रशालिका-प्रासादोपरितनशाला वेदिका-वितर्दिका Page #20 -------------------------------------------------------------------------- ________________ द्वारं - 9, अध्ययनं- 9, ३७३ निःश्रेणि:- अवतरणी द्रोणी-नौः चङ्गेरी - महती काष्ठपात्री बृहत्पट्टलिका वा कीलाः- शङ्कयः मेढका:- मुण्डकाः सभा - आस्थायिका प्रपा- जलदानमण्डप आवसथः-परिव्राजकाश्रयः गन्धाः- चूर्णविशेषाः माल्यं - कुसुममनुलेपनं-विलेपनं अम्बराणि - वस्त्राणि यूपो युगं लाङ्गलं - शीरं 'मतिय'त्ति मतिकं येन कृष्ट्वा क्षेत्रं मृद्यते कुलिकं हलप्रकारः स्यन्दनो- रथविशेषो, यतो द्विविधो रथः साङ्ग्रामिको देवयानरथश्च तत्र साङ्ग्रामिकस्य कटीप्रमाणा वेदिका भवति, शिबिका - पुरुषसहस्रवाहनीयः कूटाकार शिखराच्छादितो जम्पानविशेषः रथः - प्रसिद्धः शकटं- मन्त्री यानं तद्विशेषः युग्यं - गोल्लदेशप्रसिद्धो दिहस्तप्रमाणो वेदिकोपशोभितो जम्पानविशेष एव अट्टालक :- प्राकारोपरिवर्त्ती आश्रयविशेषः चरिकानगरप्राकारान्तरालेऽष्टहस्तप्रमाणो मार्गः द्वारं-परतीतं गोपुरं पुरद्वारं परिधा - अर्गला यन्त्राणि - अरघट्टादि यन्त्राणि शूलिका - वध्यप्रोतनकाष्ठं पाठान्तरे शूलकः - कीलकविशेषः 'लउड' त्ति लकुटः मुशुण्ढिः - प्रहरणविशेषः शतघ्नीमहती यष्टिः बहूनि च प्रहरणानि -करवालादीनि आवरणानि - स्फुरकादीनि उपकरश्चगृहोपकरणं मञ्चकादि, तत एतेषां द्वन्द्वः, ततश्चैतेषां कृते - अधीय अन्यैश्च एवमादिभिर्बहुभिः कारणशतैर्हिंसन्ति तरुगणानिति, तथा भणिताऽभणितांश्चैवपादिकान् - एवंप्रकारान् सत्त्वान् सत्त्वपरिवर्जितान् उपघ्नन्ति ध्ढाश्च मूढाश्च ते दारुणमतयश्चेति तथाविधक्रोधान्मानात् मायाया लोभात् हास्यरत्यरतिशोकात्, इह पञ्चमीलोपो दृश्यः, वेदार्थाश्च वेदार्थमनुष्ठानं जीवश्च जीवितं जीतं वा कल्पतः, धर्म्मश्चार्थश्च कामश्चेत्येतेषां हेतोः कारणात् स्ववशाः - स्वतन्त्रा अवशाः -- तदितरे अर्थाय अनर्थाय च त्रसप्राणांश्च स्थावरांश्च हिंसन्ति मन्दबुद्धयः, एतदेव प्रपञ्चत आह स्ववशा घ्नन्ति अवशा घ्नन्ति स्ववशा अवशाश्चेत्येवं 'दुहउ 'त्ति द्विधा ध्नन्ति, एवं अर्थायेत्यादि आलापकत्रयं, एवं हास्यवैररतिभिरालापकचतुष्टयं, एवं क्रुद्धलुब्धमुग्धाः अर्थधर्मकामाश्चेति ॥ तदेवं यथा च कृत इति प्रतिपादितमधुना 'फलप्रधानाः क्रिया' इति न्यायात् फलद्वारं द्वारगाथायाः कर्तृद्वारायागुपन्यस्तमप्युल्लङ्घय 'कर्त्रधीना किये 'ति न्यायात्कर्तुः प्रधानतया अल्पवक्तव्यत्वाद्वा येऽपि च कुर्वन्ति पापाः प्राणिवधमित्येतदाह- मू. (८) कयरे ते ?, जे ते सोयरिया मच्छबंधा साउणिया वाहा कूरकम्मा वाउरिया दीवितबंधणप्प ओगतप्पगलजालवीरल्लगायसीदब्भवग्गुराकूडछेलिहत्था हरिएसा साउणिया य वीदंसगपासहत्था वनचरगा लुद्धयमहुघातपोतघाया एणीयारा सरदहदीहि अतलागपल्ललपरिगालणमलणसोत्तबंधणसलिलासयसोसगा विसगरस्स य दायगा उत्तवणवल्लर- दवग्गिगिद्दयपलीवका कूरकम्मकारी इमे य बहवे मिलक्खुजाती, के ते ?, सकजवणसबरबब्बरगायमुरुंडोदभडगतित्तियपक्कणियकुलक्खगोडसीहलपारसकोचंधदविलबिल्ललपुलिंदअरो सडोबपोक्कणगंधहारगबहलीयजल्लरोममासबउसमलया चुंचुया य चूलिया कोंकणगा मेतपण्डवमालवमहुर आभासिया अणक्कचीणल्हासियखसखासिया रमरहट्टमुट्ठि अगार बडोबिलगकुहणकेकयहूणरोमगरुरुमरुगा चिलायविसयवासी यपावमतिणो जलयरथलयरसणष्फतोरगखहचरसंडासतोंडजीवोवग्धायजीवी सण्णी य असण्णिणो पत्ता असुभलेस्सपरिणामा एते अन्ने य एवमादी करेति पाणातिवायकरणं पावा पावाभिगमा Page #21 -------------------------------------------------------------------------- ________________ ३७४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ पावरुई पाणवहकयरती पाणवहरूवाणुट्ठाणा पाणवहकहासु अभिरमंता तुट्टा पावं करेत्तु होति य बहुप्पगारं। तस्स य पावस्स फलविवागं अयाणमाणा बटुंति महत्भयं अविस्सामवेयणं दीहकालबहुदुक्खसंकडं नरयतिरिक्खजोणिं, इओ आउक्खए चुया असुभकम्मबहुला उववजंति नरएसु हुलितं महालएसु वयरामयकुडरुद्दनिस्संधिदारविरहियनिम्मदवभूमितलखरामरिसविसमणिरयघरचारएसुं महोसिणसयापतत्तदुग्गंधविस्सउव्वेयजणगेसु बीभच्छदपिसणिज्जेसु निचं हिमपडलसीयलेसु कालोभासेसु य भीमगंभीरलोमहरिसणेसु णिरभिरामेसु निप्पडियारवाहिरोगजरापीलिएसुअतीवनिच्चंधकारतिमिस्सेसुपतिमएसुववगयगहचंदसूरणक्खत्तजोइसेसु मेयवसामंसपडलपोच्चडपूयहिरुक्किण्णविलीणचिक्कणरसियावावण्णकुहियचिखल्लकद्दमेसु कुकूलानलपलित्तजालमुम्मुरअसिक्खुरकरवत्तधारासुनिसितविच्छुयडंकनिवातोवम्मफरिसअतिदुस्सहेसु य अत्ताणासरणकड्डयदुक्खपरितावणेसुअणुबद्धनिरंतरवेयणेसुजमपुरिससंकुलेसु, ___तत्थय अंतोमुहुत्तलद्धिभवपञ्चएणं निव्वत्तेति उतेसरीरं हुंडंबीभच्छदरिसणिजं बीहणगं अद्विण्हारुणहरोमवज्जियंअसुभदुक्कविसहं, ततोय पजत्तिमुवगयाइदिएहिं पंचहिं वेदेति असुभाए वेयणाए उज्जलबलविउलउक्कडक्खरफरुसपयंडघोरबीहणगदारुणाए, किंते?, कंदुमहाकुंभियपयणपउलणतवगतलणभट्ठभजणाणि य लोहकडाहुक्कड्डणाणि य कोट्टबलिकरणकोट्टणाणिय सामलितिक्खग्गलोहकंटकअभिसरणपसारणाणि फालणविदालणाणि य अवकोडकबंधणाणि लटअठियसतालणाणि य गलगबलुलंबणाणि सूलग्गभेयणाणि य आएसपवंचणाणि खिंसणविमाणणाणि विधुट्टपणिजणाणि वज्झसयमातिकाति य एवं ते ।। वृ. 'कयरे' त्यादि, तत्र कतरे कृष्यादिकारणैः प्राणिनो जन्तीति प्रश्नः,उत्तरमाह० 'जे ते सोयरिए'त्यादि, तत्रशूकरैः-मृगयां कुर्वन्तियेते शौकरिकाः मत्स्यबन्धाः-प्रतीताः शकुनानघ्नन्तीतिशाकुनिकाः व्याधालुब्धकविशेषाः क्रूरकर्माण इत्येतेषामेव स्वरूपाभिधायक विशेषणं, 'वागुरिय'त्ति क्वचित्पाठः, तत्र वागुरया-मृगबन्धनविशेषण चरन्तीति वागुरिका इति, तथा द्वीपिकश्च-चित्रको मृगमारणाय बन्धनप्रयोगश्च-बन्धोपायः तप्रश्च-तरकाण्डविशेषो मत्स्य-ग्रहणार्थं जलावतारणायगलंच-बडिशंजालंच-मत्स्यबन्धनं वीरल्लकश्च-श्येनाभिधानः शाकुनिः शकुनिविनाशाय आयसी-लोहमयी दर्भमयी च या वागुरा-मृगबन्धनवि शेषः सा च कूटेन या स्थाप्यते चित्रकादिग्रहणार्थं छेलिका-अजा सा कूटच्छेलिका सा च, अथवा कूटमृगादिग्रहणयन्त्रं छेलिका चेति द्वन्द्वस्ता हस्ते येषां ते तथा, 'दीविय'त्ति क्वचित्पाठस्तत्र द्वीपिकेन-चित्रकेण चरन्तीति द्वीपिका इति तत उत्तरपदेन द्वन्द्वः, अयमालापकः क्वचित्कथञ्चिद् द्दश्यते, नवरंगमकपक्षमाश्रित्य व्याख्यातः, हरिकेशाःचाण्डालविशेषाः कुणिकाश्च सेवकविशेषाः क्वचित् ‘साउणिय'त्ति पाठः तत्र शकुनेन चरन्ति शाकुनिका इति, 'विदंसगाः' विदंशंतीति विदंशकाः-श्येनादयःपाशाश्च-शकुनिबन्धनविशेषा हस्ते येषां ते तथा, वनचरकाः-सबराः लुब्धकाश्च-व्याधा मधुधाताः पोतधाताः मधुग्राहकाः शावधातकाश्चेत्यर्थः, एणीयार'त्ति एणी-हरिणी मृगग्रहणार्थं चारयन्ति-पोषयन्ति ये ते तथा 'पएणियार'त्तिप्रकृष्टाः एणीचाराः प्रैणीचाराःसरो-जलाशयविशेषः हदो-नदः दीर्घिका-सारिणी Page #22 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-१, ३७५ तडागं-प्रतीतं पल्वलं-नडवलमित्येतान् परिगालनेन च-शुक्तिशङ्खमत्स्यादिग्रहणार्थं जलनिःसारणेनमलनेन-मर्दनेन श्रोतोबन्धनेनच-जलप्रवेशवारणेन सलिलाश्रयान्परिशोषयन्ति ये ते तथा, तथा विषस्य-कालकूटस्य गरलस्य च-द्रव्यसंयोगविषस्य दायका-दातारो ये ते तथा, उत्तृणानां-उद्गततृणानां वल्लराणां-क्षेत्राणां दवाग्निना-वन्यज्वलनेन निर्दयं-यथा भवतीत्येवं पलीवग'त्ति प्रदीपका ये ते तथा, क्रूरकर्मकारिण इमे ये बहवो 'मिलक्खुया' इत म्लेच्छजातीयाः 'के तेत्तितद्यथा-शका यवनाशबराबर्बराः कायाः मुरुंडाः उदा भडकाःतित्तिकाः पकवणिकाः कुलाक्षाःगौडाः सिंहलाः पारसाः क्रोञ्चाः अन्धाः द्राविडाः विल्वलाः पुलिन्द्राः अरोषाः डोंबाः पोकणाः गन्धहारकाः बहलीकाःजल्लाः रोमामाषाः बकुशामलयाश्चचुञ्चुकाश्च चूलिकाः कोंकणकाः मेदाः पह्वाः मालवाः महुराः आभाषिकाअणक्काः चीनाः लहासिकाः खसाःस्वाशिका नेहरा 'मरहट्ठ'त्ति महाराष्ट्राः पाठान्तरेण मूढाः मौष्टिकाः आरबाः डोबिलकाः कुहणाः केकया हूणाः रोमकाः रुरवो मरुका इति, एतानि च प्रायो लुप्तप्रथमाबहुवचनानि पदानि, तथा चिलातविषयवासिनश्च-ग्लेच्छदेशनिवासिनः, एतेच पापमतयः, तथाजलचराश्च स्थलचराश्च सणहपय'ति सनखपदाश्च सिंहादयः उरगाश्च-सर्पाः 'खहयरसंडासंतुड'त्तिखचराः संदंसतुण्डाश्च-संदंसकाकारमुखपक्षिण इति द्वन्द्वः, तेच तेजीवोपधातजीविनश्चेति कर्मधारयः, कथंभूता?-संज्ञिनश्चासंज्ञिनश्च पर्याप्ताः अशुभलेश्यापरिणामाः, एते चान्ये चैवमादयः कुर्वन्ति प्राणातिपातकरणं-प्राणिवधानुष्ठानं पापा:--पापानुष्ठायिनः पापाभिगमाः-पापमेवोपादेय. मित्यभिगमाः पापरूचयः-पापमेवोपादेयमिति श्रद्धानाः प्राणवधकृतरतिकाः प्राणवधरूपानुष्ठानाः प्राणिवधकथास्वभिरमन्तः 'तुट्ठा पावंकरेत्तुहोतियबहुप्पागर'तिपापं-प्राणवधरूपंकृत्वा बहुप्रकारं तुष्ठाश्च भवन्ति, ये ते कुर्वन्ति प्राणिवमिति प्रकृतं । __ तदियतायेप्राणवधं कुर्वन्तितेप्रतिपादिताः, इदानी यादशंफलंददातिप्राणवधएतदुच्यते, 'तस्से त्यादि, तस्यच-पापस्यपराणवधरूपस्य फलविपाकं फलमिव-वृक्षसाध्यमिव विपाकःकर्मणामुदयः फलविपाक; तं फलविपाकं अयाणमाण'त्ति अजानानाः 'वर्द्धयंति-वृद्धिं नयंति नरकतिर्यग्योनिमितियोगः, तद्वद्धिश्चपुनः पुनस्तत्रोत्पादहेतुकर्मबन्धनात्, किंभूतांतां?,महद्भयं यस्यांसा महाभयातांमहाभयांअविश्रामवेदनांविश्रान्तिरहितासातवेदनांदीर्घकालंयावद्बहुभिर्युःखैः शारीरमानसैर्या संकटा-सङ्खला सा दीर्घकालबहुदुःखसङ्कटा तां, नरकेषु तिर्यक्षु च या योनिरुत्पत्तिहेतुत्वात् सा नरकतिर्यग्योनिस्तां, ततश्च इतो-मनुष्यजन्मनः सकाशादायुःक्षये-मरणे सतिच्युतास्सन्तः, 'तस्से' त्यादिच सूत्रंक्वचिदेव दृश्यते, अशुभकर्मबहुलाः-कलुषकर्मप्रचुराः उपपद्यन्ते-जायते नरकेषु 'हुलियति शीघ्रं महालयेषु-क्षेत्रस्थितिभ्यां महत्सु, कथंभूतेषु ? वज्रमयकुझ्या रुन्दा-विस्तीर्णा निःसन्धयो-निर्विवरा द्वारविरहिता-अद्वारा निर्दिवभूमितलाश्च-कर्कशभूमयः ये नरकास्ते तथा खरामर्शा:-कर्कशस्पर्शाः विषमा-निम्नोन्नता निरयगृह-सम्बन्धिनो ये चारकाः-कुड्यकुटा नारकोत्पत्तिस्थानभूता येषु नरकेषु ते तथा, ततः पदद्वयस्य कर्मधारयोऽतस्तेषु, तथा महोष्णाः-अत्युष्णाः सदाप्रतप्तानित्यतप्ता दुर्गन्धा-अशुभग न्धा विश्रा-आमगन्धयः कुथिता इत्यर्थः, उद्विज्यते-उद्विग्नैर्भूयते येभ्यस्ते उद्वेगजनकास्ते च ते Page #23 -------------------------------------------------------------------------- ________________ ३७६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ तथा तेषु, तथा बीभत्सदर्शनीयेषु-विरूपेषुनित्यं सदा हिमपटलमिव-हिमवृन्दमिव शीतलाये ते तथा तेषुच, कालोऽवभासः-प्रभायेषांतेकालावभासास्तेषुच, भीमगम्भीराश्चतेअतएव लोमहर्षणाश्वरोमर्षकारिणोभीमगम्भीरलोमहर्षणास्तेषु, निरभिरामेषु-अरमणीयेषुनिष्पतीकारा-अचिकित्स्या ये व्याधयः- कुष्ठाद्याः ज्वराः-प्रतीताः रोगाश्च-सद्योधातिनो ज्वरशूलादयः तैः पीडिता येते तथा तेषु, इदं च नारकधर्मांध्यारोपानरकाणां विशेषणमुक्तं, अतीव-प्रकृष्टं नित्यं- शाश्वतमन्धकारं येषुतेतथा तिमिस्से व-तमिझेगुहेव येऽन्धकारप्रकर्षास्ते अतीवनित्यान्धकारतमिनाः अथवा अतीव नित्यान्धकारेण तिमिव च येते तथा तेषु, अत एव प्रतिभयेषु-वस्तु २ प्रति भयं येषु ते तथा तेषु, व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिषकेषु, इह ज्योतिषकशब्देन तारका गृह्यन्ते, मेदश्च-सारीरधातुविशेषः वसा च-शारीरः स्नेहः मांसं च-पिशितं तेषां यत्पटलं-वृन्दं 'पोच्चडं तिअतिनिविडंच, पूयरुधिराभ्यां पक्खवरक्तशोणिताभ्यांउक्किण्णन्तिउत्कीर्ण मिश्रितं विलीनं-जुगुप्सितंचिक्कणं आश्लेषवत्रसिकया शारीररसविशेषेणव्यापन्न-विनष्टस्वरूपमत एव कुथितं-कोथवत्तदेव चिक्खल्लं प्रबलकद्दमः कद्रमश्च तदितरो येषुते तथा तेषु, कुकूलानलश्च-कारीषाग्निःप्रदीप्तज्वालाच मुर्मुरश्च-भस्माग्निः असिक्षुरकरपत्राणांधाराच सुनिशितो वृश्चिकडङ्कस्य-तपुच्छकण्टकस्यचनिपात इतिद्वन्द्वः एभिःऔपम्यं-उपमा यस्य सतथा, तथाविधः स्पर्शोऽतिदुस्सहो येषां ते तथा तेषु, ____ अत्राणा-अनर्थप्रतिघातकवर्जिताअशरणाश्च-अर्थप्रापकवर्जिताजीवाः कटुकदुःखैःदारुणैर्दुःखैः परिताप्यन्ते येषु ते अत्राणाशरणकटुकदुःखपरितापनास्तेषु अनुबद्धनिरन्तराःअत्यन्तरनिरन्तरा वेदना येषुतेतथा तेषु, यमस्य–दक्षिणदिक्पालस्यपुरुषा-अम्बादयोऽसुरविशेषा यमपुरुषास्तैः सङ्खला येतेतथा तेषु, तत्रच-उत्पत्तौ सत्यमन्तर्मुहूर्तश्च-कालमानविशेषः लब्धिश्चवैक्रियलब्धिर्भवप्रत्ययश्च-भवलक्षणो हेतुरन्तर्मुहूर्तलब्धिभवप्रत्ययं तेन निवर्तयन्ति-कुर्वन्ति पुनस्ते-पापाः शरीरं, किंभूतं? -हुण्डं-सर्वत्रासंस्थितं बीभत्सं दुर्दर्शनीयं-दुर्दर्शन- 'बीहणगं'ति भयजनक अस्थिस्नायुनखरोमवर्जितं, अशुभगनधंच तद्दुःखविषहं चेत्यशुभगन्धदुः-खविषहं, पाठान्तरेणाशुभं दुःखविषहं च यत्तत्तथा, ततः-शरीरनिवर्त्तनानन्तरं पर्याप्तिं-इन्द्रियपर्याप्तिमानप्राणपर्याप्तिं भाषामनः पर्याप्ति चोपगताः प्राप्ता इन्द्रियैः पञ्चभिर्वेदयन्ति-अनुभवन्ति, कं ?-दुःखं, महाकुम्भीपचनादीनि दुःखकारणानीतियोगः, कयाकलितानि?-अशुभया वेदनयादुःखरुपयेत्यर्थः, किंभूतयेत्याह 'उज्जले’त्यादि तत्रोच्चला–विपक्षलेशेनाप्यकलङ्किता बला-बलवती निवर्तयितुमशक्या विपुलासर्वशरीरावयवव्यापिनी पाठान्तरेण तिउलत्ति-त्रीन्-मनोवाक्कायांस्तुलयति अभिभवति या सा त्रितुला उत्कटा--प्रकर्षपर्यन्तवर्तिनी खरं-अमृदुशिलावत् यद्रव्यं तत्सम्पातजनिता खरा परुषं-कर्कशंकूष्माण्डीदलमिव यद्रव्यं तत्सम्पातसम्भवा परुषा प्रचण्डा-शीघ्रंशरीरव्यापिका प्रचण्डपरिवर्त्तित्वाद्वाप्रचण्डाधोरा-झगिकि जीवितक्षयकारिणीऔदारिकवता, परिजीवितानपेक्षा वा येते घोरास्तप्रवरत्तितत्वात् घोरा इति, 'बीहगण'त्ति भयोत्पादिका, किमुक्तं भवति? दारुणा, तत एतेषांकर्मधारयोऽतस्तया वेदयन्तीतिप्रकृतं, किंतेति तद्यथा-कंदुः-लोही For Page #24 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-१, ३७७ महाकुम्भी - महत्यूखा तयोः पचनं च भक्तस्येव 'पउलणं' ति पचनविशेषश्च पृथुकस्येव तवगंतापिका तलनं च सुकुमारिकादेरिव भ्राष्ट्रे - अंबरीषे भर्जनं च- पाकविशेषकरणं चणकादेरिवेति द्वन्द्वोऽतस्तानि च लोहकटाहोत्क्वाथनानि च इक्षुरसस्येव 'कोट' त्ति - क्रीडा तेन बलिकरणंचण्डकादेः पुरतो बस्तादेरिव उपहारविधानं, पाठान्तरे कोट्टा कोट्टकिरिया दुर्गा तस्यैच, कोट्टाय वा- प्राकाराय बलिकरणं तच्च कुट्टनं च-कुटिलत्वकरणं वैकल्यकरणं वा कुट्टेन वा चूर्णनं तानि च शाल्मल्या - वृक्षविशेषस्य तीक्ष्णाग्रा ये लोहकण्टका इव लोहकण्टकास्तेष्वभिसरणं च - आपेक्षिकमभिमुखागमनमपसरणंच - निवर्त्तनं शाल्मलीतीक्ष्णाग्रलोहकण्टकाभिसरणापसरणे स्फाटनं च सकृद्दारणं विदारणं च विविधप्रकारैरिति, तेच ते अवकोटकबन्धनानि - बाहुशिरसां पृष्ठदेशे बन्धनानि यष्टिशतताडनानि च प्रतीतानि गलके - कण्ठे बलात्- हठात् यान्युलम्बनानि - वृक्षशाखादावुद्बन्धनानि तानि गलकबलोल्लम्बनानि, शूलाग्रभेदनानि च व्यक्तानि, आदेशप्रपञ्चनानि-असत्यार्थदेशतो विप्रतारणानि, 'खिंसनविमानानि वा' तत्र खिसनानि - निन्दनानि विमानानि-अपमानजननानि 'विधु पणिञ्जणाणि त्ति विधुष्टानां एते पापाः प्राप्नुवन्ति स्वकृतं पापफलमित्यादिवाग्भिः संशब्दितानां प्रणयनानि - वध्यभूमिप्रापणानि विधुष्टप्रणयनानि वध्यशतानि व्यक्तानि तान्येव माता - उत्पत्तिभूमिर्येषां तानि बध्यशतमातृकाणि बध्याश्रितदुःखानीत्यर्थस्तानि च एवमित्युक्तक्रमेण ते पापकर्म्मकारिण इत्यनेन सम्बन्धः । मू. (८-वर्तते) पुव्वकम्मकयसंचयोवतत्ता निरयग्गिमहग्गिसंपलित्ता गाढदुक्खं महब्भयं कक्कसं असायं सारीरं मानसं च तिव्वं दुविहं वेदेति वेयणं पावकम्मकारी बहूणि पलि ओवमसागरोवमाणि कलुणं पालेन्ति ते अहाउयं जमकातियतासिता य सद्दं करेति भीया, किं ते ?, अविभायसामिभायबप्पतायजितवं भुय मे मरामि दुब्बलो वाहिपीलिओऽहं किं दानिऽसि एवंदारुणो निद्दय मा देहि मे पहारे उस्सासेतं (एयं) मुहुत्तयं मे देहि पसायं करेहि मा रुस वीसमामि विजं मुह में मरामि, गाढमं तण्हातिओ अहं देह पाणीयं हंता पिय इमं जलं विमलं सीयलंति धेत्तूण य नरयपाला तवियं तउयं से देति कलसेण अंजलीसु दङ्कण य तं पवेवियंगोवंगा अंसुपगलंतपप्पुयच्छा छिन्ना तण्हाइयम्ह कलुणाणि जंपमाणा विप्पेक्खन्ता दिसोदिसिं अत्ताणा असरणा अणाहा अबंधवा बंधुवप्पहूणा विपलायंति य मिगा इव वेगेण भयुव्विग्गा, धेत्तूण बला पलायमाणाणं निरनुकंपा मुहं विहाडेत्तु लोहडंडेहिं कलकलं हं वयणंसि छुभंति केइ जमकाइया हसंता, तेण दड्ढा संतो रसंति य भीमाई विस्सराई रुवंति य कलुणगाई पारेवतगाव एवं पलवितविलावकलुणाकंदियबहुरुन्नरुदियसद्दो परिवेवितरुद्धबद्धयनारकारवसंकुलो णीसो रसियभणियकुविउक्कूइयनिरयपालतज्जियगेण्हक्कम पहर छिंद भिंद उप्पाडेहुक्खणाहि कत्ताहि विकत्ताहि य भुजो हण विहण विच्छुभोच्छुब्भ आकड्ड विकड्ड किं न जंपसि ? सराहि पावकम्माई दुक्कयाई एवं वयणमहप्पगन्भो पडिसुयासहसंकुलो तासओ सया निरयगोयराण महानगरडज्झमाणसरिसो निग्घोसो सुच्चए अनिट्टो तहियं नेरइयाणं जाइचंताणं जायणाहिं, किं ते? असिवणदब्भवणजंतपत्थरसूइतलक्खारवाविकलकलंन्तवेयरणिकलंबवालुया Page #25 -------------------------------------------------------------------------- ________________ ३७८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ जलियगुहनिरंभण उसिणोसिणकंटइलदुग्गमरहजोयणतत्तलोहमग्गगमणवाहणाणि इमेहि विविहेहिं आयुहेहिं किं ते मोग्गरमुसुंढिकरकयसत्तिहलगयमुसलचक्ककोंततोमरसूललउलभिं डिमालसहलपट्टिसचम्मेठ्ठदुहणमुट्ठियअसिखेडगखग्गचावनारायंकणककप्पणिवासिपरसुटंकतिक्खनिम्मलअन्नेहि य एयमादिएहिं असुभेहिं वेउब्बिएहिं पहरणसतेहिं अणुबद्धतिब्बवेरा परोप्परवेयणंउदीरेति अभिहणंता, तत्थय मोग्गरपहारचुण्णियमुसुंढिसंभग्गमहितदेहाजंतोवपीलणफुरंतकप्पिया केइत्थ सचम्मका विगत्ता निम्मूलुलूणकरणोठ्ठनासिका छिणहत्थपादा असिकरकयतिक्खकोतरपरसुप्पहारफालियवासीसंतच्छितंगमंगा कलकलमाणखारपरिसित्तगाढडझंतगत्तकुंतग्गभिण्णजञ्जरियसव्वदेहा विलोलंति महीतले विसूणियंगमंगा, तत्थ य विगसुणगसियालकाकमज्जारसरभदीवियविय्धगसङ्कलसीहदप्पियखुहाभिमूतेहि निच्चकालमणसिएहिं घोरा रसमाणभीमरूवेहिं अक्कमित्ता दढदाढागाढडक्ककड्डियसुतिक्खनहफालियउद्धदेहा विच्छिप्पंते समंतओ विमुक्कसंधिबंधणावियंगमंगा कंककुररगिद्धघोरकट्ठवायसगणेहि य पुणो खरथिरदढणक्खलोहतुंडेहिं ओवतित्ता पक्खाहयतिक्खणक्खविकिनजिब्भंछियनणनिद्धओलुग्गविगतवयणा, उक्कोसंता य उप्पयंता निपतंता भमंता पुब्बकम्मोदयोवगतापच्छाणुसएणडज्झमाणानिंदता पुरेकडाइंकम्माईपावगाइंतहिं २ तारिसाणि ओसन्नचिक्कणाई दुक्खातिं अणुभवित्ता ततो य आउक्खएणं उव्वट्टिया समाणा बहवे गच्छंति तिरियवसहिं दुक्खुत्तरं सुदारुणं जम्मण- मरणजरावाहिपरियट्टणारहट्ट जलथलखहचरपरोप्परविहिंसणपवंचं इमंच जगपागडं वरागा दुक्कं पावेन्ति दोहकालं, किं ते?, सीउण्हतण्हाखु हवे यणअप्पईकारअडविजम्मणणिचभउविग्गवासजग्गणवहबंधणताडणकणनिवायणअट्टभंजणनासाभेयप्पहारदूमणछविच्छेयणअभिओगपावणकसंकुसारनिवायदमणाणि वाहणाणि य मायापितिविप्पयोगसोयपरिपीलणाणि य सत्थग्गिविसाभिधायगलगवलआवलणमारणाणि य गलजालुञ्छिप्पणाणि पओउलणविकप्पणाणि य जावजीविगबंधणाणि पंजरनिरोहणाणि य सयूहनिद्धाडणाणि धमणाणि य दोहणाणि य कुदंडगलबंधणाणि वाडगपरिवारणाणि य पंकजलनिमजणाणि वारिप्पवेसणाणिय ओवायणिभंगविसमणिवडणदवग्गिजालदहणाइ य, एवं ते दुक्खसयसंपलित्ता नरगाउ आगया इहंसावसेसकम्मातिरिक्खपंचेदिएसु पाविति पावकारी कम्माणि पमायरागदोसबहुसंचियाइं अतीव अस्सायकक्कसाई। वृ. 'पुव्वकम्मकयसंचउवतत्त'त्ति पूर्वकृतकर्मणां सञ्चयेनोपतप्ता-आपन्नसंतापा येते तथा, निरय एवाग्निर्निरयाग्निस्तेन महाग्निनेव सम्प्रदीप्ता येते तथा, गाढदुःखां--प्रकृष्टदुःस्वरूपां द्विविधां वेदनां वेदयन्तीति योगः, किंभूतां? - महद्भयं यस्यां सा तथा तां कर्कशां कठिनद्रव्योपनिपातजनितत्वात् असाता-असाताख्यवेदनीयकर्मभेदप्रभवां शारीरी मानसींचतीव्रां-तीव्रानुभागबन्धजनितां पापकर्म-कारिणांः, तथा बहूनि पल्योपमसागरोपमाणि करुणा-दयास्पदभूताः करुणं वा पालयन्ति 'ते'त्ति पूर्वोक्ताःपापकारिणः 'अहाउयंति यथाबद्धमायुष्कं, गाढ्याऽपि वेदनया नोपक्राम्यत इति Page #26 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-१, . ३७९ भावः, तथा यमकायिकैः-दक्षिणदिक्खपालदेवनिकायाश्रितैरसुरैरंबादिभिरित्यर्थः त्रासिताउत्पादित भया यमकायिकत्रासितास्ते च शब्दम् आर्तस्वरं कुर्वन्ति भीतास्सन्तः, 'किं ते'त्ति तद्यथा 'अविहाव'त्ति हे अविभाव्य !-अविभावनीयस्वरूप “सामि त्ति हे स्वामिन् ‘भाय'त्ति! हे भ्रातः ‘बप्पत्ति हे बप्प!, हे पितः ! इत्यर्थः, एवं हे तात! 'जियवंति हे जितवन-प्राप्तजयजीवित ! 'मुय'त्ति मुंच 'मे'त्ति मां 'मरामि'त्ति म्रिये, इह च नारकाणां बहुवचनप्रक्रमेऽपियदेकवचनंतदेकापेक्षतज्जात्यपेक्षंछान्दसत्वाद्वेति, यतो दुर्बलो व्याधिपीडितोऽहं 'किं दाणि सित्ति किमिदानीमसि-भवसि?, ___ ‘एवंदारुणो'त्ति एवंप्रकारो दारुणो-रौद्रो निर्दयश्च निघृणश्च मा देहि मे-मम प्रहारान् 'उस्सासेतं मुहुतगं मे देहित्ति उच्छासमुच्छसनमेनं-अधिकृतं एकं वा मुहूर्तकं यावत् मे-मा देहीति प्रसादं कुरुत मा रुष्यत विश्रमामि-विश्रामं करोमि 'गेविजंति ग्रैवेयं ग्रीवाबन्धनं मुञ्च मे–मम यतो 'मरामि त्तिम्रियेतथा गाढं-अत्यर्थं 'तण्हाइउत्तितृष्णार्दितः पिपासितोऽहं 'देह'त्ति दत्त पानीयं-जलमिति नारकेणोक्ते सति नरकपाला यद्भणन्ति तदाह_ 'हंता'इति, यदि त्वं पिपासितस्ततो हंता इंदीति च वाऽऽमन्त्रणे पिब इदं जलं विमलं शीतलं, इतिः एतच्छब्दार्थः, भणन्तीति गम्यते, गृहीत्वा च निरयपालास्तप्तं त्रपुकं 'से' तस्य ददति कलशेनालिष, दष्टवा च तज्जलं प्रवेपिताङ्गोपाङ्गाः-कम्पितसकलगात्राः अश्रुभिः प्रगलभिः-छिन्त्रातृष्णाऽस्माकमित्येवंरूपाणि करुणानि वचनानीति गम्यतेजल्पन्ति विपलायन्ते वेतियोगः, विप्रेक्षमाणा 'दिसोदिसं'तिएकस्यादिशः सकाशादन्यां दिशं, अत्राणाः-अनर्थप्रतिघातवर्जिताअशरणाः-अर्थकारकविरहिता अनाथाः-योगक्षेमकारिविरहिता अबान्धवाः-स्वजनरहिताबन्धुविप्रहीणाः-विद्यमानबन्धवविप्रमुक्ताः, कथञ्चिदेकार्थिका न्यप्येतानि पदानि नदोषाय, अनाथताप्रककर्षप्रतिपादकत्वादिति, विपलायन्ते-विनश्यन्ति च, कथं ? - मृगा इव वेगेन भयोद्विग्ना इति, गृहीत्वा च बलात् हठादित्यर्थः, नारकानिति गम्यते, तेषां चे विपलायमानानां निरनुकम्पा यमकायिका इति योगः,मुखं विघाट्य-विदार्य लोहदण्डै: 'कलकलं'ति कलकलशब्दयोगात् कलकलं पूर्वोक्तंत्रपुकमिह स्मर्यते,ण्हेतिवाक्यालझारे, वदने मुखेक्षिपन्ति, के इत्याहकेचिद्यमकायिका-अम्बादयः, किंभूता?-हसन्त इति, ततो नारका यत् कुन्ति तदाह-तेन च तप्तत्रपुणा दग्धाः सन्तो रसन्ति च प्रलपंति च, किंभूतानि वचनानीत्याहभीमानि-भयकारीणि विक्खराणि-विकृतशब्दानि तथारुदन्तिच करुणकानि-कारुण्यकारीणि, कइवेत्याह-पारापता इव, एवमित्येवंप्रकारो निर्घोषः श्रूयतेइतिसम्बन्धः,प्रलपितं-अनर्थभाषणं विलापः-आर्त्तखरकरणंताभ्यांकरुणो यः स तथा, तथाऽऽक्रन्दितं-ध्वनिविशेषकरणंबहु-प्रभूतं 'रुन्नं'ति अश्रुविमोचनं रुदितं-आराटीमोचनं एतेषामेतानि वा शब्दो यत्र स तथा, तथा परिदेविताश्च-विलपिताः, वाचनान्तरे परिवेपिताश्च-प्रकम्पिता रुद्धाश्च बद्धकाश्च ये नारकास्ते तथा तेषां य आरवस्तेन यः सङ्कुलः स तथा, निसृष्टो-नारकैर्विमुक्त आत्यन्तिको वा तता रसिताः-कृतशब्दा भणिताःकृताव्यक्तवचनाः कुपिता:-कृतकोपाः उत्कूजिताः-कृताव्यक्तमहाध्वनयोये निरयपालाः तेषां यत्तर्जितं-ज्ञासयसि रे पाप !इत्यादि भणितं नारकविषयं 'गिण्ह'त्ति गृहाण क्रम-लङ्घयेत्यर्थः Page #27 -------------------------------------------------------------------------- ________________ ३८० प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ प्रहारो लकुटादिना छिद्धि खगादिना भिंद्धि कुन्तादिना 'उप्पाडेहित्ति उत्पाटय भूतलादुत्क्षिप 'उक्खणाहित्ति उत्खनाक्षिगोलकबाह्नादिकं 'कत्ताहित्ति कृन्त कर्त्तय नासादिकं विकृन्त च-विविधप्रकारैः ‘भुज्जो'त्ति भूयः एकदा हन्त ! पुनरपि पाठान्तरे भञ्ज-आमईय हन-ताडय, क्रियार्थो हनशब्दो निपातः, _ विहण'ति विशेषेण ताडय 'विच्छुभत्ति विक्षिप त्रपुकादिकं मुखे विकीर्णं वा कुरु, वाचनान्तरे विच्छुभ निष्कालयेत्यर्थः, 'उच्छुभ'त्ति आधिक्येन क्षिप-प्रवेशयेत्यर्थः, आकृषअभिमुखमाकर्षणं कुरु विकृष-विपरीतं विकर्षणं कुरु, किं न जल्पसि?, वाचनान्तरे तु किं न जानासि ?, स्मर हे पाप ! कर्माणि दुष्कृतानि, एवं-अमुना प्रकारेण यद्वदनं-नरकपालप्रतिपादनं तेन महाप्रगल्भः-अतिस्फारोयःस तथा, पडिसुय'तिप्रतिश्रुप्रतिशब्दकस्तद्रूपोय; शब्दस्तेन सङ्घलःत्रासकःवाचनान्तरेतु 'बीहणओ तासणओ पइभओ अइभउत्ति एकार्थाः, सदा-सर्वदा, केषां त्रासक इत्याह-कदथ्यमानानां-यात्यमानानां निरयगोचराणां-नरकवर्तिनां 'महानगरडज्झमाणसरिसो'ति दह्यमानमहानगरघोषसध्शो निरअघोषो-महाध्वनिः श्रूयतेऽनिष्टः 'तहियंतितत्र नरके, केषांसम्बन्धीत्याह-'नेरइयाणं' किंभूतानामित्याह-यात्यमानानांकदर्यमानानांयातनाभिः-कदर्थनाप्रकारैः, किंते'त्तिकास्ताः? -असिवनं-खड्गाकारपत्रवनं, दर्भवनं प्रतीतं, दर्भपत्राणि छेदकानि तदग्राणि च भेदकानि भवन्तीति तद्यातनाहेतुत्वेनोक्तं, यंत्रप्रस्तरा-घरट्टदिपाषाणा यंत्रमुक्तपाषाणा वा यन्त्राणि च पाषाणाश्चेति वा यन्त्रपाषाणाः सूचीतलं-ऊर्द्धमुखशूचीकंभूतलक्षारवाप्य:-क्षारद्रव्यभृतवाप्यः कलकलंत'त्ति कलकलायमानं यत् त्रपुकादि तय ता वैतरण्यभिधाना या नदी सा कलकलायमानवैतरणी कदम्बपुष्पाकारा वालुका कदम्बवालुकाज्वलिता या गुहा-कन्दरा सातथाततो द्वन्द्वः ततोऽसिवनादिषुयनिरोधनंप्रक्षेपस्तत्तथा, उष्णोष्णे अत्युष्णे 'कण्टइल्लेत्ति कण्टकवति दुर्गमे कृच्छ्रगतिके रथे-शकरे यद्योजनंगवामिव तत्तथा ततोलोहपथे-लोहमयमार्गेयद्गमनं-स्वयमेवावाहनंच-अपरैर्गवामिव तत्तथा, ततः पदत्रयस्य द्वन्द्वः, 'इमेहिन्तिएभिर्वक्ष्यमाणैर्विविधैरायुधैः परस्परंवेदनामुदीरयन्तीति योगः किं तेत्ति तद्यता मुद्गरः-अयोधनः मुसुण्ढिः-प्रहणविशेषः 'करकयंतिक्रकचं-करपत्रं शक्तिः -त्रिशूलं हलं-लाङ्गलं गदा लकुटविशेषः मुशलं चक्रं कुन्तं च प्रतीतंतोमरो-बाणविशेषः शूलं प्रतीतं ‘लउड;त्ति लकुटं भिंडिमालः-प्रहणविशेषः सद्धलो-भल्लः पट्टिसः-प्रहरणविशेषः 'चर्मेष्टः' चर्मवेश्टितपाषाणविशेषो द्रुधणोमुद्गरविशेषः मौष्टिको-मुष्टिप्रमाणः पाषाण एव असिखेटकं-असिना सह फलकं खङ्गः केवल एव चापं धनुः नाराचःआयसो बाणः कणकोबाणविशेषाः कल्पनी-कर्त्तिकाविशेषः वासी-काष्ठतक्षकोपकरणविशेषः परशुः-कुठारविशेषः तत एतेषां द्वन्द्वः ततस्ते च ते टङ्गकतीक्ष्णा अग्रतीक्ष्णा निर्मलाश्चेति कर्मधारयः, ततस्तैरिति व्याख्येयं, तृतीयाबहुवचनलोपदर्शनादिति, अन्यैश्चेवमादिभिः अशुभैक्रियैः प्रहरणशतैरभिघ्नन्तः अनुबद्धतीव्रवैरा-अविच्छिन्नोत्कटवैरभावाः परस्परं-अन्योऽन्यं वेदनामुदीरयन्ति, नारका एव तिसृभ्यः नरकपृथ्वीभ्यः, परतो नरकपालानां गमनाभावात्, । 'तत्थे तितत्रसपरस्पराभिहननेन वेदनोदीरणेणमुद्गरप्रहारचूर्णितोमुसिण्दिभिः सम्भग्नो Page #28 -------------------------------------------------------------------------- ________________ वारं-१, अध्ययनं-१, ३८१ मथितश्च-विलोडितो देहो येषां ते तथा, तथा यन्नत्रोपपीडनेन स्फुरन्तश्च कल्पिताश्च-छिन्ना यन्त्रोपपीडनस्फुरत्कल्पिताः 'केइत्य'ति केचिदत्र--नरके सचमकाः-चर्मणासह विकृत्ता-उत्क्लृप्ताः पृथक तवर्माण इत्यर्थः, तथा निर्मूलोल्लूनकोष्ठ- नासिकाश्छिन्नहस्तपादाः असिक्रकचतीक्ष्णकुन्तपरशूनांप्रहारैः स्फाटिता-विदारिता येते तथा, वास्या संतक्षितान्यङ्गोपाङ्गानि येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, तथा 'कलकल'त्ति कलकलायमानक्षारेण यत्परिक्षिप्तंपरिषेकः तेन गाढं-अत्यतं 'डझंत'त्ति दह्यमानं गात्रं येषां ते तथा, कुन्तानभिन्नो जर्जरितश्च सर्वो देहो येषां ते तता ततः कर्मधारयः, विलोलिंति' विलुलन्ति लुण्ठन्तीत्यर्थः महीतले-भूतले 'सूणियंगमंग'त्ति जातश्वयथुकाङ्गोपाङ्गाः, वाचनान्तरे तु निर्गताग्रजिह्वाः, ___ 'तत्थ यत्ति तथा च-महीतलविलोलने वृकादिभिः विक्षिप्यन्त इति योगः, तत्र वृकाईहामृगाः 'सुणगतिकौलेयकाः श्रगालाः-गोमायवः काका:-वायसाः मार्जारा-बिडालाःसरभाःपरासराः द्वीपिका:-चित्रकाः 'विग्घय'त्ति वैयाध्राः व्याधापत्यानि शार्दूला-व्याघ्राः सिंहाःप्रतीताः, एते च ते दर्पिताश्च-साः क्षुदभिभूताश्च-बुभुक्षिता इति ते तथा तैः, नित्यकालमनशितैरिवानशितैः-निर्भोजनैःघोरा-दारुणक्रियाकारिणः आरसन्तः--शब्दायमानाः भीमरूपाश्च ये ते तथा तैः, आक्रम्य दढदंष्ट्राभिर्गाढ अत्यर्तं 'डकत्ति दृष्टाः ‘कड्डिय'त्ति कृष्टाश्च आकर्षिता ये ते तथा. सतीक्ष्णनखैः स्फाटित ऊो देहो येषां ते तता ततः पदद्वयस्य कर्मधारयः, विक्षिप्यन्तेविकीर्यन्ते 'समन्ततः सर्वतः, किम्भूतास्ते? विमुक्तसन्धिबन्धनाः-श्लथीकृताङ्गसन्धानाः तथा व्यङ्गितानि-विकलीकृतान्यङ्गानि येषां तेतथा, तथाकङ्काः-पक्षिविषशेषाः कुररा-उत्क्रोशाः गृध्राः-शकुनिविशेषाः घोरकष्टा-अतिकष्टाश्च येवायसास्तेषांगणास्तश्च पुणो'त्ति समुच्चयार्थः स्वराः-कर्कशाःस्थिरा-निश्चलाः ढा-अभङ्गुरा नखा येषां ते तथा लोहवत तुंडं येषां ते तथा ततः कर्मधारयस्तैरवपत्य-उपनिपत्य पक्षराहताः तीक्ष्णनखैर्विक्षिप्ता आकृष्टा जिह्वा आञ्छिते च-आकृष्टे नयने-लोचने निर्दयं च निष्कृपं यथा भवकत्येवं उल्लुगं'तिअवरुग्णंभग्नं विकृत्तंच वदनं येषांते तथा, पाठान्तरेणअवलुग्णानि–छिन्नानि विकत्तानि गात्राणि येषां ते तथा, उक्रोशन्तश्च-क्रन्दन्तः उत्पतन्तो निपतन्तो भ्रमन्तः पूर्वकर्मोदयोपगता इतिचपदचतुष्टयं व्यक्तं, पश्चादनुशयेन-पश्तचात्तापेन दह्यमानाः निन्दन्तोजुगुप्समानाः ‘पुरेक्खडाई' पूर्वभवकृकतानि कर्माणि-क्रियाः पापकानि-प्राणातिपादादीनि, ततः "तहिं २'ति तस्यां २ रत्नप्रभादिकायां पृथिव्यां प्रकृष्टादिस्थितिके नरके ताशानि जन्मान्तरे उपार्जितानि परमाधार्मिकोदीरितपरस्परोदीरितक्षेत्रप्रत्ययरूपाणि 'उस्सन्नचिक्कणाईति उस्सन्न-प्राचुर्येणचिक्कणाई-दुर्विमोचानिदुःखानि अनुभूयततश्च निरयादायुःक्षयेणोवृत्ताः सन्तो बहवो गच्छन्ति तिर्यग्वसति-तिर्यग्योनि, यतोऽल्पा एव मनुष्येषूत्पद्यन्ते, दुःखोत्तारां अनन्तोत्सर्पिण्यवसर्पिणीरूपकायस्थितिकत्वात् तस्यां सुदारुणां दुःखाश्रयकत्वात् जन्मजरामरणव्याधीनांयाः परिवर्तनाः-पुनःपुनर्भवनानि ताभिररघट्ट इवारघट्टो या सा तथा तां तिर्यग्वसतिं जलस्थलखचराणां परस्परेण विहिंसनस्य-विविधव्यापादनस्य प्रपञ्चो-विस्तारो यस्यां सा तथा तां, तस्यां च इदं वक्ष्यमाणप्रत्यक्षं जगत्प्रकटं न केवलमागमगम्यं किन्तु जङ्गमजन्तूनां Page #29 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ प्रत्यक्षप्रमाणसिद्धतया प्रकटमेवेति, वराकाः- तपखिनः प्राणवधकारिण इति प्रक्रमः, दुःखं प्राप्नुवन्ति दीर्घकालं यावत्, 'किं ते' त्ति तद्यथा शीतोष्णतृष्णाक्षुद्भिर्वेदनाः तथा अप्रतीकारसूतिकर्म्मादिरहितं अटवीजन्म - कान्तारजन्म नित्यं भयेनोद्विग्नानां मृगादीनां वासः - अवस्थानं जागरणं-अनिद्रागमनं च वधो- मारणं बन्धनं- संयमनं ताडनं- कुट्टनं अङ्कनं - तप्तायः शलाकादिना चिह्नकरणं निपातनं गर्त्तादौ क्षेपणं अस्थिभञ्जनं- कीकसामर्द्दनं नासाभेदो - नासिकाविव-रकरणं प्रहारः 'दूमणं' ति दवनमुपतापः छविच्छेदनं - अवयवकर्त्तनं अभियोगप्रापणं- हठाद् व्यापारप्रवर्त्तनं कसः - चर्म्मयष्टिका अङ्कुराश्च - सृणिः आरा च प्रवणदण्डान्तर्वर्त्तिनी लोहशलाका तासां निपातः-शरीरनिवेशनं दमनं - शिक्षाग्राहणं ततो द्वन्द्वस्ततः एतानि प्राप्नुवन्तीति प्रक्रम वाहनानि च भारस्येति गम्यं, मातापितृविप्रयोगः, श्रोतसां - नासामुखादिरन्ध्राणां च परपीडनानि - रज्वादिढबन्धनेन बाधनानि यानि तानि तथा शोकपरिपीडितानि वा ततो द्वन्द्वः, ३८२ ततस्तानि च शस्त्रं चाग्निश्च विषं च प्रसिद्धानि तैरभिधाश्च - अभिहननं गलस्य कण्ठस्य गवलस्य - श्रृङ्गस्य आवलनं च-मोटनं अथवा गलकस्य बलादावलनं मारणं चेति तानि च गलेन - बडिशेन जालेन च - आनायेन 'उच्छिंपणाणि 'त्ति जलमध्यान्मत्स्यादीनामुत्क्षेपणानि - आकर्षणानि यानि तानि तथा, 'पउलनं' पचनं 'विकल्पनं' छेदनं ते च यावज्जीविकबन्धनानि पञ्जनिरोधानि चेति पदद्वयं व्यक्तं स्वयूध्यान्निर्द्धाटनानिच - स्वकीयनिकायात् निष्कालनानीत्यर्थः, धमनानि-महिष्यादीनां वायुपूरणादीनि चदोहनानि च प्रतीतानि कुदण्डेन बन्धनविशेषेण गले - कण्टे यानि बन्धनानि तानि तथा वाटेन- वाटकेन वृत्त्येत्यर्थः, परिवारणानि - निराकरणानि यानि तानि तथा तानिच पंकजलनिमज्जनानि - कर्दमप्रायजले बोलनानि वारिप्रवेशनानि च जले क्षेपाः तथा 'ओवाय'त्ति अवपातेषु गर्त्ताविशेषेषु उदक इत्येवंरूढेषु पतनेन निभङ्गो - भञ्जनं गात्राणामवपातनिभङ्गः स च विषमात्पर्व्वतटंकादेर्निपतनं विषमनिपतनं तच्च दवाग्निज्वालाभिर्दहनं चेति तानि आदिर्येषां तानि तथा, कर्माणि प्राप्नुवन्तीति योगः, एवमुक्तन्यायेन ते प्राणधातिनः दुःखशतसम्प्रदीप्ता नरकादागता इह तिर्यग्वलोके, किंभूताः ? - सावशेषकर्माणः तिर्यक्पञ्चेन्द्रियेषु प्राप्नुवन्ति पापकारिणः, कानीत्याह ? – कर्ममाणि कर्म्मजन्यानि दुःखानीति भावः, प्रमादरागद्वेषैर्बहूनि यानि सञ्चितानि - उपार्जितानि, तथा अतीव अत्यर्थमसातकर्कशानि - असातेषु - दुःखेषु मध्ये कर्कशानि - कठोराणि यानि तानि तथा । पू. (८-वर्तते) भमरमसगमच्छिमाइएसु य जाइकुलकोडिसयसहस्सेहिं नवहिं चउरिदियाण तहिं तहिं चेव जम्मणमरणाणि अणुभवंता कालं संखेज्जकं भमंति नेरइयसमाणतिव्वदुक्खा फरिसरसण- घाणचक्खुसहिया तहेव तेइंदिएसु कंधुपिप्पीलिकाअवधिकादिकेसु य जातिकुलकोडिसयसहस्सेहिं अट्टहिं अणूणहिं तेइंदियाण तहिं २ चेव जम्मणमरणाणि अणुहवंता कालं संखेज्जकं भमंति नेरइयसमाण-तिव्वदुक्खा परिसरसणघाणसंपउत्ता गंडूलयजलूयवकिमियचंदणगमादिएसु य जातीकुल - कोडिसयसहस्सेहिं सत्तहिं अणूणएहिं बेइंदियाण तहिं २ चेव जम्मणमरणाणि अणुहवंता कालं संखिज्जकं भमंति नेरइयसमाणतिव्वदुक्खा परिसरसणसंपउत्ता पत्ता एगिंदियत्तणंपि य पुढविजलजलणमारुयवणप्फति Page #30 -------------------------------------------------------------------------- ________________ द्वारं - 9, अध्ययनं -१, ३८३ सुहुमबायरं च पजत्तमपजत्तं पत्तेयसरीरनाम साहारणं च पत्तेयसरीरजीविएसु य तत्थवि कालमसंखेज्जगं भमंति अनतकालं च अनंतएकाए फासिंदियभावसंपउत्ता दुक्खसमुदयं इमं अणिट्टं पाविति पुणो २ तहिं २ चेव परभवतरुगणगहणे कोद्दालकुलियदालणसलिलमलणखंभणरुंभणअणलाणिलविविहसत्थघट्टणपरोप्पराभिणणमारणविराहणाणि य अकामकाई परप्प ओगोदीरणाहि कपओयणेहि य पेस्सपसुनिमित्त ओसहाहारमइएहिं उक्खणणउक्कत्थणपयणकोट्टणपीस पिट्टणभजणगालणआमोडणसडणफुडणभञ्जणछेयणतच्छणवितुंवणपत झोडण अग्गिदहणाइयाति, - एवं ते भवपरंपरादुकअखसमणुबद्धा अडंति संसारबीहणकरे जीवा पाणाइवायनिरया अनंतकालं जेविय इह माणुसत्तणं गया कहिं वि नरगा उच्चट्टिया अधन्ना तेविय दीसंति पायसो विकयविगलरूवा खुजा वडभा य वामणा य बहिरा काणा कुंटा पंगुला विउला य मूका य मंमणा य अंधयगा एगचक्खू विणिहसवेल्ला वाहिरोगपीलिय अप्पाउयसत्यवज्झवाला कुलक्खणुक्किनेदेहा दुब्बलकुसंघयण कुप्पमाणकुसंठिया कुरूवा किविणा य हीणा हीणसत्ता निच्चंसोक्खपरिवज्जिया असुरदुक्खभागणरगाओ इहं सावसेसकम्मा, एवं नरगं तिरिक्खजोणिं कुमाणुसत्तं च हिंडमाणा पावंति अनंताई दुखाइं पावकारी एसो सो पाणवहस्स फलविवागोइहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महब्भयो बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चती, नय अवेदयित्ता अस्थि हु मोक्खोत्ति एवमाहंसु, नायकुलनंदणो महया जिणो उ वीरवरनामधेज्जो कहइ सीहपाणवहणस्स फलविवागं, एसो सो पाणवहो चंडो रुद्दो खुद्दो अणारिओ निग्धिणो निसंसो महब्भओ बीहणओ तासणओ reat उव्वेयणओ य निरवयक्खो निद्धम्मो निम्पिवासी निक्कलुणो निरयवासगमणनिधणो मोहमम्भपवडओ मरणवेमणसो पढमं अहममदारं समत्तंतिबेमि ॥ वृ. तथा भ्रममशकमक्षिकादिषु चेति सप्तम्याः षष्ठ्यर्थत्वात् भमरादीनामिति व्याख्येयं, चतुरिन्द्रियाणामिति च सम्बन्धनीयं अथवा चतुरिन्द्रियाणां भ्रमरादिकेषु जातिकुलकोटीशतसहस्रेष्वेवं घटनीयमिति, जाती - चतुरिन्द्रियजाती यानि कुलकोटीशतसहस्राणि तानि तथा तेषु, तथा 'नवसु'त्ति 'तहिं २ चेव त्ति तत्रैव २ चतुरिन्द्रियजातावित्यर्थः, जननमरणान्यनुभवन्तः कालं सङ्ख्न्यातकं-सङ्ख्यातवर्षसहस्रलक्षणं भ्रमन्ति, किम्भूताः ? - नारकसमानतीव्रदुःखाः स्पर्शनरसनघ्राणचक्षुः सहिताः इन्द्रियचतुष्टयोपेता इत्यर्थ, 'तथैवे 'ति यथैव चतुरिन्द्रियेषु तथैव त्रीन्द्रियेषु जननान्यनुभवन्तो भ्रमन्तीति प्रक्रमः । एतदेव प्रपञ्चयन्नाह कुंथुपिपीलिकाअवधिकादिकेषु च जातिकुलकोटिशतसहेष्वित्यादीन्द्रियगमान्तं चतुरिन्द्रियगमवत्रेयं, नवरं 'गंडूलय'त्ति अलसाः 'चंदणग' त्ति अक्षाः तथा 'पत्ता एगिंदियत्तगंपिय'त्ति न केवलं पञ्चेन्द्रियादित्वमेव प्राप्ताः एकेन्द्रियत्वमपि च प्राप्ता दुःखसमुदयं प्राप्नुवन्तीति योगः, किम्भूतमेकेन्द्रियत्वमित्याह - पृथ्वीजलज्वलनमारुतवनस्पतिसम्बन्धि यत् एकेन्द्रियत्वं तत्पृथ्वियाद्येवोच्यते, पुनः किम्भूतं तत् ? - सूक्ष्मं बादरं च तत्तत्कर्मोदयसम्पाद्यं च तथा पर्याप्तमपर्याप्तं च तत्त्कर्मोत्पाद्यमेव तथा प्रत्येकशरीरनामकर्मसम्पाद्यं प्रत्येकशीररनामैवोच्यते साधारणशरीरनामकर्म्मसम्पाद्यं च साधारणं पर्याप्तादिपदानां च कर्म्मधारयः, चकारः समुच्चये, एवंविधं चैकेन्द्रियत्वं प्राप्ताः कियन्तं कालं 1 Page #31 -------------------------------------------------------------------------- ________________ ३८४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ भ्रमन्तीति भेदेनाह-पत्ये त्यादि, तत्थवित्तितत्रापिएकेन्द्रियत्वे प्रत्येकशरीरेजीवितं-प्राणधारणं येषां ते प्रत्येकशरीरजीवितास्तेषु-पृथिव्यादिषु चका रउत्तरवाक्यापेक्षया समुच्चयार्थ;,कालमसङ्ख्यातं भ्रमन्ति, अनन्तकालं चानन्तकाये साधारणशरीरेष्वित्यर्थः, आह च॥१॥ "अस्संखोसप्पिणिउस्सप्पिणी एगिदियाणय चउण्हं। ताचेवऊ अणंता वणस्सईए उ बोद्धव्वा ।।" इति, किम्भूतास्ते?-स्पर्शेन्द्रियस्य भावेन परिणामेन सत्तया वा सम्प्रयुक्ता ये ते तथा, दुःखसमुदयमिदं वक्ष्यमाणमनिष्टं प्राप्नुवन्ति, पुनः २ तत्रैव २ एकन्द्रियत्वे इत्यर्थः, किम्भूते?परः-प्रकृष्टः सर्वोत्कृष्टकायस्तितिकत्वाद्भव-उत्पत्तिस्थानं तरुगणगणो वृक्षगुच्छादिवृन्दसमूहो यत्रैकेन्द्रियत्वे पाठान्तरेतुपरभवतरुगणैर्गहनंयत्तत्तथा, तत्र दुःखसमुदयमेवाह-कुद्दालो-भूखनित्रं कुलिकं-हलविशेषस्ताभ्यां 'दालनं तिविदारणंयत्तत्तथा, एतत्पृथिवीवनस्पत्योर्दुःखकारणमुक्तं, सलिलस्य मलनंचमईनं भणं तिक्षोभणंच रुंभणं तिरोधनंच सिललमलनश्रोभणरोधनानि, अनेनाप्कायिकानां दुःखमुक्तं, अनलानिलयोः--अग्निवातयोर्विविधैः शस्त्रैः स्वकायपरकायभेदैःयत् घट्टनं-सङ्घट्टनं तत्तथा, अनेन च तेजोवाय्वोर्दुःखमुक्तं, परस्पराभिहननेन यन्मारणंच प्रतीतं विराधनं-परितापनंतेतथाततो द्वन्द्वोऽतस्तानिचदुःखानि भवन्तीतिगम्यं, तानिकिम्भूतानि -अकाम- कानि- अनभिलषणीयानि, एतदेव विशेषेणाह-परप्रयोगोदीरणाभिः-स्वव्यतिरिक्तजनव्यापार- दुःखोत्पादनाभिनिष्प्रयोजनाभिरिति हदयं, कार्यै; प्रयोजनैश्च-अवश्यकरणीयप्रयोजनैः, किम्भूतैः? प्रेष्यपशुनिमित्तकर्मकरगवादिहेतोरुपलक्षणत्वात्तदन्यनिमित्तंचयान्यौषधाहारादीनितानि तथा तैरुत्खननं-उत्पाटनं उत्कतथं त्वचोऽपनयनं पचनं पाकः कुट्टनं-चूर्णनं प्रेषणं-घरट्टादिना दलनं पिट्टनं-ताडनं भजनं भ्राष्ट्रपचनं गालनं-छाणनं आमोटनं ईषदभञ्जनं शटनं स्वत एव विशरणं स्फुटनं-स्वत एव द्विधाभावगमनं भञ्जनं आमद्देनं छदनं-प्रतीतं तक्षणं-काष्ठादेरिव वास्यादिना विलुटनं लोमाद्यपनयनं पत्रज्झोडनं-तरुप्रान्तपल्लवफलादिपातनं अग्निदहनंप्रतीतं, एतान्यादि]षांतानि दुःखान्येकेन्द्रियाणां भवन्तीति गम्यं, तथा एकेन्द्रियाधिकारं निगमयन्नाहएवम्-उक्तक्रमेण ते एकेन्द्रियाः भवपरम्परासु यद् दुःखं तत्समनुबद्धं-अविच्छिन्नं येषां ते तता अटन्तिसंसारे एव 'बीहणकरे'त्ति भयङ्करः तत्रजीवाःप्राणातिपातनिरताअनन्तं कालं यावदिति अथ प्राणातिपातकारिणो नरकाददवता मनुष्यगतिगता याशा भवन्ति तथोच्यते'जेऽविये'त्यादि येऽपिचेह मत्यलोके मानुषत्वमागताः–प्राप्ताः कथञ्चित कृच्छ्रादित्यर्थो नरकादुद्ध ताः अधन्यास्तेऽपिच दृश्यन्ते प्रायशः-प्रायेण विकृतविकलरूपाः, प्रायशोग्रहणेन तीर्थकरादिभिव्य-भिचारः परिहृतः, विकृतविकलरूपत्वमेव प्रपञ्चयन्नाह कुब्जाः-वक्रजवाः वटभाश्च-- वक्रोपरिकाया वामनाच-कालानौचित्येनातिहस्वदेहा बधिराः प्रतीताः काणा:दीपकाणाः फरला इत्यर्थः, कुण्टाश्च-विकृतहस्ताः पङ्गुलाः-गमनासमर्थजाः विकलाश्च-अपरिपूर्णगात्राः मूकाश्च-वचनासमर्थाः पङ्गुलाः 'अविय जलमय'त्तिपाठान्तरंतत्र अपिचेति समुच्चये जलमूकाः- जलप्रविष्टस्येव 'बुडबुड' इत्येवंरूपो ध्वनिर्येषां मन्मनाश्च-येषां जल्पतां स्खलति वाणी अंधिल्लग'त्ति अन्धाः एकंचक्षुर्विनिहतं येषांते एकचक्षुर्विनिहताः सचिल्लय'त्तिसर्वापचक्षुषः Page #32 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययनं-१, ३८५ पाठान्तरेण 'सपिसल्लय'त्ति तत्र सह पिसल्लयेन-पिशाचेन वर्तन्त इति सपिसल्लयाः व्याधिभिः-कुष्ठाथै रोगैः-ज्वरादिभिर्विशिष्टाभिर्वा आधिभिः--मनःपीडाभिः रोगैश्च पीडिता व्यारोगपीडिताः अल्पायुषः-स्तोकजीविताः शस्त्रेण हन्यन्ते येते शस्त्रवध्याः बाला:-बालिशाः ततोऽनधकारादीनांद्वन्द्वः, कुलक्षणैः-अपलक्षणैरुत्कीर्णः-आकीर्णो देहो येषां तेतथा, दुर्बलाः कृशाः कुसंहननाः बलविकलाः कुप्रमाणाःअतिदीर्घा अतिहस्वा वा कुसंस्थिताः-कुसंस्थानाः ततो दुर्बलादीनां द्वन्द्वः, अतएव कुरूपाः कृपणाश्चरङ्काः अत्यागिनोवा हीनाजात्यादिगुणैर्हीनसत्त्वाः-अल्पसत्त्वाः नित्यं सौख्यपरिवर्जिताः अशुभम् अशुभानुबन्धि यदुःखंतदभागिनः नरकादुद्ध तास्सन्तः इहमनुष्यलोके ॥श्यन्ते सावशेषकर्माण इति निगमनं । अथ यो शं फलं ददातीत्येतन्निगमयन्नाह___एव मित्यादिएवमुक्तक्रमेण नरकतिर्यग्योनीः कुमा पत्वंच हिण्डमानाः-अधिगच्छन्तः प्राप्नुवन्ति अनन्तकानि दुःखानि पापकारिणः प्राणवधकाः, विशेषण निगमयन्नाह-एष स प्राणवधस्यफलविपाकः इहलौकिकः मनुष्यापेक्षया मनुष्यभवाश्रयः पारलौकिकः-मनुष्यापेक्षया नरकगत्याद्याश्रितः अल्पसुखो-भोगसुखलवसम्पादनात्अविद्यमीनसुखोवा बहुदुःखोनरकादिदुःखकारणत्वात् 'महब्भउत्तिमहाभयरूपः बहुरजः-प्रभूतंकर्मप्रगाढं-टुोचंयत्रस तथा दारुणोरौद्रः कर्कशः-कठिनः असातः-असातवेदनीयकर्मोदयरूपः वर्षसहैर्मुच्यते ततः प्राणीति शेषः, न च नैव अवेदयित्वा तमिति शेषः अस्ति मोक्षः अस्मादिति सेषः, इतिशब्दः समाप्ती, अथ केनायं द्वारपञ्चकप्रतिबद्धप्राणातिपातलक्षणाश्रवद्वारप्रतिपादनपरः प्रथमाध्ययनार्थः प्ररूपित इति जिज्ञासायामाह ‘एवं ति एवंप्रकारमतीन्द्रियभूतभव्यभविष्यदर्थविषय फुटप्रतिभासप्रकाशनीयमभिहितं वस्तु 'आहंसुत्ति आख्यातवान् 'ज्ञातकुलनन्दनः' ज्ञाती:-क्षत्रियविशेषाः तत्कुलनन्दनःतवंशसमृद्धिकरः महात्मेतिप्रतीतं, जिनस्तु-जिन एव वीर रनामधेयः-वीरवरेतिप्रशस्तनामा, तथा कथितवांश्चप्राणवधस्यफलविपाकं,अध्ययन स्यमहावीरभिहितत्वेप्रतिपादितेऽपि यत् पुनस्तत्फलविपाकस्य वीरकथितत्वाभिधानं तटावधस्यैकान्तिकाशुभफलत्वेनात्यन्तपरिहाराविष्णकरणार्थमिति, अथ शास्त्रकारः प्राणवधस्य स्वरूपं प्रथमद्वारोपदर्शितमपि निगमनार्थं पुनर्दर्शयन्नाह-एष स प्राणवधोऽभिहितः योऽनन्तरं स्वरूपतः पर्यायतः विधानतः फलतः कर्तृतश्च वक्तुं प्रतिज्ञात आदावासीत्, किम्भूत इत्याह चण्ड:-कोपनः तत्प्रवर्त्तित्वाचण्डः रौद्ररसप्रवर्तितत्वात् रौद्रः क्षुद्रजनाचरित्वात् क्षुद्रः अनार्यलोककरणीयत्वादनार्यः घृणाया अत्राविद्यमानत्वान्निघृणः निःशूकजनकृतत्वान्न शंसः महाभयहेतुत्वात्महाभयः 'बीहणउत्ति भयान्तरप्रवर्तितत्वात् त्रासकः उत्रासहेतुत्वात् अन्याय्योन्यायादपेतत्वात् उद्वेजनकश्च उद्वेगहेतुत्वात् निरवकाङ्क्षः परप्राणापेश्रावर्जित इत्यर्थः, निर्द्धर्मोधर्मादपक्रान्तः निष्पिपासः-वध्यं प्रतिस्नेहविरहात निष्करुणो-विगतदयः निरयवासगमननिधन इति व्यक्तं मोहमहाभयप्रकर्शकः-तप्रवर्तकः मरणेन वैमनस्य-दैन्यं यत्र स मरणवैमनस्यः । प्रथममधर्मद्वारं-मृषावादाद्यपेक्षया निष्ठां गतंइतिशब्दः समाप्तौ ब्रवीमि-प्रतिपादयामि तीर्थकरोपदेशेन न स्वमनीषिकयेति, [7125 Page #33 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् 9/9/८ एतच्च सुधर्मस्वामी जम्बूस्वामिनः स्ववचसि सर्वज्ञवचनाश्रितत्वेनाव्यभिचारीदमिति प्रत्ययोत्पादनार्थं तथा स्वस्य गुरुपरतन्त्रताविष्करणार्थं विनेयानां चैतन्यायप्रदर्शनार्थमाख्यातवानिति। अधर्मद्वारे - अध्ययनं-१ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणासूत्रे प्रथम अधर्मदार अभयदेवसूरि विरचिता टीका परिसमाप्ता। -अध्ययनं-२ - मृषावादः:वृ. व्याख्यातं प्रथममध्ययनं, अथ द्वितीयमारभ्यते, अस्य चायमभिसम्बनअधः-पूर्व स्वरूपादिभिः प्राणातिपातः प्रथमाश्रवद्वारभूतः प्ररूपितः, इह तु सूत्रक्रमप्रामाण्याद् द्वितीयश्रवद्वारभूतो मृषावादस्तथैव प्ररूप्यते, इत्येवंसम्बन्धस्यास्याध्ययनस्येदमादिसूत्रम् मू. (९) जंबू बितियं च अलियवयणं लहुसगलहुचवलभणियं भयंकरंदुहकरं अयसकर वेरकरगं अरतिरतिरागदोसमणसंकिलेसवियरणं अलियनियडिसातिजोयबहुलंनीयजणनिसेवियं निस्संसं अप्पञ्चयकारकं परमसाहुगरहणिजं परपीलाकारकं परमकिण्हलेस्ससहियं दुग्गइविणिवायवडणं भवपुणब्भवकरं चिरपरिचियमणुगतं दुरन्तं कित्तियं बितितं अधम्मदारं। वृ. 'जंबू' इत्यादि, जम्बूरिति शिष्यामन्त्रणवचनं, द्वितीयं च-द्वितीयं पुनराश्रवद्वारं अलीकवचनं-मृषावादः, इदमपिपञ्चभिर्यादशकादिद्वारैः प्ररूप्यते, तत्रयादशमिति द्वारमाश्रित्यालीकवचनस्य स्वरूपमाह-लघुः गुणगौरवरहितः स्वः-आत्मा विद्यते येषांते लघुस्वकास्तेभ्योऽपि ये लघवस्ते लघुस्वकलधवस्तेचतेचपलाश्च कायादिभिरिति कर्मधारयः तैरेव भणितं यत्तत्तथा, तथा भयङ्गरं दुःखकरमयशःकरंवैरकरं यत्तत्तथा, अरतिरतिरागद्वेषलक्षणं मनःसङ्कलेशं वितरति यत्तत्तथा, अलिक:-शुभफलापेक्षया निष्फलोयो निकृतेः-वाचनप्रच्छादनार्थं वचनस्य 'साइ'त्ति अविश्रम्भस्य च अविश्वासवनवस्य योगो-व्यापारस्तेन बहुलं-प्रचुरं यत्तत्तथा, नीचैः-जात्यावदिहीनैर्जनैः प्राय इदं निषेवितं- कृतं तत्तथा, नृशंसं-शूकावर्जितं निःशंसं वा-श्लाघारहितंअप्रत्ययकारकं-विश्वासविनाशकरं, इतः पदचतुष्टयं कण्ठ्यं, तथा भवे-संसरे पुनर्भवं-पुनः २ जन्म करोतीति पुनर्भवकरं चिरपरिचितं-अनादिसंसाराभ्यस्तं अनुगतं-अविच्छेदेनानुवृत्तंदुरन्तं-विपाकदारुणं द्वितीयमधर्मद्वारं पापोपाय इति, एतेन यादृश इत्युक्तं १ । मू. (१०) तस्स य नामाणि गोण्णाणि होति तीसं, तंजहा-अलियं १ सढं २ अणज्जं २ मायामोसो ४ असंतकं ५ कूडकवडमवत्युगं च ६ निरत्थयमवत्थयं च ७ विद्देसगरहणिज्जं ८ अणुजुकं ९ ककणा य १० वंचणा य ११ मिच्छापच्छाकडंच १२ साती उ १३ उच्छन्नं १४ उक्कूलंच १५ ___अटुं१६ अब्भक्खाणंच १७किब्बिसं १८ वलयं १९ गहणंच २० मम्मणं२१ नम२२ निययी २३ अप्पचओ २४ असमओ २५ असच्चसंघत्तणं २६ विवक्खो २७ अवहीयं २८ उवहिअसुद्धं २९ अवलोवोत्ति ३०, अविय तस्स एयाणि एवमादीणि नाधेजाणि होति तीसंसावजस्स अलियस्स वइजोगस्स अनेगाई। वृ. अथ यन्नामेत्यभिधातुकाम आह- 'तस्से'त्यादि सुगम, यावत्तद्यथा Page #34 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययनं-२, ३८७ अलिकं १ शठंशठस्य-मायिनः कर्मत्वात् २ अनार्यवचनत्वादनार्यं ३ मायालक्षणकषायानुगतत्वान्मृषारूपत्वाच्च मायामृषा ४ असंतगं'ति असदर्थाभिधानरूपत्वादसत्कं ५ कूडकवडमवत्पुति कूट-परवञ्चनार्थं न्यूनाधिकभाषणं कपट-भाषाविपर्ययकरणं अविद्यमानं वस्तु-अभिधेयोऽर्थो यत्र तदवस्तु, पदत्रयस्याप्येतस्यकथञ्चित्समानार्थत्वेनैकतमस्यैव गणनादिदमेकनाम ६ निरत्थयमवत्थयं वत्ति निरर्थकं सत्यार्थान्निष्कान्तंअपार्थं अपगतस्तार्थं, इहापि द्वयोः समानार्थतया एकतरस्यैव गणनादेवत्वम् ७ विद्देसगरहणिज्ज़'ति विद्वेषो-मत्सरस्तस्माद् गर्हते-निन्दति येन अथवा तत्रैव विद्वेषात् गीते साधुभिर्यत् तद्विद्वेषदर्हणीयमिति ८ अनृजुकंवक्रमित्यर्थः ९ कल्कं-पापं माया वा तत्करणं कल्कना सा च १०, वञ्चना ११ मिच्छापच्छाकडं वत्तिमिथ्येतिकृत्वा पश्चात्कृतंन्यायवादिभिर्यत्तत्तथा १२ सातिः-अविश्रम्भः १३ उच्छन्नति अपशब्दं-विरूपंछन्नं-स्वदोषाणां परगुणानां वाऽऽवरणमपच्छन्नं, उत्थत्वं वा न्यूनत्वं १४ 'उझूलं वत्ति उत्कूलयति-सन्मार्गादपध्वंसयति कूलाद्वान्यायसरियावहतटादूर्ध्वं यत्तदुत्कूलं पाठान्तरेण उत्कलं--ऊर्ध्वं धर्मकलाया यत्तत्तथा १५आर्तऋतस्य पीडितस्येदं वचनमितिकृत्वा १६ अभ्याख्यानं परमभि असतां दोषाणामाख्यानमित्यर्थः १७किल्बिषं किल्बिषस्य–पापस्य हेतुत्वत् १८ वलयमिव वलयं वक्रत्वात् १९ गहनमिव गहनं दुर्लक्ष्यान्तसतत्त्वत्वात् २० मन्मनमिवमन्मनंचास्फुटत्वात् २१ नूमतिप्रच्छादनं २२ निकृतिः-मायायाः प्रच्छादनार्थं वचनं २३ अप्रत्ययः-प्रत्ययाभावः २४ असमयः-असम्यगाचारः २५ असत्यं–अलीकं सन्दधाति-अच्छिन्नं करोतीतिअसत्यसन्धस्तद्भावो असत्यसन्धत्वं २६ विपक्षः सत्यस्य सुकृतस्य चेतिभावः २७'अवहीयं तिअपसदा-निन्द्याधीर्यस्मिंस्तदपधीकंपाठान्तरेण 'आणाइयं आज्ञां जिनादेशमतिगच्छति-अतिक्रामति यत्तदाज्ञातिगं २८ ‘उवहिअसुद्धं ति उपधिना-मायया अशुद्धं-सावद्यमुपध्यशुद्धं २९ अवलोपो-वस्तुसद्मावप्रच्छादनं, इतिरेवंप्रकारार्थः, अपिचेति समुच्चयार्थः,३०, तस्सएयाणिएवमाईणिनामधेन्जणि होति तीसंसावजस्सअलियस्स वयजोगस्स अनेगाईति इह वाक्ये एवमक्षरघटना कार्या-तस्यालीकस्य सावद्यस्य वाग्योगस्य एतानिअनन्तरोदितानि त्रिंशत् एवमादीनि-एवंप्रकाराणि चानेकानि नामधेयानि नामानि भवन्तीति यन्नामेति द्वारं प्रतिपादितम् २ । अथ ये यथा चालीकं वदन्ति तान् तथा चाह मू. (११) तं च पुण वदंति केइ अलियं पावा असंजया अविरया कवडकुडिलकुयचटुलभावा कुद्धालुद्धा भयाय हस्सट्टिया यसक्खी चोरचारभडाखंडरक्खा जियजूईकराय गहियगहणा कककुरुगकारगा कुलिंगीउवहिया वाणियगा य कूडतुलकूडमाणी कुडकाहावणोक्जीवी पडगारकलायकारुइना वंचणपरा चारियघाटुयारनगरगोत्तियपरिचारगा दुट्टवायिसूयकअणबलभणियायपुव्वकालियवयणदच्छा साहसिकालहुस्सगा असच्चा गारविया असलचट्टावणाहिचित्ता उच्चच्छंदा अनिग्गहा अनियता छंदेण मुक्कवाता भवंति अलियाहिं जे अविरया, अवरे नस्थिकवादिणो वामलोकवादी भणंति नस्थि जीवो न जाइ इह परे वा लोए न य किंचिवि फुसति पुत्रपावं नत्थि फलं सुकयदुक्याणपंचमहाभूतियंसरीरंभासंति हे! वातजोगजुत्तं, Page #35 -------------------------------------------------------------------------- ________________ ૩૮૮ पंच य खंधे भांति केई, मनं च मनजीविका वदंति, वाउजीवोत्ति एवमाहंसु, सरीरं सादियं सनिधणं इह भवे एगे भवे तस्स विप्पणासंमि सव्वनासोत्ति, एवं जंपति मुसावादी, तम्हा दाणवयपोसहाणं तव संजमबंभचेरकल्लाणमाइयाणं नत्थि फलं नवि य पाणवहे अलियवयणं न चेव चोरिक्ककरणपरदारसेवणं वा सपरिग्गहपावकम्मकरणंपि नत्थि किंचि न नेरइयतिरियमणुयाण जोणी न देवलोको वा अत्थि न य अत्थि सिद्धिगमणं अम्मापियरी नत्थि नवि अत्थि पुरिसकारो पञ्चक्खाणमवि नत्थि नवि अत्थि कालमच्चू य अरिहंता चक्कवट्टी बलदेवा वासुदेवा नत्थि नेवत्थि केइ रिसओ धम्माधम्मफलं च नवि अस्थि किंचि बहुयं च थोचकं वा, तम्हा एवं विजाणिऊण जहा सुबहु इंदियाणुकूलेसु सव्वविसएसु वट्टह नत्थि काइ किरिया वा अकिरिया वा एवं भांति नत्थिकवादिणो वामलोगवादी, इमंपि बितीयं कुदंसणं असम्भाववाइणो पन्नवेति मूढा संभूतो अंडकाओ लोको सयंभुणा सयं च निम्मिओ, एवं एयं अलियं पयावइणा इस्सरेण य कयंति केति, एवं विण्मयं कसिणमेव य जगति केई, एवमेके वंदति मोसं एको आया अकारको वेदको य सुकयरस दुक्कयरस य करणाणि कारणाणि सव्वहा सव्वहिं च निधो य निक्किओ निग्गुणो य अनुवलेव ओत्तियविय एवमाहंसु असब्भावं, जंपि इहं किंचि जीवलोके दीसइ सुकयं वा दुकयं वा एवं जदिच्छाए वा सहावेण वावि दइवतप्पभावओ चावि भवति, नत्थेत्थ किंचि कयकं तत्तं लक्खणविहाणनियतीए कारियं एवं केइ जंपंति इड्डिरसातगारवपरा बहवे करणालसा परूवेति धम्मवीमंसएणं मोसं, अवरे अहम्मओ रायदुखं अब्भक्खाणं भणेति-अलियं चोरोत्ति अचोरयं करेंतं डामरिउत्तिवि य एमेव उदासीणं दुस्सीलोत्ति य परदारं गच्छतित्ति मइलिंति सीलकलियं अयंपि गुरुतप्पओ, अन्ने एमेव भांति उवाणंता मित्तकलत्ताई सेवंति अयंपि लुत्तधम्मो इमोवि विस्संभवाइओ पावकम्मकारी अगम्मगामी अयं दुरप्पा बहुएसु य पापगेसु जुत्तोत्ति एवं जंपंति मच्छरी, भद्दके वा गुणकित्तिनेहपरलोगनिष्पिवासा, एवं ते अलियवयणदच्छा परदोसुप्पायणप्पसत्ता वेढेंति अक्खातियबीएण अप्पाणं कम्मबंधणेण मुहरी असमिक्खियप्पलावा निक्खेवे अवहरति परस्स अत्यंमि गढियगिद्दा अभिजुंजंति य परं असंतएहिं लुद्धा य करेंति कूडसक्खित्तणं असच्चा अत्थालियं च कन्त्रालियं च भोमालियं च तह गवालियं च गरुयं भांति अहरगतिगमणं, अन्नंपि य जातिरूवकुलसीलपञ्चयंमायाणिगुणं चवलपिणं परमट्टभेदकमसकं विद्देसमणत्थकारकं पावकम्पमूलं दुद्दिष्टं दुस्सुयं अमुणियं निल्लजं लोकगरहणिज्यं वहबंधपरिकिलेसबहुलं जरामरणदुक्खसोयनिम्मं असुद्ध परिणामसंकिलिडं भणति अलिया हिंसंति संनिविट्ठा असंतगुणुदीरका य संतगुणानसका य हिंसाभूतोवघातितं अलियसंपउत्ता वयणं सावज्जमकुसलं साहुगरहणिज्जं अधम्मजणणं भणति अणभिगयपुन्नपावा, पुणोवि अधिकरणकिरियापवत्तका बहुविहं अणत्थं अवमद्दं अप्पणो परस्स य करेति, एमेव जंपमाणा मिससूकरे य साहिति घायगाणं ससयपसयरोहिए य साहिति वागुराणं तित्तिरवट्टकलावके य कविजलकवोयके य साहिति साउणीणं झसमगरकच्छभे य साहिति मच्छियाणं संखंके खुल्लए य साहिंति मगराणं अयगरगोणसमंडलिदव्वीकरे मउली य साहिति प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ Page #36 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं -२, ३८९ वालवीणं गोहा सेहग सल्लगसरडके य साहिति लुद्धगाणं गयकुलवानरकुले य साहिति पासियाणं सुकब रहिणमयणसालकोइलहंसकुले सारसे य साहिति पोसगाणं वधबंधजायणं च साहिति गोम्मियाणं धणधनगवेलए य साहिति तक्कराणं - गामागरनगरपट्टणेय साहिति चारियाणं पारघाइयपंथघातियाओ साहंति य गठिभेयाणं कयं च चोरियं नगरगोत्तियाणं लंछणनिल्लंछणधमणदुहणपोसणवणणदवणवाहणादियाइं साहिति बहूणि गोमियाणं धातुमणिसिलप्पवालरयणागरे य साहिंति आगरीणं पुप्फविहिं फलविहिं च साहिति मालियाणं अग्घमहुकोसए य साहिति वनचराणं जंताई विसाई मूलकम्मं आहेवणआविंधण आभिओगमंतोसहिप्पओगे चोरियपरदारगमणबहुपावकम्मकरणं उक्खंधे गामघातियाओ वनदहणत लागबेयणाणि बुद्धिविसविनासणाणि वसीकरणमादियाइं भयमरणकिलेसदोसजणणाणि भावबहुसंकिलिट्ठमलिणाणि भूतघातोवघातियाइं सच्चाईपि ताइं हिंसकाई वयणाई उदाहरति पुट्टा वा अपुट्टा वा परतत्तियवावडा य असमिक्खियभासिणो उवलदिसंति सहसा उट्ठा गोणा गवया दंमंतु परिणयवया अस्सा हत्थी गवेलगकुकुडा य किजंतु किणावेध य विक्केह पयह य सयणस्स देह पियय दासिदासभयकभाइल्लका य सिस्सा य पेसकजणी कम्मकरा य किंकरा य एए सयणपरिजणो य कीस अच्छंति भारिया भे करितु कम्मं गहणाई वणाई केत्तखिलभूमिलल्लराइं उत्तणघणसंकडाइं डज्झंतु सूडिजंतु य रुक्खा भिजंतु जंतभंडाइयस्स उवहिस्स कारणाए बहुविहस्स य उडाए उच्छू दुअंतु पीलिजंतु य तिला पयावेह य इट्टकाउ मम घरट्टायाए खेत्ताइं कसह कसावेह य लहुं गाम आगरनगरखेडकब्बडे निवेसेह अडवीदेसेसु विपुलसीमे पुष्फाणि य फलाणि य कंदमूलाई कालपत्ताइं गेण्हेह करेह सं चयं परिजणट्टयाए साली वीही जवा य लुच्छंतु मलिजंतु उप्पणिअंतु य लहुं च पविसंतु य कोट्टागारं अप्पमहउकोसगा य हेमंतु पोयसत्था सेणा निज्जाउ जाउ डमरं घोरा वट्टंतु य संगामा पवहंतु य -सगडवाहणाई उवणयणं चोलगं विवाहो जन्नो अमुगम्पिउ होउ दिवसेसु करणेसु मुहुत्तेसु नक्खत्तेसु तिहिसु य अञ्ज होउण्हवणं मुदितं बहुखज्ञपिज्जकलियं कोतुकं विण्हावणकं संतिकम्माणि कुह ससिरविगहोवरागविसमेसु सज्जणपरियणस्स य नियकस्स य जीवियस्स परिक्खणट्टयाए पडिसीसकाई च देह दह य सीसोवहारे विविहोसहिमज्जमंसभक्खन्नपाणमल्लाणुलेवणपईवजलिउज्जलसुगंधिधूवावकारपुप्फफलसमिद्धे पायच्छित्ते करेह पाणाइवायकरणेणं बहुविहेणं विवरी उप्पायदुस्सुमिणपावसउण असोमग्गहचरिय अमंगलनिमित्तपडिघायहेउं वित्तिच्छेयं करेह मा देह किंचि दाण सुद्ध हओ सुद्ध हओ सुटु छिन्नो भिन्नत्ति उवदिसंता एवंविहं करेति अलियं मणेण वायाए कम्मुणा य अकुसला अणज्जा अलियाणा अलियधम्मणिरया अलियासु कहासु अभिरमंता तुट्टा अलियं करेत्तु होति य बहुप्पयारं वृ. 'तं चे 'त्यादि, तत्पुनर्वदन्त्यलीकं 'केइ' त्ति केचित् न सर्वेऽपि सुसाधूनामली कवचननिवृत्तत्वात्, किंविशिष्ठाः ? - पापाः - पापात्मानः असंयताः - असंयमवन्तोऽविरताः - अनिवृत्ताः तथा 'कवडकुडिलकडुयचटुलभाव'त्ति कपटेन हेतुना कुटिलो-चक्रः कटुकश्च विपाकदारुणत्वात् चटुलत- विविधवस्तुषु क्षणे २ आकाङ्क्षादिप्रवृत्तेर्भावः-चित्तं येषां ते तथा 'कुद्धा लुद्धा' इति सुगमम् 'भयाय'त्ति परेषां भयोत्पादनाय अथवा भयाच्च 'हस्सट्टिया य'त्ति हासार्थिकाश्च -हासार्थिनः Page #37 -------------------------------------------------------------------------- ________________ ३९० प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ पाठान्तरेण हासार्थाय ‘सक्खि'त्ति साक्षिणः चौराश्चारभटाश्च प्रतीताः 'खंडरक्ख'त्ति शुल्कपालाः 'जियजूइकारा यत्ति जिताश्च ते द्यूतकाराश्चेति समासः 'गहियगहणत्ति गृहीतानि ग्रहणानिग्रहणकानि यैस्ते तथा, 'कक्कगुरुगकारगति कल्कगुरुकं-माया तत्कारकाः 'कुलिङ्गी तिकुलिङ्गिनः कुतीर्थिकाः 'उवहिया वाणियगा यत्ति औपधिकाः-मायाचारिणः वाणिजका-वणिजः किम्भूताः ?कूटतुलाकूटमानिनः कूटकार्षापणोपजीविन इतिपदद्वयं व्यक्तं, नवरंकार्षापणो-द्रम्मः पडकारकलायकारुइज्जति पटकारकाः-तन्तुवायाः कलादाः-सुवर्णकाराः कारुकेषु-वरुटच्छिपकादिषु भवा कारुकीयाः, किंविधाएतेअलीकंवदन्तीत्याह-वञ्चनपराः,तथाचारिका हैरिकाश्चाटुकराःमुखमङ्गलकरा नगरगुप्तिकाः-कोट्टपालाः परिचारका-येपरिचारणां-मैथुनाभिष्वङ्गकुर्वन्ति कामुका इत्यर्थः, दुष्टवादिनः असत्पक्षग्राहिणः शूचकाः-पिशुनाः ‘अणबलभणियाय'त्ति ऋणे ग्रहीतव्ये बलं यस्यासौ ऋणबलो बलवानुत्तमर्णस्तेन भणिता-अस्मद्रव्यं देहीत्येवमभिहिता ये अधमास्ते तथा ततश्चारिकादीनां द्वन्द्वः 'पुव्बकालियवयणदच्छत्ति वक्तुकामस्य वचनाद्यत् पूर्वतरमभिधीयते पराभिप्रायं लक्षयित्वा तत्पूर्वकालिकं वचनं तत्र वक्तव्ये ये दक्षास्ते तथा, अथवा पूर्वकालिकानामर्थानां वचने ये अदक्षा-निरतिशयनिरागमास्ते तथा सहसाअवितक्य भाषणे ये वर्तन्ते ते साहसिकाः लघुस्वका-लघुकात्मानः असत्याः-सद्भ्योऽहिताः गौरविकाः-ऋद्धयादिगौरवत्रयेण चरन्ति ये असत्यानामर्थानां स्थापना-प्रतिष्ठामधि चित्तं येषां तेअसत्य स्थापनाधिचित्ताः उच्चो-महानात्मोत्कर्षणप्रवणश्छन्द:-अभिप्रायोयेषां ते उच्चच्छन्दाः अनिग्रहाः-स्वैराःअनियता-अनियमवन्तोऽनवस्थिता इत्यर्थः अनिजका वा-अविद्यमानस्वजनाः अलीकं वदन्तीति प्रकृतं, तथा छन्देन-स्वाभिप्रायेण मुक्तवाचः-प्रयुक्तवचना अथवा छन्देन मुक्तवादिनः--सिद्धवादिनस्ते भवन्ति, के इत्याह-अवलीकाद्ये अविरताः। तथा अपरे-उक्तेभ्योऽन्ये नास्तिकवादिनो-लोकायतिकाः वाम-प्रतीपं लोकं वदन्ति ये सतां लोकवस्तूनामसत्त्वस्य प्रतिपादनात्ते वामलोकवादिनो भणन्ति-प्रपूपयन्ति, किं ?, शून्यमिति, जगदिति गम्यते, कथं ?, आत्माद्यभावात्, तदेवाह-नास्ति जीवस्तप्रसाधकप्रमाणाभावात्, स हि न प्रत्यक्षग्राह्योऽतीन्द्रियत्वेन तस्याभ्युपगतत्वात्, नाप्युनुमानग्राह्यः प्रत्यक्षाप्रवृत्तावनुमानस्याप्रवृत्तेः,आगमानांच परस्परतोविरुद्धत्वेनाप्रमाणत्वादिति, असत्त्वादेवासौ न याति-न गच्छति ‘इहे ति मनुष्यापेक्षया मनुष्यलोके परे वाऽस्मिन्-तदपेक्षयैव देवादिलोके न च किञ्चिदपि स्पृशति-बध्नाति पुण्यपाप-शुभाशुभं कर्म नास्ति फलं सुकृतदुष्कृतानांपुण्यापापकर्मणां जीवासत्वेन तयोरप्यसत्त्वात्, तथापञ्चमहाभौतिकंशरीरंभाषन्तेहेइति निपातो वाक्यालङ्कारेवातयोगयुक्तं प्राणवायुना सर्वक्रियासु प्रवर्तितमित्यर्थः, तत्र पञ्च महाभूतिकमिति-महान्ति च तानि लोकव्यापकत्वाद् भूतानि च-सद्भूतवस्तूनि महाभूतानि, तानि पृथिवी कठिनरूपाआपो द्रवलक्षणाः तेज उष्णरूपं वायुश्चलनलक्षणः आकाशं शुषिरलक्षणमिति, एतन्मयमेव शरीरं पनापरः शरीरवर्ती तन्निष्पादकोऽस्तिजीव इति विवक्षा, तथाहि-भूतान्येव सन्ति, प्रत्यक्षेण तेषामेव प्रतीयमानत्वात्, Page #38 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-२, ३९१ तदितरस्य तु सर्वथा अप्रतीयमानत्वाद्, यत्तु चैतन्यं भूतेषुपलभ्यते तद्भूतेषु एव कायाकारपरिणतेष्वभिव्यज्यते मद्याङ्गेषु समुदितेषु मदशक्तिवत्, तथा न भूतेभ्योऽतिरिक्तं चैतन्यं कार्यत्वान्मृदो घटवदिति, ततो भूतानामेव चैतन्याभि- व्यक्तिर्जलस्य बुबुदाभिव्यक्तिवदिति, अलीकवादिताचैषामात्मनः सत्त्वात्, सत्त्वंच प्रमाणोपपत्तेः, प्रमाणंचसर्वजनप्रतीतंजातिस्मरणाधन्यथाऽनुपपत्तिलक्षणमनेकधाशास्त्रान्तरप्रसिद्धमिति, नच भूतधर्मश्चैतन्यं, तदभावेऽपितस्य भावाद्विवक्षितभूताभावेऽपि प्रेताद्यवस्थायां सर्वचैतन्यसद्भावाच्चेति, ‘पंच यखंधे भणंतिकेईत्तिपंचच स्कन्धान रूपवेदनाविज्ञानसंज्ञासंस्काराख्यान् भणंति केचिदिति-बौद्धाः, तत्र रूपस्कन्धः-पृथिवीधात्वादयो रूपादयश्च वेदनास्कन्धः पुनः-सुखा दुःखा सुखदुःखेति त्रिविधवेदनास्वभावः विज्ञानस्कन्धस्तु-रूपादिविज्ञानलक्षणः संज्ञास्कन्धश्चसंज्ञानिमित्तोदग्राहणात्मकःप्रत्ययः संस्कारस्कन्धः पुनः-पुण्यापुण्यादिधर्मसमुदाय इति, न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षादिभिरवसीयत इति, तथा मणंच मणजीवियावयंति'त्तिन केवलंपञ्चैव स्कन्धानमनश्चमनस्कारो-रूपादिज्ञानलक्षणानामुपादानकारणभूतो यमाश्रित्य परलोकोऽभ्युपगम्यते बौद्धैः, मन एवजीवो येषां मतेन ते मनोजीवास्त एव मनोजीविकाः, अलीकवादिता चैषशां सर्वथाऽननुगामिनि मनोमात्ररूपे जीवे खल्पितेऽपि परलोकासिद्धेः, तदसिद्धिश्चावस्थितस्यैकस्यात्मनोऽ- सत्त्वान्मनोमात्रात्मनः क्षणान्तरस्यैवोत्पादनात् अकृताभ्यागमादिदोषप्रसङ्गात्, कथञ्चिदनुगामिनि तु मनसि जीवत्वाभ्युपगमः सम्यक्पक्ष एवेति, तथा 'वाउजीवोत्ति एवमाहंसुत्ति वातः-उच्छ्वासादिलक्षणो जीव इत्याहुरेके, सद्भावाभावयोर्जीवनमरणव्यपदेशात् नान्यः परलोकयाय्यात्माऽस्तीति, अलीकवादिता चैषां वायोर्जडत्वेन चैतन्यरूपजीवत्वायोगात्, तथा शरीरंसादि उत्पन्नत्वात् सनिधनं क्षयदर्शनात् 'इह भवे एगे भवेत्ति इह भव एव-प्रत्यक्षजन्मैव एको भवः-एकंजन्म नान्यः परलोकोऽस्तिप्रमाणाविषयत्वात् तस्य-शरीरस्य विविधैः प्रकारैः प्रकृष्टो नाशो विप्रनाशस्तस्मिन् सति सर्वनाश इति-नात्मा शुभाशुभरूपं वा कर्म विशिष्टमशिष्यते इति, एतत् एवं उक्तप्रकारं 'जपंति' जल्पन्ति, के ? -मृषावादिनः, मृषावादिता चैषां जातिस्मरणादिना । जीवपरलोकसिद्धेः, तथा किमन्यद्वदन्तीत्याह-यस्मात् शरीरं सादिकमित्यादि तस्माद्दानव्रतपौषधानां वितरणनियमपर्वोपवासानांतथा तपः-अनशनादि संयमः-पृथिव्यादिरक्षा ब्रह्मचर्य प्रतीतं एतान्येव कल्याणं कल्याणहेतुत्वात्तदादिर्येषां ज्ञानश्रद्धादीनां तानि तथा तेषां नास्ति फलं-क्रम्मक्षयसुगतिगमनादिकं, नापिचास्तिप्राणवधालीकवचनमशुभफलसाधनतयेति गम्यं, नचैव-नैवरचौर्यकरणं परदासेवनं चास्त्यशुभफलसाधनतयैव, सह परिग्रहेण यद्वर्तते तत्सपरिग्रहं तच्च तत्पापकर्मकरणं च-पातकक्रियासेवनं तदपि नास्ति किञ्चित्, क्रोधमानाद्यासेवनरूपं नरकादिका च जगतो विचित्रता स्वभावादेवन कर्मजनिता, तदुक्तं॥१॥ “कण्टकस्य प्रतीक्ष्णत्वं, मयूरस्य विचित्रता | वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति ही॥"ति, मृषावादिता चैवमेतेषांस्वभावोहिजीवाद्यर्थान्तरभूतस्तदा प्राणातिपातादिजनितंकÉवासौ Page #39 -------------------------------------------------------------------------- ________________ ३९२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ अथानान्तरभूतस्ततोजीवएवासौतदव्यतिरेकात्तत्स्वरूपवत्, ततोनिर्हेतुकानारकादिविचित्रता स्यात्, न च निर्हेतुकं किमपि भवत्यतिप्रसन्मादिति, तथाननैरयिकतिर्यग्मनुजानांयोनिः-उत्पत्तिस्थानं पुण्यपापकर्मफलभूताऽस्तीति प्रकृतं, नदेवलोको वाऽस्तिपुण्यकर्मफलभूतः,नैवास्ति सिद्धिगमनं, सिद्धेः सिद्धस्य चाभावात्, अम्बापितरावपिन स्तः, उत्पत्तिमात्रनिबन्धनत्वान्मातापितृत्वस्य, नचोत्पत्तिमात्रनिबन्धस्य मातापितृतया विशेषोयुक्तः, यतः कुतोऽपिकिञ्चिदुत्पद्यतएव, यथायचेतनात् सचेतनंयूकामत्कूणादिअचेतनं मूत्रपुरीषादिअचेतनाच सचेतनं यथा काष्ठाधुणकीटादि अचेतनंचर्णादि, तस्मात् जन्यजनकभावमात्रमर्थानामस्ति नान्योमातापित-पुत्रादिर्विशेष इति, तद्मावात्तद्भोगविनाशापानादिषु नदोष इतिभावो, मृषावादिता चैषां वस्त्वन्तरस्यापिचजनकत्वे समानेऽपितयोरत्यन्तहिततया विशेषवत्त्वेन सत्त्वात्, हितत्वं च तयोः प्रतीतमेव, आह च– “दुष्प्रतिकारा"वित्यादि, नाप्यस्ति पुरुषकारः, तं विनैव नियतितः सर्वप्रयोजनानां सिद्धे, उच्यतेच॥१॥ "प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयले, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥" मृषाशादिता चैवमेषां-सकललोकप्रतीतपुरुषकारापलानेन प्रमाणातीतनियतिमताभ्युपगमादिति, तथा प्रत्याख्यानमपि नास्तिधर्मसाधनतया, धर्मस्यैवाभावादिति, अस्य च सर्वज्ञवचनप्रमाणाण्येनास्तित्वात्तद्वादिनामसत्यता, तथा नैवास्ति कालमृत्युः, तत्रकालो नास्ति अनुपलम्मात्, यच्च वनस्पतिकुसुमादि काललक्षणमाचक्षते तत्तेषामेव स्वरूपमिति मन्तव्यं, __ असत्यतायामपि स्वरूपस्य वस्तुनोऽनतिरेकात् कुसुमादिकरणमकारणं तरूणां स्यात्, तथा मृत्युः-परलोकप्रयाणलक्षणोऽसावपि नास्ति, जीवाभावेन परलोकगमनाभावात्, अथवा कालक्रमेण विवक्षितायुष्ककर्मणः सामस्त्यनिर्जरावसरे मृत्युः, तदभावश्चायुष एवाभावात्, तथा अर्हदादयो 'नस्थित्ति न सन्ति प्रमाणाविषयत्वात् 'नेवस्थि केई रिसउत्ति नैव सन्ति केचिदपि ऋषयो-गौतमादिमुनयः प्रमाणाविषयत्वादेव, वर्तमानकाले वा ऋषित्वस्यापि सर्वविरत्याधनुष्ठानस्यासत्तवात्, सतोऽपि वा निष्फलत्वादिति, अत्रचशिष्यादिप्रवाहानुमेयत्वा-दर्हदादिसत्वस्यानन्तरोक्तत्वाद् वादिनामसत्यता, ऋषित्वस्यापि सर्वज्ञवचनप्रामाण्येन सर्वदा भावादित्येवमाशाग्राह्यार्थापलापिनां सर्वत्रासत्यवादिता भावनीयेति, तथा धर्माधर्मफलमपि नास्ति किञ्चिद्बहुकं वा स्तोकं वा, धर्माधर्मयोरदष्टत्वेन नास्तित्वात्, ___ 'नथि फलं सुकए' त्यादि यदुक्तं प्राक्तत्सामान्यजीवापेक्षया यच्च धम्माधम्मे'त्यादि तद् दृश्यापेक्षयेति न पुनरुक्ततेति, ‘तम्ह'त्ति यस्मादेवं तस्मादेव-उक्तप्रकारं वस्तु विज्ञाय 'जहा सुबहुइंदियाणुकलेसुत्तियथा यत्प्रकाराः सुबहु-अत्यतमिन्द्रियानुकूला येतेतथातेषुसर्वविषयेषु वर्तितव्यं, नास्ति काचित् क्रिया वा अनिन्द्यक्रिया अक्रिया वा-पापक्रिया पापेतरक्रिययोरास्तिककल्पितत्वेनापारमार्थिकत्वात्, भणंति च ॥१॥ “पिब खाद च चारुलोचने !, यदतीतं वरगात्रि! तन्नते। Page #40 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं -२, नहि भीरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् ॥” 'एव' मित्यादि निगमनं । तथा इदमपि द्वितीयं नास्तिकदर्सनापेक्षया कुदर्शनं-कुमतमसद्भाववादिनः प्रज्ञापयन्ति मूढा - व्यामोहवन्तः, कुदर्शनता च वक्ष्यमाणस्यार्थस्याप्रमाणकत्वात् तद्वादिप्रोक्तप्रमाणस्य च प्रमाणाभासत्वाद् भावनीया, किम्भूतं दर्शनमित्याह- सम्भूतो - जातः अण्डका - जन्तुयोनिविशेषात् लोकः - क्षितिजलानलानिलवननरनरकनाकितिर्यग्रूपः, तथा स्वयम्भूवा-ब्रह्मणा स्वयं च - आत्मना निर्मितोविहितः, तत्राण्डकप्रसूतभुवनवादिनां मतमित्यमाचक्षते 19 11 ॥३॥ ॥१॥ ॥२॥ ॥३॥ नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥ केवलं गह्वरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥ तत्र तस्य शयानस्य, नाभेः पद्मं विनिर्गतम् । तरुणविमण्डलनिभं ह्यद्यं काञ्चनकर्णिकम् ।। तस्मिन् पद्मे भगवान्, दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मान्तरः सृष्टाः ॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ कद्रूः सरीसॉपाणां सुलसा माता च नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजाना ।” मिति, एवमुक्तक्रममेतदनन्तरोदितं वस्तु अलीकं भ्रान्तज्ञानादिभिः प्ररूपितत्वात्, तथा प्रजापतिना -लोकप्रभुणा ईश्वरेण च महेश्वरेण कृतं विहितमिति केचि द्वादिनो वदन्तीति प्रकृतं, भणंति चेश्वरवादिनः- बुद्धिमत्कारणपूर्वकं जगत् संस्थानविशेषयुक्तत्वाद् घटादिवदिति, कुदर्शनता चास्य वल्मीकबुद्धुदादिभिर्हेतोरनैकान्तिकत्वात्, कुलालादितुल्यस्य बुद्धिमत्कारणस्य साधनेन चेष्टविघातकारित्वादिति, तथा एवं यथेश्वरकृतं तथा विष्णुमनयं-- विष्णवात्मकं कृतस्नमेव जगदिति केचिद्वदन्तीति प्रकृतं, भणंति च एतन्मतावलम्बिनो ॥४॥ ॥५॥ ॥ ६ ॥ "पुव्वं आसि जगमिणं पंचमहब्भूयवजिय गभीरं । गण्णवं जलेणं महप्पमाणं तहिं अंडं ॥ वीईपरेण धोलंत अच्छिउं सुइरकालओ फुटं । फुट्ट दुभागजायं अब्भं भूमी संवृत्तं ॥ तत्थ सुरासुरनारगसमणुयसचउप्पयं जगं सव्वं । उप्पन्नं भणियमिणं बंभंडपुराणसत्थम्मि ।।" - तथा स्वयम्भूनिर्म्मितजगद्वादिनो भणन्ति-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतक्यमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥ तस्मिनेकार्णवीभूते, नष्टस्थावरजङ्गमे । ॥७॥ ३९३ Page #41 -------------------------------------------------------------------------- ________________ ३९४ 119 11 ॥२॥ 119 11 ॥२॥ ॥ ३ ॥ "पेच्छइ सो तसथावरणपणट्ठसुरनरतिरिक्खजोणीयं । एगन्नवं जगभिणं महभूयविवज्जियं गुहिरं ।। एवंविहे जगमी पेच्छइ नग्गोहपायवं सहसा । मंदरगिरिं च तुङ्ग महासमुद्दं च विच्छिन्नं ॥ धम्मितस्स सयणं अच्छइ तहि बालओ मणभिरामो । संविद्धो सुद्धहिअओ मिउकोमलकुंचियसुकेसो ॥ हत्थो पसारिओ से महरिसिणो एह तत्थ भणिओ य । खंध इमं विलग्गसु मा मरिहिसि उदयवुड्डीए ॥ तेय घेत्तुं हत्थे उ मीलिओ सो रिसीतओ तस्स । पेच्छइ उदरंमि जपं ससेलवणकाणणं सव्वं ॥" त्ति, ॥५॥ ॥६॥ पुनः सृष्टिकाले विष्णुना सृष्टं, कुदर्शनता चास्य प्रतीतिवाधितत्वात्, कतथा एवं वक्ष्यमाणेन न्यायेन एके- केचनात्माद्वेतवाद्यादयो वदन्ति मृषा - अलीकं यदुत एक आत्मा, तदुक्तम्" एक एव हि भूतात्मा भूते २ व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥” ॥१॥ तथा "पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च भाव्यमित्यादि, कुदर्शनता चास्य सकललोकविलोक्यमानभेदनिबन्धनव्यवहारोच्छेदप्रसङ्गात्, तथा अकारकः सुखदुःखहेतूनां पुण्यपापकर्मणामकर्त्तात्मेत्यन्ये वदन्ति, अमूर्त्तत्वनित्यत्वाभ्यां कर्तृत्वानुपपत्तेरिति, कुदर्शनता चास्य संसार्य्यात्मनो मूर्त्तत्वेन परिणामित्वेन च कर्तृत्वोपपत्तेरकर्तृत्वे चाकृताभ्यागमप्रसङ्गात्, तथा वेदकश्च - प्रकृतिजनितस्य सुकृतस्य दुष्कृतस्य च प्रतिबिम्बोदयन्यायेन भोक्ता, अमूर्त्तत्वे हि कदाचिदपि वेदकता न युक्ता आकाशस्येवेति कुदर्शनताऽस्य, तथा सुकृतस्य दुष्कृतस्य चकर्म्मणः करणानि - इन्द्रियाणि कारणानि - हेतवः सर्वथा - सर्वैः प्रकारैः सर्वत्र च देशे काले च, न वस्त्वन्तरं कारणमिति भावः, करणान्येकादश, तत्र वाक्पाणिपादपायूपस्थलक्षणानि पञ्च कर्मेन्द्रियाणि स्पर्शनादीनि तु पञ्च बुद्धिन्द्रियाण्येकादशं च मन इति, एषां चाचेतनावस्थायामकारकत्वात् पुरुषस्यैव कारकत्वेन कुदर्शनत्वमस्य, तथा नित्यश्चासौ, यदाह ॥१॥ "नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । ॥ ४ ॥ प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ , “जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ।। अहं च पृथिवीपार्थं !, वाय्वग्निजलमप्यहम् । वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ||" (तथा) "सो किल जलयसमुत्थेणुदएणेगन्नवंमि लोगम्मि । वीतपरंपरेण धोलंतो उदयमज्झम्मि | " - स किल - मार्कण्डर्षिः, न चैनं क्लेदयन्त्यापो, नैनं वहति मारुतः ॥ " अच्छेद्योऽयमभेद्योऽयममूर्त्तोऽयं सनातन" इति, असच्चैतत्, एकान्तनित्यत्वे हि सुखदुःख Page #42 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययनं-२, ३९५ बन्धभोक्षाधभावप्रसङ्गात्, तथा निष्क्रियः-सर्वव्यापित्वेनावकाशाभावाद्गमनागम-नादिक्रियावर्जितः, असञ्चैतत् देहमात्रोपलभ्यमानतद्गुणत्वेन तन्नियतत्वात्, तथा निर्गुणश्च सत्त्वरजस्तमोलक्षणगुणत्रयव्यतिरिक्तत्वात् प्रकृतेरेव ह्येते गुणा इति, यदाह-"अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने" इति, असिद्धं चास्य सर्वथा निर्गुणत्वं 'चैतन्यं पुरुषस्य स्वरूप'मित्यभ्युपगमात्, तथा 'अणुवलेवउति अनुपलेपकः कर्मबन्धरहितः, आह च-“यस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित्, संसरतिबध्यते मुच्यतेचनानाश्रया प्रकृति"रिति, असञ्चैतत्, मुक्तामुक्तयोरेवमविशेषप्रसङ्गात्, पाठान्तरं-'अन्नोअलेवउत्ति तत्र अन्यश्च-अपरोलेपतः कर्मबन्धनादिति, एतदप्यसत्, कथंचिदितिशब्दानुपादानात्, ‘इत्यपिंच'इतिः-उपप्रदर्शनेअपिचेतिअलीकवादान्तरसमुच्चयार्थः, तथा एवं-वक्ष्यमाणप्रकारेण ‘आहेसुत्ति ब्रुवते स्म असद्भावं-असन्तमर्थं यदुत यदेव-सामान्यतः सर्वमित्यर्थः इह-शस्मिन् किञ्चिद्-अविवक्षितविशेषं जीवलोके–मत्यलोके दृश्यते सुकृतं वा आस्तिकमतेन सुकृतफलं सुखमित्यर्थः दुष्कृतं वा दुष्कृतफलं दुःखमित्यर्तः, एतत् 'जइच्छाए वत्तियच्छयावास्वभावेन चापिदैवतप्रभावतोवापि-विधिसामथ्यतोवापि भवति, नपुरुषकारः कर्म वा हिताहितनिमित्तमिति भावः, तत्र अनभिसन्धिपूर्विकाऽर्थप्राप्तिर्यदच्छा, पठ्यते च॥१॥ “अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिधातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥" (तथा) ॥१॥ “सत्यं पिशाचाः स्म वने वसामो, भेरी कराग्रेरपि न स्पृशामः । यदच्छया सिद्धयति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति ।।" इति, स्वभावः पुनर्वस्तुतः स्वत एव तथापरिणतिभावः, उक्तं च॥१॥ “कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । खभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽसल्ति कुतः प्रयत्लः? ।।" -इति, दैवं तु विधिरिति लौकिकी भाषा, तत्रोक्तं॥१॥ "प्राप्तव्यमर्थं लभते मनुष्यः किं कारणं? दैवमलङ्घनीयम् । तस्मान्न शोचामि न विस्मयामि, यदस्मदीयं नहि तत्परेषाम् ॥" (तथा) ॥१॥ "द्वीपादन्यस्मादपि मध्यादपि जलनिघेर्दिशोऽप्यन्तात् । __ आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतम् ।।" -इति, असद्भूतता चात्र प्रत्येकमेषां जिनमतप्रतिक्रुष्टत्वात्, तथाहि॥१॥ "कालो सहाव नियई पुवकयंपुरिसकारणेगंता। मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ॥" इति, तथा नास्ति-न विद्यतेऽत्र किञ्चिच्छुभमशुभंवा कृतकं-पुरुषकारनिष्पन्नं कृतंच-कार्य प्रयोजनमित्यर्थः, पाठान्तरेण 'नस्थि किंचिकयंतत्तं तत्रतत्वं-वस्तुस्वरूपमिति, तथा लक्षणानिवस्तुस्वरूपाणि विघाश्च-भेदा लक्षणविधास्तासां लक्षणविधानां नियतिश्च-स्वभावविशेषश्च कारिका की सा च पदार्थानामवश्यन्तया यद्यथाभवने प्रयोजयित्री भवितव्यतेत्यर्थः, अन्ये त्वाहुः-यत् मुद्गादीनां राधिस्वभावत्वमितरद्वा स स्वभावः यच्च राद्धावपि नियतरसस्वं न Page #43 -------------------------------------------------------------------------- ________________ ३९६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ शाल्यादिरसता सा नियतिरिति, तथा चोक्तम्॥१॥ "न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । ___ करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ।।" असत्यता चास्य पूर्वद्वाच्या, “एव'मित्युक्तप्रकारेण केचिनास्तिकादयो जल्पन्ति'ऋद्धिरससातगौरवपराः' ऋद्धयादिषु गौरवं-आदरः तप्रधाना इत्यर्थः, बहवः-प्रभूताः करणालसाः चरणालसाश्चरणधर्मा प्रत्यनुद्यताः स्वस्य परेषां च चित्ताश्वासननिमत्तमिति भावः, तथा प्ररूपयन्ति धर्मविमर्शकण-धर्मविचारणेन ‘मोसं'ति मृषा पारमार्थिकधर्ममपि स्वबुद्धिदुर्विलसितेनाधर्म स्थापयन्ति, एतद्विपर्ययं चेति भावः, इह च संसारमोचकादयो निदर्शनमिति, तथा अपरे केचन अधर्मतः-अधर्ममङ्गीकृत्य राजदुष्टं-नृपविरुद्ध अभिमरोऽयमित्यादिकंअभ्याख्यानं-परस्याभिमुखंदूषणवचनं भणन्ति-ब्रुवते अलीकं-असत्यं, अभ्याख्यानमेवदर्शयितुमाह--'चोर' इति भणन्तीतिप्रकृतं, कंप्रतीत्याह-अचौर्यं कुर्वन्तं, चौरतामकुर्वाणमित्यर्थः, तथा डामरिको-विग्रहकारीति अपिचेति समुच्चये भणन्तीति प्रकृतमेवेति, एवमेव-चौरादिकं प्रयोजनं चिनैव, कथम्भूतं पुरुषं प्रतीत्याह-उदासीनंडामरादीनामकारणंतथा दुःशील इतिच हेतोः परदारान् गच्छतीत्येवमभ्याख्यानेन मलिनयन्तिपांसयन्ति शीलकलितं-शुशीलतया परदारविरतं तथा अयमपि न केवलः स एव गुरुतरुपक इति-दुर्विनीतः, अन्ये-केचन मृषावादिन एव निष्प्रयोजनं भणन्ति उपघ्नन्तः-विध्वंसयन्तः तट्टतिकीत्यादिकमिति गम्यते, तथा मित्रकलत्राणि सेवते-सुहृद्दारान् भजते, अयमपि न केवलमसौ लुप्तधर्मो-विगतधर्म इति ‘इमोवित्ति अयमपि, विश्रम्भघातकः पापकर्मकारीति च व्यक्तं, अकर्माकारी-खभूमिकानुचितकर्मकारीअगम्यगामी-भगिन्याघभिगन्ता अयंदुरात्मा--दुष्टात्मा 'बहुएसुयपावगेसुत्ति बहुभिश्च पातकैर्युक्त इत्येवंजल्पन्तिमत्सरिणइतिव्यक्तं, भद्रके वा-निर्दोषे तेषां वाऽलीकवादिनां विनयादिगुणयुक्ते पुरुषे वाशब्दादभद्रके वा एवं जल्पन्तीति प्रक्रमः, किम्भूतास्ते इत्याह-गुणः-उपकारः कीर्तिःप्रसिद्दिः स्नेहः प्रीतिः परलोको-जन्मान्तरं एतेषु निष्पिपासा-निराकास येतेतथाएवं-उक्तक्रमेणएतेऽलीकवचनदक्षाः परदोषोत्पादनप्रसक्ताः वेष्टयन्तीति पदत्रयंव्यक्तं, अक्षितिकबीजेन-अक्षयेणदुःखहेतुनेत्यर्थः, आत्मानं एवं कर्मबन्धनेन प्रतीतेन मुखमेव अरि:-शत्रुरनर्थकारित्वाद्येषांतेमुखारयः असमीक्षितप्रलापिन:-अपर्यालोचितानर्थकवादिनः निक्षेपान्-न्यासकानपहरन्ति परस्य सम्बन्धिनि अर्थे-द्रव्ये ग्रथितगृद्धाःअत्यन्तगृद्धिमन्तः, तथा अभियुञ्जतेच-योजयन्ति च परमसद्भिर्दूषणैरिति गम्यं, तथा लुब्धाश्च कुर्वन्ति कूटसाक्षित्वमिति व्यक्तं, तथा असत्या:-जीवानामहितकारिणःअालीकंच-द्रव्यार्थमसत्यं भणन्तीति योगः कन्यालीकं च कुमारीविषयमसत्यं भूम्यलीकं प्रतीतं तथा गवालीकं च प्रतीतं गुरुकं-बादरं स्वस्य जिलाच्छेदाद्यनर्थकरं परेषां च गाढोपतापादिहेतुं भणन्ति-भाषन्ते, इह च कन्यादिभिः पदैः द्विपदापदचतुष्पदजातयः उपलक्षणार्थत्वेन संगृहीता द्रष्टव्याः, कथंभूतं तदित्याह-अधरगतिगमनं-अधोयगतिगमनकारणं अन्यदपि च-उक्तव्यतिरिक्त जातिरूपकुलशीलानि प्रत्ययः-कारणं यस्य तत्तथा तच्च मायया निगुणंच-निहतगुणं निपुणंच Page #44 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं -२, ३९७ वा इति समासः, तत्र जातिकूले- मातापितृपक्षौ तद्धेतुकं च प्रायोऽलीकं सम्भवति, यतो जात्यादिदोषात् केचिदलीकवादिनो भवन्ति, रूपं - आकृतिः शीलं - स्वभावस्तत्प्रत्ययं तु भवत्येव, प्रशंसानिन्दाविषयत्वेन वा जात्यादीनामलीकप्रत्ययता भावनीयेति, कथंभूतास्ते ? - चपला मनश्चापल्यादीना, किम्भूतं तत् ? - पिशुनं परदोषाविष्करणरूपं परमार्थभेदकं - मोक्षप्रतिघातकं 'असंतगं' ति असत्कमविद्य मानार्थमसत्यमित्यर्थः असत्त्वकं वा - सत्त्वहीनं वा विद्वेष्यं-अप्रियं अनर्थकारकं - पुरुषार्थोपघातकं पापकर्ममूलं क्लिष्टज्ञानावरणादिबीजं दुष्टं असम्यक् ध्ष्टं दर्शनं यत्र तद्दुर्दष्टं दुष्टं श्रुतं -श्रवणं यत्र तद्दुः श्रुतं नास्ति मुणनितं ज्ञानं यत्र तदमुणितं निर्लज्जं - लज्जारहितं लोकगर्हणीयं प्रतीतं, 'वधबन्धपरिक्लेशबहुलं' तत्र वधो - यष्ठयादिताडनं बन्धः -- संयमनं परिक्लेशः - उपतापस्ते बहुलाः- प्रचुरा यत्र तत्तथा, भवन्ति चैतेऽसत्यवादिनामिति, जरामरणदुःखशोकेनेमं जरादीनां मूलमित्यर्थः, अशुद्धपरिणामेन संश्लिष्टं-सङ्कलेशवद्यत्तत्तथा, भणन्ति, के ? - अलीको योऽभिसन्धिःअभिप्रायस्तत्र निविष्टा अलीकाभिसन्धिनिविष्टाः असद्गुणोदीरकाश्चेति व्यक्तं सद्गुणनाशकाश्चतदपलापका इत्यर्थः, तथा हिंसया भूतोपघातो यत्रास्ति तद्धिंसाभूतोपघातिकं वचनं भणन्तीति योगः, अलीकसम्प्रयुक्ताः- सम्प्रयुक्तालीकाः, कथम्भूतं वचनं ? -सावद्यं गर्हितकर्मयुक्तं अकुशलं जीवानामकुशलकारित्वात् अकुशलनरप्रयुक्तत्वाद्वा, अत एव साधुगर्हणीयं अधर्म्मजननं भणन्तीति पदत्रयं प्रतीतं कथम्भूता इत्याह ? - अनधिगतपुण्यपापाः-अवेदितपुण्यपापकम्महेतव इत्यर्थः, तदधिगमे हि नालीकवादे प्रवृत्तिः सम्भवति, पुनश्च अज्ञानोत्तरकालं अधिकरणविषया या क्रिया- व्यापारस्तत्प्रवर्त्तकाः, तत्राधिकरणक्रिया द्विविधा- निर्वर्त्तनाधिकरणक्रिया संयोजनाधिकरणक्रिया च तत्राद्या खङ्गादीनां तन्मुष्टयादीनां च निर्वर्तनलक्षणा, द्वितीया तु तेषामेव सिद्धानां संयोजनलक्षणेति, अथवा दुर्गतौ यकाभिरधिक्रियते प्राणिनः ताः सर्वा अधिकरणक्रिया इति, बहुविधमनर्थहेतुत्वात् अपमर्द्दउपमर्द्दनं आत्मनः परस्य च कुर्वन्ति, एवमेव अबुद्धिकं जल्पन्तो भाषमाणाः, एतदेवाह - महिषान् शूकरांश्च प्रतीतान् साधयन्ति--प्रतिपादयन्ति घातकानां तद्धिसकानां, शशप्रशयरोहितांश्च साधयन्ति वागुरिणां, शशादय आटव्याः चतुष्पदविशेषाः, वागुरा - मृगबन्धनं सा येषामस्ति ते वागुरिणः, तित्तरवर्त्तकलावकांश्च कपिञ्जलकपोतकांश्च-पक्षिविशेषान् साधयन्ति शकुनेन शयेनादिना मृगयां कुर्वन्तीति शाकुनिकास्तेषां साउणीणमिति प्राकृतत्वात्, झषमकरान् कच्छपांश्च - जलचरविशेषान् साधयन्ति, मत्स्याः पण्यं येषां ते मात्स्यिकास्तेषां, 'संखंक' त्ति शङ्खाः प्रतीताः अङ्काश्च - रूढिगम्याः अतस्तान् क्षुल्लकांश्च - कपर्द्दकान् साधयन्ति, मकरा इव मकरा जलविहारित्वाद्धीवरास्तेषां, पाठान्तरे मग्गिणां मार्गयतां तद्गवेषिणां अजगर गोनसमण्डलिदर्व्वीकरमुकुलिनश्च साधयन्ति, तत्र अजगरादय उरगविशेषाः दर्वीकराः-फणभृतः मुकुलिनःतदितरे, व्यालान्- भुजङ्गान् पान्तीति व्यालपास्ते विद्यन्ते येषां ते व्यालपिनः तेषां, अथवा व्यालपानामत्र प्राकृतत्वन - बालवीणंति प्रतिपादतं, वाचनान्तरे 'वायलियाणं' ति दृश्यते, तत्र व्यालैश्चरन्तीति वैयालिकास्तेषां वैयालिकानामिति, तथा गोधाः सेहाश्च शल्यकशर टकांश्च साधयन्ति लुब्धकानां, गोधादयो भुजपरिसर्पविशेषाः शरटकाः- कृकलाशाः, Page #45 -------------------------------------------------------------------------- ________________ ३९८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ गजकुलवानरकुलानिच साधयन्ति पाशिकानं, कुलं-कुटुंब यूथमित्यर्थः, पाशेन-बन्धनविशेषण चरन्तीति पाशिकास्तेषां, शुकाः-कीराबर्हिणोमयूराः मदनशालाः-शारिकाः कोकिलाः परभृतः हंसाः-प्रतीतास्तेषां यानि कुलानि-वृन्दानि तान तथा, सारसांश्च साधयन्ति पोषकाणांपक्षिपोषकाणामित्यर्थः, तथा वधः-ताडनंबन्धः-संयमनं यातनंच-कदर्थनमिति समाहारद्वन्द्वस्तच्च साधयन्ति गोल्मिकानां-गुप्तपालकानां, तथाधनधान्यगवेलकांश्चसाधयन्तितस्कराणामिति प्रतीतं, किन्तु गावो-बलीवईसुलरभयः एलका-उरभ्राः, तथा ग्रामनगरपत्तनानि साधयन्ति चारिकाणां, नकर-करवर्जितं, पतनं द्विविध-जलपत्तनं स्थलपकत्तनं च, यत्र जलपथेन भाण्डानामागमस्तदाायत्रचस्थलपथेनतदितरत्, चारिकाणां-प्रणिधिपुरुषाणां, तथा पारे-पर्यन्ते मार्गस्य धातिका-गन्तृणां हननं पथिघातिका अनयोर्द्वन्दवोऽस्ते, साधयन्ति च ग्रन्थिभेदानांचौरविशेषाणां कृतां च चौरिकां-चोरणं नगरगुप्किकानां-नगररक्षकाणां साधयन्तीति वर्तते, तथा लाञ्छनं-कर्णादिकल्पनाङ्कनादिभिर्निलाञ्छनं-वर्द्धितककरणं 'धमणं'तिध्यमानं महिष्यादीनां वायुपूरणंदोहनं-प्रतीतंपोषणं-यवसादिदानतःपुष्टिकरणं वञ्चनं-वत्सस्यान्यमातरि योजन 'दुमणं ति दुवनमुपतापनमित्यर्थः वाहनं-शकटाधाकर्षणं एतदादिकानि अनुष्ठानानि साधयन्ति बहनि गोमिकानां-गोमतां, तथा धातु-गैरिकं धातवो वा-लोहादयः मणयःचन्द्रकान्ताधाः शिला-दषदः प्रवालानि-विद्रुमाणि रत्नानि-कर्केतनादीनि तेषामाकराःखानयस्तान साधयन्त्याकरिणां-आकरवतां, 'पुष्पे' त्यादि वाक्यं प्रतीतं, नवरं विधिः-प्रकारः, तथा अर्थश्च मूल्यमानं मधुकोशकाश्च-क्षौद्रोत्पत्तिस्थानानि अर्थमधुकोशकास्तान् साधयन्तिवनचराणां-पुलीन्द्राणां, तथायन्त्राणि-उच्चाटनाद्याक्षरलेखनप्रकारान् जलसङ्गङ्ग्रामादियन्त्राणि वा उदाहरन्तीति योगः, विषाणि-स्थावरजङ्गमभेदानि हालाहलानि मूलकम-मूलादिप्रयोगतो गर्भपातनादि 'आहेवण'त्ति आक्षेपं पुरक्षोभादिकरणं पाठान्तरेण 'आहिच्वणं'ति आहित्यं अहितत्वं-शत्रुभावं पाठान्तरेण 'अविंधणत्ति आव्यधनं मन्त्रावेशनमित्यर्थः आभियोग्यं-वशीकरणादितच्च द्रव्यतोद्रव्यसंयोगजनितंभावतो विद्यामन्त्रादिजनितं बलात्कारोवा मन्त्रौषधिप्रयोगान्नानाप्रयोजनेषु तद्वयापाराणानीति द्वन्द्वोऽतस्तान, तथा चोरिकाया; परदारगमनस्य बहुपापस्य च कर्मणो व्यापारस्य यत्करणं तत्तथा, अवस्कन्दान्-छलेन परबलमर्दनानि ग्रामघातिकाः प्रतीताः वनदहनतडागभेदनानि च प्रतीतान्येव बुद्धेविषयस्य च यानि विनाशनानि तथा वशीकरणानि प्रतीतानि भयमरणक्लेशद्वेषजनकानि कर्तुरितिगम्यते, भावेन-अध्यवसायेन बहुसकिलष्टेन मलिनानि-कलुषाणि यानि तानि तथा, भूतानां-प्राणिनां घातश्च-हननं उपधातश्च-परम्पराघातः तौ विद्येते येषु तानि भूतघातोपघातकानि, सत्यान्यपि द्रव्यतस्तानीति यानि पूर्वमुपदर्शितानि हिंसकानि-हिंस्राणि वचनान्युदाहरन्ति, तथा पृष्टा वा अपृष्टावा प्रतीताः परतप्तिव्यावृत्ताश्च-परकृत्यचिन्तनाक्षणिकाः असमीक्षितभाषिणः-अपर्यालोचितवक्तारः उपदिशति-अनुशासति सहसा अकस्मात् यदुत् उष्ट्रा:-करभाः गोणा-गावः गवया-आटव्यः पशुविशेषाः दम्यतन्तां-विनीयन्तां, तथा परिणतवयसः-सम्पन्नावस्थाविशेषास्तरुणा इत्यर्थः अश्वा हस्तिनःप्रतीताः गवेलगकुक्कुटाश्च Page #46 -------------------------------------------------------------------------- ________________ द्वारं-१, • अध्ययनं -२, ३९९ उरभ्रताम्रचूडाश्च क्रीयन्तां - मूल्येन गृह्यतां क्रापयत च एतान्येव ग्राहयत च विक्रीणिध्वं विक्रेतव्यं, तथा पचत च पचनीयं, खजनाय च दत्त पिबत च पातव्यं मदिरादि, वाचनान्तरेण खादत पिबत दत्त च, तथा दास्यः - चेटिका दासाः - चेटकाः भृतकाः -- भक्तदानादिना पोषिताः 'भाइल्लग' त्ति ये लाभस्य भागं - चतुर्भागादिकं लभन्ते, एतेषां द्वन्द्वस्तस्ते च शिष्याश्च - विनेयाः प्रेष्यजनः - प्रयोजनेषु प्रेषणीयोलोकः कर्मकराः - नियतकालमादेशकारिणः किङ्गराश्च - आदेशसमाप्तौ पुनः प्रश्नकारिणः एते पूर्वोक्ताः स्वजनपरिजनं च कस्मादासते अवस्थानं कुर्वन्ति 'भारिया मे करितु कम्मं' ति कृत्वा - विधाय कर्म्म-कृत्यं तत्समाप्तौ यतो भारिका - दुर्निर्वाहः 'भे' भवतां, 'करित्वि' ति क्वचित्पाठः तत्र 'भारिय'त्ति भार्या 'भे' भवतः सम्बन्धिन्यः कर्म कुर्वन्तु, अन्यान्यपि पाठान्तराणि सन्ति तानि च स्वयं गमनीयानि, तथा गहनानि - गह्वराणि वनानि च-वनखण्डाः क्षेत्राणि च-धान्यवपनभूमयः खिलभूमयश्च - हलैरकृष्टाः वल्लराणि चक्षेत्रविशेषास्ततस्तानि उत्त णैः ऊर्द्धगतैः तृणैः धनं-- अत्यर्थं सङ्कटानि सङ्कीर्णानि यानि तानि तथा तानि दह्यन्ता, पाठान्तरेण गहनानि वनानि छिद्यन्तमखिलभूमिवल्लराणि उत्त णधनसङ्कटानि दह्यन्तां, 'सूडिज्जंतु य'त्ति सूद्यन्तां च वृक्षाः भिद्यन्तां छिद्यन्तां वा यन्त्राणि च - -तिलयन्त्रादिकानि भाण्डानि च - भाजनानि कुण्डादीनि भण्डी वा- गन्त्री एतान्यादिर्यस्य तत्तथा तस्य उपधेःउपकरणस्य 'कारणाए 'त्तिकारणाय हेतवे, वाचनान्तरे तु यत्र भाण्डस्योक्तरूपस्य कारणात् - हेतोः, तथा बहुविधस्य च कार्यसमूहस्येति गम्यं, अर्थाय इक्षवो 'दुजंतु 'त्ति दूयन्तां लूयन्तामिति धातूनामनेकार्थत्वात्, तथा पीड्यन्तां च तिलाः पायत चेष्टकाः गृहार्थं, तथा क्षेत्राणि कृषत कर्षयत वा, तथा लघु - शीघ्रं ग्रामादीनि निवेशयत, तत्र ग्रामो जनपदप्रायजनाश्रितः नगरंअविद्यमानकरदानं कर्बर्ट -कुनगरं क्व ? - अटवीदेशेषु, किंभूतानि ग्रामादीनि ? - विपुलसीमानि, तथा पुष्पादीनि प्रतीतानि 'कालपत्ताई' ति अवसरप्राप्तानि गृह्वीत कुरुत सञ्चयं परिजनार्थं, तथा शाल्यादयः प्रतीताः लूयन्तां मल्यन्तां उत्पूयन्तां च लघु च प्रविशन्तु कोष्ठागारं 'अप्पमहुक्कोसगाई' ति अल्पा- लघवो महान्तः - तदपेक्षया मध्यमा इत्यर्थः उत्कृष्टा - उत्तमाश्च हन्यन्तां पोतसार्था:- बोहित्यसमुदायाः शावकसमूहा वा, तथा सेना सैन्यं निर्यातु-निर्गच्छतु निर्गत्य च यातु- गच्छतु डमरं विडरस्थानं तथा च घोरा- रौद्राश्च वर्तन्तां च-चायन्तां सङ्ग्रामा - रणाः तथा प्रवहन्तु च- प्रवर्त्तता शकटवाहनानि - गन्त्रोय यानपात्राणि च, तथा उपनयनं - बालानां कलाग्रहणं 'चोलगं' ति चूडापनयनं बालकप्रथममुण्डनं विवाहं - पाणिग्रहणं यज्ञो-यागः अमुष्मिन् भवतु दिवसे तथा सुकरणं- बवादिकानामेकादशानामन्यतरदभिमतं समुहूर्ते - रौद्रादीनां त्रिंशतोऽन्यतरोऽभिमतो यः एतयोः समाहारद्वन्द्वस्ततस्तत्र, तथा सुनक्षत्रे - पुष्यादी सुतिथौ च पञ्चानां नन्दादीनामन्यतरस्यामभिमतायां अद्यअस्मिन्नहनि भवतु स्नपनं सौभाग्यपुत्राद्यर्थं वध्वादेर्मज्जनं मुदितं - प्रमोदवत् बहुखाद्यपेयकलितं- प्रभूतमांसमद्याद्युपेतं तथा कौतुकं रक्षादिकं विण्हावणक' त्ति विविधैर्मन्त्रमूलादिभिः संस्कृतजलैः स्नापनकं विस्नापनकं शान्तिकर्म्मच - अग्निकारिकादिकमिति द्वन्द्वः, ततस्ते कुरुत, केष्वित्याह-शशिरव्योः- चन्द्रसूर्ययोग्रहण- राहुलक्षणेन उपरागः- उपरञ्जनं ग्रहणमित्यर्थः शशिरविग्रहोपरागः, स च विषमाणि च विधुराणि दुःखप्राशिवादीनि तेषु, किमर्थमित्याह Page #47 -------------------------------------------------------------------------- ________________ ४०० प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ स्वजनस्य परिजनस्य च निजकस्य जीवितस्य च परिरक्षणार्थायेति व्यक्तं प्रतिशीर्षकाणि च - दत्तस्वशिरः प्रतिरूपाणि पिष्टादिमयशिरांसि आत्मशिरोरक्षार्थं यच्छत चण्डिकादिभ्य इत्यर्थः, तथा दत्त च शीर्षोपहारान् पश्वादिशिरोबलीन् देवतानामिति गम्यते, विविधौषधिमद्यमां सभक्ष्यान्नापानमाल्यानुलेपनानि च प्रदीपाश्च ज्वलितोज्ज्वलाः सुगन्धिधूपस्यापकारश्चअपकरणं अङ्गारोपरि क्षेपः पुष्पफलानि च तैः समृद्धा: - सम्पूर्णा ये शीर्षोपहारास्ते तथ तान्, दत्त चेति प्रक-तं, तथा प्रायश्चित्तानि - प्रतिविधानानि कुरुत, केन ? - प्राणातिपातकरणेन-हिंसया बहुविधेन - नानाविधेन, किमर्थमित्याह - विपरीतोत्पाताः - अशुभसूचकाः प्रकृतिविकाराः दुःस्वप्नाः पापशकुनाश्च प्रतीताः असौम्यग्रहचरितं च--क्रूरग्रहचारः अमङ्गलानि चयानि नमित्तानि - अङ्गस्फुरितादीनि एतेषां द्वन्द्वस्तत एतेषां प्रतिघातहेतोः - उपहनननिमित्तमिति, तथा वृत्तिच्छेदं कुरुत मा दत्त किञ्चिदानमिति, तथा सुष्ठु हत २, इह तु सम्भ्रमे द्वित्वं सुष्टुं छिन्नो भिन्नश्च विवक्षितः कश्चिदिति एवमुपदिशन्तः एवंविधं नानाप्रकारं पाठान्तरे वा त्रिविधं - त्रिप्रकारं कुर्वन्त्यलीकं द्रव्यतोऽनलीकमपि सत्त्वोपघातहेतुत्वाद् भावतोऽलीकमेव, त्रैविध्यमेवाह - मनसा वाचा 'कम्मुणा य'त्ति कायक्रियया, तदेतावता यथा क्रियतेऽलीकं येऽपि तत्कुर्वन्ति एतद्द्वारद्वयं मिश्रं परस्परेणोक्तं, अथ ये ते कुर्वन्ति तान् भेदेनाहअकुशलाः- वक्तव्यावक्तव्यविभागानिपुणा अनार्याः पापकर्णी दूरमयाताः 'अलियाण' त्ति अलीका आज्ञा--आगमोयेषां ते तता, अत एव अलीकधर्मनिरताः, अलीकासु कथाखभिरममाणाः, तथा तुष्टा 'अलियं करेत्तु होंति य बहुप्पगार' मित्यत्र तुष्टा भवन्ति चालीकं बहुप्रकारं कृत्वा - उक्त्वेत्येवमक्षरघटना कार्येति । तथा अलीकविपाकप्रतिपादनायाह मू. (१२) तस्स य अलियस्स फलविवागं अयाणमाणा वड्ढेति महब्भयं अविस्सामवेयणं दीहकालं बहुदुक्खसंकडं नरयतिरियजोणि तेण य अलिएण समणुबद्धा आइद्धा पुणब्भवंधकारे भमंति भीमे दुग्गतिवसहिमुवगया, ते य दीसंतिह दुग्गया दुरंता परवस्सा अत्यभोगपरिवज्जिया असुहिता फुडियच्छविबीभच्छविवत्रा खरफरुसविरत्तज्झामज्झसिरा निच्छाया लल्लविफलवाया असक्कतमसकया अगंधा अचेयणा दुभगा अकंता काकस्सरा हीणभिन्नघोसा विहिंसा जडबहिरन्धया य मम्मणा अकंतविकयकरणा नीया नीयजणनिसेविणो वोगगरहणिज्जा भिचा असरिसजणस्स पेस्सा दुम्मेहा लोकवेद अज्झप्पसमयसुतिवज्जिया नरा धम्मबुद्धिवियला अलिएणय तेणं पडज्झमाणा असंतएण य अवमाणणपट्ठिमंसाहिक अखेवपिसुणभेयणगुरुबंधवसयणमित्तवक्खारणादियाई अब्भक्खाणाई बहुचिहाई पावेंति अमणोरमाइं हिययमणदूमकाई जावज्जीवं दुरुद्धाराइं अनिट्टखरफरुसवयणतज्ज्रणनिब्भच्छणदीणवदणविमणा कुभोयणा कुवाससा कुवसहीसु किलिस्संता नेव सुहं नेव निव्वुइं उबलभंति अनंतविपुलदुक्खसयसंपलित्ता । एसो सो अलियवयणस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चइ, न य अवेदयित्ता अत्थि हु मोक्खोत्ति, एवमाहंसु नाय कुलनंदणी महप्पा जिणो उ वीरवरम्मधेज्जो कहेसी य अलियवयणस्स फलविवागं एयं तं बितीयंपि अलिययणं लहुसगलहुचवलभणियं भयंकरं दुहकरं अयसकरं वेरकरगं अरतिरतिरागदीसमणसंकिलेसविरयणं अलियणियडिसादिजोगबहुलं नीयजणनिसेवियं निस्संसं Page #48 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं - २, अपायकारक परमसाहुगरहणिज्जं परषीलाकारकं परमकण्हलेससहियं दुग्गतिविनिवायवडणं पुनब्भवकरं चिरपरिचियमणुगयं दुरुत्तं वितियं अधम्मदारं समत्तं त्तिबेमि ॥ बृ. 'तस्से' त्यादि 'तस्स' त्ति यद् द्वितीयाश्रवत्वेनोच्यते तस्य अलीकस्य फलस्य-कर्मणो विपाकः -- उदयः साध्यमित्यर्थः, तमजानन्तो वर्द्धयन्ति महाभयां-अविश्रामवेदनां दीर्घकालं बहुदुःखसङ्कटां नरकतिर्यग्योनिं तत्रोत्पानमित्यर्थः, तेन चालीकेन तज्जनितकर्मणेत्यर्थः समनुबद्धा: - अविरहिताः आदिग्धास्तु-आलिङ्गिताः पुनर्भवान्धकारे भ्राम्यन्ति भीमे दुर्गतिवसतिमुपागताः, ते च दृश्यन्ते इह - जीवलोके, किंभूता इत्याह- दुर्गताः- दुःस्था दुरन्ताः- दुष्पर्यवसानाः परवशाः–अस्वतन्त्राः अर्थभोगपरिवर्जिताः- द्रव्येण भोगैश्च रहिताः 'असुहिय'त्ति असुखिताः अविद्यमान सुहृदो वा स्फुटितच्छवयः-विपादिकाविचर्चिकादिभिर्विकृतत्वचः बीभत्सा - विकृतरूपा विवर्णा- विरूपवर्णा इति पदन्नयस्य कर्म्मधारयः तथा स्वरपरुषा-अतिकर्कशस्पर्शाः विरक्ताः - रतिं क्वचिदप्यप्राप्ताः ध्यामाः– अनुज्वलच्छायाः शुषिराः - असारकाया इति पदचतुष्टयस्य कर्म्मधारयः, निछायाः - विशोभाः - लल्ला - अव्यक्ता विफला-फलासधनी वाग् येषां ते तथा 'असक्कयमसकय'त्ति न विद्यते संस्कृतं संस्कारो येषां ते असंस्कृताः असत्कृताः - अविद्यमानसत्कारास्ततः कर्म्मधारयो मकारश्चालाक्षणिकः अत्यन्तं वा असंस्कृतासंस्कृताः अत एवागन्धाः अमनोज्ञगन्धाः अचेतना विशिष्टचैतन्याभावातदुर्भगाः - अनिष्टाः अकान्ताः - अकमनीयाः काकस्येव खरो येषां ते काकस्वरा हीनो-ह्रस्वो भिन्नश्च - स्फुटितोघोषो येषां ते तथा विहिंस्यन्त इति विहिंसाः जडा-मूर्खाः बहिरान्धकाश्च ये ते तथा पाठान्तरेण जड़बधिरमूकाश्च मन्मनाःअव्यक्तवाचः अकान्तानि - अकमनीयानि विकृतानि च करणानि - इन्द्रियाणि कृत्यानि वा येषां ते तथा, वाचनान्तरेऽकृतानि च न कृतानि विरूपतया कृतानि करणानि यैस्ते तथा, नीचा जात्यादिभिः नीचजननिषेविणो लोकगर्हणीया इति पदद्वयं व्यक्तं, भृत्याः - भर्त्तव्या एव, तथा असध्शजनस्य असमानशीललोकस्य द्वेष्या-द्वेषस्थानं प्रेष्या वा आदेश्याः दुर्मेधसो- दुर्बुद्धयः, 'लोके' त्यादि, ४०१ श्रुतिशब्दस्य प्रत्येकं सम्बन्धात् लोकश्रुतिः - लोकाभिमतं शास्त्रं भारतादि वेदश्रुतिःऋक्सामादिवेदशाश्त्रं अध्यात्मश्रुतिः- चित्तजयोपायप्रतिपादनशास्त्रं समयश्रुतिः- आर्हत बौद्धादिसिद्धान्तशास्त्रं ताभिर्वर्जिता ये ते तथा, क एते एवम्भूता इत्याह- नरा - मानवाः, धर्मबुद्धिविकलाः प्रतीतं, अलीकेन चूअलीकवादजनितकर्माग्निना तेन - कालान्तरकृतेन प्रदह्यमानाः 'असंतएणं 'ति अशान्तकेन - अनुपशान्तेन असता वा- अशोभनेन रागादिप्रवर्त्तितेनत्यर्थः अपमानादि प्राप्नुवन्तीति सम्बन्धः, तत्रापमाननं च-मानहरणं पृष्ठिमांसं च--परोक्षस्य दूषणाविष्करणं अधिक्षेपश्च निन्दाविशेषः पिशुनैः खलैर्भेदनं च- परस्परं प्रेमसम्बद्धयोः प्रेमच्छेदनं गुरुबान्धवस्वजनमित्राणा सत्कमपक्षारणं च-अशब्दं क्षारायमाणं वचनं पराभिभूतस्य वा एषामपक्षकरणं-- सान्निध्याकरणमित्यर्थः एतानि आदिर्येषां तानि तदादिकानि, तथा अभ्याख्यानानि-असद्दूषणाभिधानानि बहुविधानानि प्राप्नुवन्ति - लभन्ते इत्यनुपमानि पाठान्तरेण अमनोरमाणि हृदयस्य - उरसो मनसश्च चेतसो 'दूमगाई' ति दावकान्युपतापकानि यानि तानि तथा, यावज्जीवं दुरुद्धराणि - आजन्माप्यनुद्धरणीयानि अनिष्टेन खरपरुषेण च 7126 Page #49 -------------------------------------------------------------------------- ________________ ४०२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/१२ अतिकठोरेण वचनेन यत्तर्जन-रे दास ! पुरुषेण भवितव्यमित्यादि निर्भत्सनं-अरे ! दुष्टकर्मकारिनपसर दृष्टिमार्गादित्यादिरूपं ताभ्यां दीनवदनं 'विमणति विगतं च मनो येषां ते तथा, कुभोजनाः कुवाससः कुवसतिषु क्लिश्यन्तो नैव सुखं शारीरं नैव निर्वृति-मनःस्वास्थ्य उपलभन्ते-प्राप्नुवन्ति अत्यन्तविपुलदुःखशतसम्प्रदीप्ताः।। तदियताऽलीकस्य फलमुक्तं, एसो' इत्यादिना त्वधिकृतद्वारनिगमनं इति, व्याख्या त्वस्य प्रथमाध्ययनपञ्चमद्वारनिगमनवत्, ‘एयं तं बितियंपी'त्यादिनाऽध्ययननिगमनं, अस्य त्वधिकृताध्ययनंप्रथमद्वारवद् व्याख्यानं, परं एतत्तद्यप्रागुद्दिष्टं द्वितीयमपि अधर्मद्वारं न केवलं प्रथममेवेति विशेषः, तदेवं द्वितीयमधर्मद्वारं समाप्तमिति, इतिशब्दब्रवीमिशब्दावपि पूर्ववदेवेति अधर्मद्वारे - अध्ययनं -- २ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे अधर्मद्वारे द्वीतीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। ___- अध्ययनं-३-अदत्तादान :वृ. व्याख्यातं द्वितीयमध्ययनं, अथ तृतीयमारभ्यते, अस्य च पूर्वेण सह सूत्राभिहिताश्रवद्वारक्रमकृत एवं सम्बन्धोऽथवा पूर्वत्रालीकस्वरूपं प्ररूपितं अलीकं चादत्तग्राहिणः प्रायेण जल्पन्तीत्यदत्तादानस्वरूपमिह प्ररूप्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्-- म.(१३)जंबू! तइयंच अदत्तादानंहरदहमरणभयकलुसतासणपरसंतिगऽभेजलोभमूलं कालविसमसंसियंअहोऽच्छिन्तण्हपत्थाणपत्थोइमइयंअकित्तिकरणंअणजंछिद्दमंतरविधुरवसणमग्गणउस्सवमत्तप्पमत्तपसुत्तवंचणविखवणघायणपराणिहुयपरिणामतकरजणबहुमयंअकलुणं रायपुरिसरक्खियं सया साहुगरहणिजंपियजणमित्तजणभेदव्पिपीतिकारकं रागदोसबहुलं पुणो य उप्पूरसमरसंगामडमरकलिकलहवेहकरणं दुग्गइविणिवायवडणं भवपुणब्भवकरं चिरपरिचितमणुगयं दुरंतं तइयं अधम्मदारं । वृ. 'जम्बू!' इत्यादि, यथापूर्वाध्ययनयोः याशियन्नामादिभिः पश्ची रद्वारैरेध्यनार्थप्ररूपणा कृता एवमिहापि करिष्यते, तत्र यादशमदत्तादानं स्वरूपेण तप्रतिपादयंस्तावदाह-हे जम्बू ! तृतीयं पुनरनावद्वाराणां, किं ?-- अदत्तस्य धनादेरादानं-ग्रहणमदत्तादानं हर दह इति-एतौ हरणदाहयोः परप्रवर्तनार्थी शब्दौ दहनहरणपर्यायौ वा छान्दसाविति तौ च मरणं च-मृत्युः भयं च-भीतिरेता एवकलुषं-पातकंतेन त्रासनं-त्रासननस्वरूपं यत्तत्तथा तच्च तत् तथा परसंतिग'त्ति परसत्केधने योऽभिध्यालोभो-रौद्रध्यानान्वितामूर्छा समूलं-निबन्धनं यस्यादत्तादानस्य तत्तथा तच्चेतिकर्मधारयः, कालश्च-अर्द्धरात्रादि विषमंच-पर्वतादिदुर्गं ते संश्रितं-आश्रितंयत्तत्तथा, ते हि प्रायः तत्कारिभिराश्रीयेते इति, 'अहोऽछिन्नतण्हपत्थाणपत्थोइमइयंति अधः-अधोगतौ अच्छिन्नतृष्णानांअत्रुटितवाञ्छानां यत्प्रस्थान-यात्रा तत्र प्रस्तोत्री-प्रस्ताविका प्रवर्तिका मति:-बुद्धिर्यस्मिंस्तत् तथा, अकीर्तिकरणमनार्यं एते व्यक्ते, तथा छिद्रं-प्रवेशद्वारं अन्तरं-अवसरो विधुरं-अपायो व्यसनं-राजादिकृताऽऽपत् एतेषां मार्गणं च उत्सवेषु मत्तानां च प्रमत्तानां च प्रसुप्तानां च वञ्चनं ___ onal Page #50 -------------------------------------------------------------------------- ________________ ४०३ द्वार-१, अध्ययनं-३, च-प्रतारणं आक्षेपणंच-चित्तव्यग्रतापादनंघातनंच-मारणमिति द्वन्द्वः ततएतत्परः-एतनिष्ठः अनिभृतः-अनुपशनान्तः परिणामो यस्यासौ छिद्रान्तरविधुरव्यसनमार्गणोत्सवमत्तप्रमत्तप्रसुप्तवञ्चनाक्षेपणघातनपरानिभृतपरिणामः स चासौ तस्करजनस्य तस्य बहुमतं यत्तत्तथा, वाचनान्तरे त्विदमेवं पठ्यते-छिद्रविषमपापकंच-नित्यं छिद्रविषयमयोः सम्पबन्धीदं पापमित्यर्थ, अन्यदा हि तत्पापंप्रकर्तुमशक्यमिति भावः, अनिभृतपरिणाम सङ्किलष्टं तस्करजनबहुमतं चेति, अकरुणं-निर्दयं राजपुरुषरक्षितं तैर्निवारितमित्यर्थः सदा साधुगर्हणीयं प्रतीतं पिर्यजनमित्रजनानां भेदं-वियोजनं विप्रीतिंच-विप्रियं करोति यत्तत्तथा, रागद्वेषबहुलं प्रतीतं, पुनश्च-पुनरपि 'उप्पूर'त्ति उत्पूरेण-प्राचुर्येण समरो-जनमरकयुक्तो यः सङ्ग्रामो-रणः स उत्पूरसमरसङ्गङ्ग्रामः स च डमरः-विड्वरः कलिकलहश्च-राटीकलहो न तु रतिकलहः वेधश्च-अनुशयः एतेषां करणं-कारणं यत्तत्तथा, दुर्गतिविनिपातवर्द्धनप्रतीतं भवे-संसारे पुनर्भवान्– पुनःपुनरुत्पादान् करोतीत्येवंशीलं यत्तत्तथा, चिरं परिचितं प्रतीतं अनुगतं-अ व्यवच्छिन्नतयाऽनुवृत्तं दुरन्तं-दुष्टावसानं विपाकदारुणत्वात् तृतीयमधर्मद्वारं-पापोपाय इति तदियता यावेश इत्युक्तं, अथ यन्नामेत्यभिषातुमाहमू. (१४) तस्स य नामाणि गोत्राणि होति तीसं, तंजहा-चोरिकं १ परहडं २ अदत्तं ३ कूरिकडं ४ परलाभो ५ असंजमो ६ परधणंमि गेही लोलिक्कं ८ तक्करतणंति य ९ अवहारो १० हत्थलहुत्तणं ११ पावकग्मकरणं १२ तेणिक्कं १३ हरणविप्पणासो १४ आदियणा १५ लुंपणा धणाणं १६ अप्पचओ १७ अवीलो १८ अक्खेवो १९ खेवो २० चिक्खेवो २१ कूडया २२ कुलमसी य२३ कंखा २४ लालप्पणपत्थणाय २५आससणाय वसणं २६इच्छामुच्छा य२७ तण्हागेहि २८ नियडिकम्मं२९ अपरच्छंतिविय ३० तस्स एयाणिएवमादीणि नामधेजाणि होति तीसं अदित्रादाणस्स पावकलिकलुसकम्मबहुलस्स अनेगा। वृ. 'तस्से'त्यादि सुगम, तद्यथे'त्युपदर्शनार्थः, 'चोरिकं तिचोरणंचोरिका सैव चौरिक्यं १ परस्मात्सकाशाद्ध तं परहतं २ अदत्तं-अवितीर्णं ३ 'कूरिकडं ति क्रूरं चित्तं क्रूरो वा परिजनो येषामस्तिते क्रुरिणस्तैः कृतंअनुष्टितंयत्तत्तथा, क्वचित्तु कुरुटककृतमितिदृश्यतेतत्र कुरुटुकाःकाङ्कटुकबीजप्रायाः अयोग्याः सद्गुणानामिति ४ परलाभः-परस्माद्रव्यागमः ५ असंयमः ६ परधने गृद्धिः ७ 'लोलिकत्ति लौल्यं ८ तस्करत्वमिति च ९ अपहारः १० हत्थलत्तणति परधनहरणकुत्सितो हस्तो यस्यास्ति स हस्तलस्तद्भावो हस्तलत्वं पाठान्तरेण हस्तलघुत्वमिति ११ पापकर्मकरणं १२ 'तेणिक्क'न्ति स्तेनिका स्तेयं १३ हरणेन-मोषणेन विप्रणाशः परद्रव्यस्य हरणविप्रणाशः १४ 'आइयण'त्ति आदानं परधनस्येति गम्यते १५, लोपना-अवच्छेदनं धनानां-द्रव्याणां परस्येति गम्यते १६ अप्रत्ययकारणत्वादप्रत्ययः १७ अवपीडनं परेषामित्यवपीडः १८ आक्षेपः परद्रुव्यस्येति गम्यते १९क्षेपः परहस्तात् द्रव्यस्य प्रेरणं २० एवं विक्षेपोऽपि २१ कूटता-तुलादीनामन्यथात्वं २२ कुलमषी च कुलमालिन्यहेतुरितिकृत्वा २३ काङ्क्षपरद्रव्येइति गम्यते २४ 'लालप्पणपत्थणाय'त्तिलालपनस्य-गर्हितलापस्य प्रार्थनेवप्रार्थना लालपनप्रार्थना, चौर्य हि कुर्वन् गर्हितलपनानि तदपलापरूपाणि दीनवचनरूपाणि वा प्रार्थयत्वेवस तत्र हि कृते तान्यवश्यं वक्तव्यानि भवन्तीति भावः २५ व्यसनं व्यसनहेतुत्वात् ___ Page #51 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१४ पाठान्तरेण 'आससणाय वसणं' तिआशसनाय - विनाशाय व्यसनमिति २६ इच्छा च-परधनं प्रत्यभिलाषः मूर्च्छा-तत्रैव गाढाभिष्वङ्गरूपा तद्धेतुकत्वाददत्त- ग्रहणस्येति इच्छामूर्च्छा च तदुच्यते २७ तृष्णा च प्राप्तद्रव्यस्याव्ययेच्छा गृद्धिश्च-अप्राप्तस्य प्राप्तिवाञ्छा तद्धेतुकं चादत्तादानमिति तृष्णा गृद्धिश्चोच्यत इति २८ निकृतेः - मायायैः कर्मनिकृतिकर्म्म २९ अविद्यमानानि परेषामक्षीणि द्रष्टव्यतया यत्र तदपराक्षं असमक्षमित्यर्थः, इतिरूपदर्शने अपिचेति समुच्चये ३०, इह च कानिचित्पदानि सुगमत्वान्न व्याख्यातानि, 'तस्स' त्ति यस्य स्वरूपं प्राग्वर्णितं तस्यादत्तादानस्येति सम्बन्धः, एतानि - अनन्तरोदितानि त्रिंशदिति योगः एवमादिकानि - एवंप्रकाराणि चानेकानीति सम्बन्धः, अनेकानीति क्वचिन्न दृश्यते, नामधेयानि नामानि भवन्ति, किम्भूतस्य अदत्तादानस्य ? - पापेन - अपुण्यकर्मरूपेण कलिनाच - यद्धेन कलुषाणि - मलीमसानि यानि कर्माणि मित्रद्रोहादिव्यापाररूपाणि तैर्बहुलं प्रचुरं यत् तानि वा बहुलानि - बहूनि यत्र तत्तथा तस्य । अथ ये अदत्तादानं कुर्वन्ति तानाह मू. (१५) तं पुण करेति चोरियं तक्करा परदव्वहरा छेया कयकरणलद्धलक्खा साहसिया लहुस्सगा अतिमहिच्छलोभगच्छा दद्दर ओवीलका य गेहिया अहिमरा अणभंजकभग्गसंधिया रायदुट्ठकारी य विसयनिच्छूढलोकबज्झा उद्दोहकगामधायपुरघायगपंथघायगआलीवगतित्थभेया लहुहत्यसंपत्ता जूइकरा खंडरक्खत्थीचोरपुरिसचोरसंधिच्छेया य गंधिभेदगपरथणहरणलोमावहार अक्खेवी हडकारका निम्मह गगूढचोरकगोचोरग अस्सचोरगदासिचोरा य एकचीरा ओकडक संपदायख उच्छ्पिकसत्थघायकबिलचोरी (कोली) कारका य निग्गाहविप्पलुपगा बहुविहतेणिक्कहरणबुद्धी, एते अन्ने य एवमादी परस्स दव्वा हि जे अविरया । विपुलबलपरिग्गहा य बहवे रायाणो परधणंमि गिद्धा सए व दव्वे असंतुट्ठा परविसए अहिहणंति ते सुद्धा परधणस्स कजे चउरंगविभत्तबलसमग्गा निच्छियवरजोहजुद्धसद्धियअहमहमितिदप्पिएहिं सेनेहिं संपरिवुडा पउमसगडसूइचक्कसागरगरुलवूहातिएहिं अणिएहिं उत्थरंता अभिभूय हरति परधणाइं अवरे रणसीसलद्धलक्खा संगामंमि अतिवयंति सत्रद्धबद्धपरियरउप्पीलियचिंधपट्टगहियाउहपहरणा माढिवरवम्मगुंडिया आविद्धजालिका कवयकंकडइया उरसिरमुहबद्धकंठतोणमाइतवरफलहरचितपहकरसरहसखरचावकरकरं छियसुनिसितसरवरिसचडकरकमुयंतघणचंडवेगधारानिवायमग्गे अनेगधणुमंडलग्ग संधिताउच्छलियसत्तिकणगवामकरगहियखेडगनिम्मलनिकिट्टखर गपहरंतकोंततोमरचक्कगयापरसुमुसललंगलसूललउलभिंडमालासब्बलपट्टिसच म्मेदृदुधणमोट्टियमोग्गरवरफलिहजंतपत्थ- दुहणतोणकुवेणीपीढकलियईलीपहरणमिलिमिलिमिलंतखिप्पंतविज्जुज्ञ्जलविरचितसमप्पहणभतले - फुडपहरणे महारणसंखभेरिवरतूरपउरपडुपहडाहयणिणायगंभीरणंदितपक्खुभियविपुलघोसे हयगयरजोहतुरित पसरित उद्धततमंधकारबहुले कातरनरणयणहिययवाउलकरे - -विलुलियउक्कडवरमउडतिरीडकुंडलोडुदामाडोविया पागडपडागउसियज्झयवेज यंतिचामरचलंतछत्तंधकारगम्भीरे हयहेसियहत्थिगुलुगुलाइयरहघणघणाइयपाइक्कहरहराइयअप्फाडियसीहनाया छेलियविधुडकुडंकंठगयसद्दभीमगजिए सयरा हहसंतरुसंतकलकलरवे आसूणियवयणरुद्दे भीमदसणाधरोट्ठगाढदङ्के सप्पहारणुज्जयकरे अमरिसवसतिव्वरत्तनिद्दारितच्छे ४०४ Page #52 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं ३, ४०५ वेरदिठ्ठिकुद्धचिट्ठियतिवलीकुडिलभिउडिकयनिलाडे बहपरिणयनरसहस्सविक्कमवियंभियपबले वग्गंततुरगरहपहावियसमरभडा आवडियछेयलाघवपहारसाधिता समूसवियबाहुजुयलं मुक्कट्टहासपुक्कतबोलबहुले फलफलगावरणगहियगयवरपत्थितदरियभडखलपरोप्परपलग्गजुद्धगव्वि तविउसितवरासिरोसतुरिय अभिमुपहरितछिन्नकरिकरविभंगितकरे अवइट्ठनिसुद्धभित्रफालियपगलियरुहिरकतभूमिकद्दमचिलिचिल्लपहे कुच्छिदालियगलिंतरुलिंतनिभेल्लंतंतफ रुफुरंतऽ विगलमम्माहयविकयगाढदिन्नपहारमुच्चितंरुलंतवेंभलविलाबकलुणे हयजोहभमंततुरगउद्दाममत्तकुंजरपरिसंकितजणनिब्बुकच्छिन्नधयभग्गर हवरनट्ठसिरकरिकलेवरात्रि- पतितपहरणाविकिनाभरणभूमिभागे नञ्चंतकबंधपउउरभयंकर वायस परिलेंत गिद्धमंडल - भमंतच्छायं धाकारगंभीरे वसुवसुहविकंपितव्व पञ्चक्खपिउवणं परमरुद्दबीहणणं दुष्पवेसतरगं अभिवयंति संगामसंकडं परधणं महंता अवरे पाइक्कचोरसंघा सेणावतिचोरवंदपागढिका य अडवीदेसदुग्गवासी कालहरित - रत्तपीतसुकिल्ल अणेगसयचिंधपट्टबद्धा परविसए अभिहणंति लुद्धा धनस्स कज्जे रयणागरसागरं उम्मीसहस्समालाउलाकुलवितोयपोतकलकलेंतकलियं -पायालसहस्सवायवसवेगसलिलउद्धम्भमाणदगरयरयंधकारं वरफेणपउरधवलपुलंपुलसमुट्ठियवहाi मारुयविच्छुभमाणपाणियजलमालुप्पीलहुलियं अविय समंतओ खुभियलुलियखोखुब्भमाणपक्खलियचलियविपुलजलचक्कवालमहानईवेगतुरिय आपूरमाणगंभीरविपुल आवत्तचवलभममाणगुप्पमाणुच्छलंतपच्चोणियत्तपाणियपधावियखरफरूसप यंडवाउलियस लिलफुट्टंतवीतिकल्लोलसंकुलं महामगरमच्छकच्छभोहारगाहतिमिसुंसुमारसावयसमाहयसमुद्धायमाणकपूरघोरपडरं कायरजणहिययकंपण घोरमारसंतं महब्भयं भयंकरं पतिभयं उत्तासणगं अनोरपारं आगासं चेव निरवलंबं उप्पाइयपवणघणितनोल्लियउवरुवरितरंगदरियअतिवेगवेगचक्खुप हमुच्छरंतकच्छइगंभीरविपुलगज्जियगुंजियनिग्धायगरुयनिवतितसुदीहनीहारिदूरसुतगंभीरघुगुधुगंतसद्द पडिपहरुभंतजक्खरक्खसकुहंडपिसायरुसियतज्जायउ- वसग्गासहस्ससंकुलं बहूप्पाइयभूयं विरचितबलहोमधूवउवचारदिन्नधिरचणाकरणपयतजोगपययचरियं परियन्तजुगंतकालकष्पोवमं दुरंतमहानईनईवईमहाभीमदरिसणिज्जं दुरणुच्चरं विसमप्यवेसं दुक्खुत्तारं दुरासयं लवणसलिलपुण्णं असियसियसमूसियगेहि हत्थतरकेहिं वाहणेहिं अइवइत्ता समुद्दमज्झे हणंति गंतूण जणस्स पोते परदव्वहरा नरा निरणुकंपा निरावयक्खा गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमणिगमजणवते य धणसमिद्धे हणंति थिरहिययछिन्नलज्जा दिग्गहगोग्गहे य गेहंति दारुणमती णिक्किवा णियं हणंति छिंदंति गेहसंधि निक्खित्ताणि यहरति धणधन्नदव्वजायाणि जणवयकुलाणं निग्घिणमती परस्स दव्वाहिं जे अविरया, तहेव केई अदिन्नादाणं गवेसमाणा कालाकालेसु संचरंता चियकापज्जलियसरसदरदड्ढकड्डियकलेवरे रुहिरलित्तवयणअखतखातियपीतडाइणिभमंतभयकरं जंबुयक्खिक्खियंते धूयकयघोरसद्दे वेयालुट्ठियनिसुद्धकहकहितपहसितबहणकनिरभिरामे अतिदुब्भिगंधबीभच्छरदसणिजे सुसाणवणसुन्नघरलेण अंतरावणगिरिकंदरविसमसावय Page #53 -------------------------------------------------------------------------- ________________ ४०६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१५ समाकुलासु वसहीसु किलिस्संता सीतातवसोसियसरीरा दट्टछवी निरयतिरियभवसंकडदुक्खसंभारवेयणिजाणि पाचकम्माणि संचिणंता दुल्लहभक्खन्नपाणभोयणा पिवासिया झुझिया किलंता मंसकुणिमकंदमूलजंकिंचिकयाहारा उब्बिगा उप्पुया असरणा अडवीवासं उर्वति वालसतसंकणिशं अयसकरातकरा भयंकरा कास हरामोत्ति अज दब्बंइति सामत्यं करेंति गुज्झं बहुयस्स जणस्स कञ्जकरणेसुविग्धकरामत्तपमत्तपसुवत्तवीसत्यछिद्दघाती वसणड्भुदएसुहरणबुद्धी विगब्ब रुहिरमहिया परेंति नरवतिमञ्जायमतिकता सज्जणजणदुगुंछिया सकम्मेहिं पावकम्भकारी असुभपरिणया य दुक्खभागी निच्चाइलदुहमनिव्वुइमणा -इह लोके चेव किलिस्संता परदव्वहरा नरा वसणसयसमावण्णा । वृ. 'तं पुणे'त्यादि, तत् पुनः कुर्वन्ति चौर्यं 'तस्कराः' तदेव-चौर्यं कुर्वन्तीत्येवंशीलाः तस्कराः परद्रव्यहराः प्रतीतं छेकाः-निपुणाः कृतकरणा-बहुशो विहितचौरानुष्ठानाः ते च ते लब्धलक्षाश्च-अवसरज्ञाः कृतकरणलब्धलक्षाः साहसिका धैर्यवन्तःलघुस्वकश्च-तुच्छात्मानः अतिमहेच्छाश्च लोभग्रस्ताश्चेति समासः 'दद्दरउवीलगायत्तिदईरेण-गलददरेण वचनाटोपेनेत्यर्थः अपव्रीडयन्ति-गोपायन्तमात्मस्वरूपपरं विलजीकुर्वन्ति येते दरपव्रीडकाः, ____ मुष्णन्ति हि शठात्मानः तथाविधवचनाक्षेपप्रकटितस्वभावं मुग्धं जनमिति, अथवा दईरेणोपपीडयन्ति-जातमनोबाधं कुर्वन्तीति दोपपीडकाः ते च, गृद्धिं कुर्वन्तीति गृद्धिकाः अभिमुखं परं मारचन्ति ये तेऽभिमराः ऋणं-देयं द्रव्यं भजन्ति-न ददति ये ते ऋणभञ्जकाः भग्नाः-लोपिताः सन्धयः-विप्रतिपत्तौ संस्था यैस्ते भग्नसन्धिकाः ततःपदद्वयस्य कर्मधारयः राजदुष्टं-कोशहरणादिकं कुर्वन्ति येते कथा तेच विषयात्-मण्डलात् 'निच्छूढ'त्ति निर्धाटिता ये ते तथा लोकबाह्याः-जनबहिष्कृतास्ततः कर्मधारयः उद्दोहकाश्च-घातका उद्दहकाश्च वाअटव्यादिदाहका ग्रामघातकाश्चपुरघातकाश्च पथिधातकाश्च आदीपिकाश्च-गृहादिप्रदी-पनककारिणः तीर्थभेदाश्च-तीर्थमोचका इति द्वन्द्वः, लघुहस्तेन-हस्तलाघवेन सम्प्रयुक्ता येते तथा जूईकर तितकराः 'खण्डरक्षाः'शुल्कपालाः कोट्टपाला वा स्त्रियाः सकाशात् स्त्रियमेव वाचोरयन्ति स्त्रीरूपा वायेचौरास्ते स्त्रीचौराः एवं पुरुषचौरका अपि सन्धिच्छेदाश्च-क्षात्रखानका एतेषां द्वन्द्वस्ततस्ते च, ग्रन्थिभेदकाइति व्यक्तं, परधनंहरन्तियेते परधनहरणाः लोमान्यवहरन्ति ये ते लोमावहाराः निःशूकतया भयेन परप्राणान् विनाश्यैव मुष्णन्ति येते लोमावहारा उच्यन्ते आक्षिपन्ति वशीकरणादिना ये ते ततो मुष्णन्ति ते आक्षेपिणः, एतेषां द्वन्द्वः, 'हडकारग'त्ति हठेन कुर्वन्ति ये ते हठकारकाः पाठान्तरेण 'परघणलोमावहारअक्खेवहडकारक'त्ति सर्वेऽप्येते चौरविशेषाः, निरन्तरंम-दनन्तियेतेनिर्मकाः गूढचौराः-प्रच्छन्नचौरागोचौराअश्वचौरकादासीचौराश्च प्रतीताः, एतेषां द्वन्द्वोऽतस्ते च, एकचौरा-ये एकाकिनः सन्तो हरन्तीति उक्कडग'त्ति अपकर्षका ये गेहाद् ग्रहणंनिष्काशयन्ति चौरान् वा आकार्य परगृहाणि मोषयन्ति चौरपृष्ठवहा सा सम्प्रदायका ये चौराणां भक्तकादि प्रयच्छन्ति 'उच्छिपक'त्ति अवच्छिम्पकाश्चौरविशेषा एव सार्थघातकाः प्रतीताः बिलकोलीकारकाः परव्यामोहनाय विस्वरवचनवादिनो विस्वरवचनकारिणो वा एतेषां द्वन्द्वोऽतस्ते च, निर्गता ग्राहात्-ग्रहणान्निाहाः राजादिना अवगृहीता इत्यर्थः, Page #54 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं - ३, तेच ते विप्रलोप- काश्चेति समासः बहुविधेन 'तेणिक्क' त्ति स्तेयेन हरणबुद्धिर्येषां ते बहुविहतेणिक्क हरणबद्धी पाठान्तरेण 'बहुविहतहवहरणबुद्धि' त्ति बहुविधातथा - तेन प्रकारेणापहरणे बुद्धिर्येषां ते तथा, एते उक्तरूपा अन्ये चैतेभ्यः एवंप्रकारा अदत्तमाददतीति प्रक्रमः, कथंभूतास्ते इत्याह- परस्य द्रव्याद्ये अविरता अनिवृत्ता इति । ४०७ ये अदत्तादानं कुर्वन्ति ते उक्ताः, अधुना त एव यथा तत्कुर्वन्ति तदुच्यते-विपुलं बलंसामर्थ्यं परिग्रहश्च - परिवारो येषां ते तता ते च बहवो राजानः परधने गृद्धाः, इदमधिकं वाचनान्तरे पदत्रयं, तथा स्वके-द्रव्येऽसन्तुष्टाः परविषयान् परदेशानभिध्नन्ति लुब्धा धनस्य कार्ये धनस्य कृते इत्यर्थः, चतुर्भिरङ्गैर्विभक्तं समाप्तं वा यद्वलं सैन्यं तेन समग्रा-युक्ता ये ते तथा निश्चितैःनिश्चयवद्भिर्वरयौधेः सह यद्युद्धं - सङ्ग्रामस्तत्र श्रद्धा सञ्जाता येषां ते तथा ते च ते अहमहमित्येवं दर्पिताश्च दर्पवन्त इति समासस्तैरेवंविधैः भृत्यैः - पदातिभिः क्वचित्सैन्यैरिति पठ्यते संपरिवृताःसमेताः तथा पद्मशकटसूचीचक्रसागरगरुडव्यूहाचितैः, इह व्यूहशब्दः प्रत्येकं सम्बध्यते, तत्र पद्माकारोव्यूहः पद्मव्यूहः- परेषामनभिभवनीयः सैन्यविन्यासविशेषः एव मन्येऽपि पञ्च, 7 - एतैराचितानि - रचितानि यानि तानि तथा तैः कैः ? - अनीकैः सैन्यैः अथवा पद्मादिव्यूहा आदिर्येषां गोमूत्रिकाव्यूहादीनां ये ते तथा तैरुपलक्षितैः, कैः ? - अनीकैः, 'उत्थरंत’त्ति आस्तृण्वन्तः आच्छादयन्तः परानीकानीति गम्यं, अभिभूय - जित्वा तान्येव हरन्ति परधनानीति व्यक्तं अपरे - सैन्यायोद्ध केभ्यो नृपेभ्योऽन्ये स्वयंयोद्धारो राजानः रणशीर्षे-सङ्गामशिरसि प्रकृष्टरणे लब्धो लक्ष्यो यैस्ते तथा 'संगामं'ति द्वितीया सप्तम्यर्थेतिकृत्वा सङ्ग्रामे - रणेऽतिपतन्ति - स्वयमेव प्रविशन्ति न सैन्यमेव योधयन्ति, किंभूताः ? – सन्नद्धाः सन्नहन्यादिना कृतसन्नाहाः बद्धः परिकरःकवचो यैस्ते तथा उत्पीडितो-गाढं बद्धः चिह्नह्नट्टो-नेत्रादिचीवरात्मको मस्तके यैस्ते तथा तथा गृहीतान्यायुधानि - शस्त्राणि प्रहरणाय यैस्ते तथा, अथवा आयुधप्रहरणानां क्षेप्याक्षेप्यताकृतो विशेषः, ततः सन्नद्धादीनां कर्मधारयः पूर्वोक्तमेव विशेषणं प्रपञ्चयन्नाह - माढी - तनुत्राणविशेषस्तेन वरवर्मणा च - प्रधानतनुत्राणविशेषेणैव गुण्डिता - परिकरिता ये ते माढीवरवर्मगुण्डिताः पाठान्तरे 'माढिगुडवम्मगुण्डिता' तत्र गुडा - तनुत्राणविशेष एव शेषं तथैव आविद्धा-परिहिता जालिका - लोहकञ्चुको यैस्ते तथा कवचेन-तनुत्राणविशेषेणैव कण्टकिताः - कृतकवचा ये ते तथा उरसा-वक्षसा सह शिरोमुखाऊर्द्धमुखाः बद्धा-यन्त्रिताः कण्ठे - गलेतोणाः - तोणीराः शरधयो यैस्ते उरः शिरोमुखबद्धकण्ठतोणाः तथा माइयत्ति - हस्तचपासिका ( शितानि) वरफलकानि-प्रधानफरका यैस्ते तथा तेषां सत्को रचितोरणोचितरचनाविशेषेण परप्रयुक्तप्रहणप्रहारप्रतिघाताय कृतः -- 'पहकर' त्ति समुदायो यैस्ते तथा ततः पूर्वपदेन सह कर्मधारयोऽतस्तैः सरभसैः - सहर्षेः खरचापकरैः - निष्ठुरकोदण्डहस्तैर्धानुष्कैरित्यर्थः ये कराञ्छिताः- कराकृष्टाः सुनिशिताःअतिनिशिताः शरा-बाणास्तेषां यो वर्षचटकरको वृष्टिविस्तारो मुयंतत्ति - मुच्यमानः स एव घनस्य-मेघस्य चण्डवेगानां धाराणां निपातः तस्य मार्गो यः स तथा तत्र, 'मंते' त्ति पाठान्तरं, तत्र च मत्प्रत्ययान्तत्वात्, निपातवति सङ्ग्रामेऽतिपतन्तीति प्रक्रमः, तथाऽनेकानि धनूंषि च मण्डलाग्राणि च - खङ्गविशेषाः तथा सन्धिताः- क्षेपणायोद्गीर्णा उच्छलिता-ऊर्द्धं गताः Page #55 -------------------------------------------------------------------------- ________________ ४०८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१५ शक्तयश्च-त्रिशूलरूपाः कणकाश्चबाणाः तथा वामकरगृहीतानि खेटकानि च फलकानि निर्मला निकृष्टाः खङ्गाश्च - उज्ज्वलविकोशीकृतकरयालाः तथा पहरन्ततित - प्रहारप्रवृत्तानि कुन्तानि च - शस्त्रविशेषाः तोमराश्च- बाणविशेषाश्चकाणि च - अराणि गदाश्च दण्डविशेषाः परशवश्च - कुठाराः मुशलानि च-प्रतीतानि लाङ्गलानि च-हलानि शूलानि च लगुडाश्च प्रतीताः भिण्डमालानि च - शस्त्रविशेषा. शब्बलाश्च - भल्लः पट्टिसाश्च अस्तविशेषाः चर्मेष्टाश्च चर्म्मनद्धपाषाणाः द्रुघणाश्च मुद्गरविशेषाः मौष्टिकाश्च मुष्टिप्रमाणपाषाणाः मुद्गराश्च प्रतीताः वरपरिघाश्चप्रबलार्गलाः यन्त्रप्रस्तराश्च - गोफणादिपाषाणाः द्रुहणाश्च - टक्कराः तोणाश्च शरघयः कुवेण्यश्च - रूढिगम्याः पीठानि च - आसनानीति द्वन्द्वः एभिः प्रतीताप्रतीतः प्रहरणविशेषैः कलितोयुक्तो यः स तथा ईलीभिः करवालविशेषैः प्रहरणैश्च - तदन्यैः 'मिलिमिलमिलंत 'त्ति चिकिचिकायमानैः 'खिष्पंत' त्ति क्षिप्यमाणैर्विद्युतः - क्षणप्रभायाः उज्ज्वलाया - निर्मलायाः - - विरचिता - विहिता समा-सध्शी प्रभा दीप्तिर्यत्र तत्तथा तदेवंविधं न भस्तलं यत्र स तथा तत्र सङ्ग्रामे तथा 'स्फुटप्रहरणे' स्फुटानि - व्यक्तानि प्रहरणानि यत्र स तथा तत्र सङ्ग्रामे, तथा महारणस्य सम्बन्धीनि यानि शङ्खश्च भेरी च- दुन्दुभी: वरतूर्यं - लोकप्रतीतं तेषां प्रचुराणां पटूनां - स्पष्टध्वनीनां पटहानांच-पटहकानां आहतानां - आस्फालितानां निनादेन - ध्वनिना गम्भीरेण - बहलेन ये नन्दिता - हष्टा प्रक्षुभिताश्च भीतास्तेषां विपुलो - विस्तीर्णो घोषो यत्र स तथा तत्र, इयगजरथयोद्धेभ्यः सकाशात् त्वरितं शीघ्रं प्रसृतं - प्रसरमुपगतं यद्रजो - धूली तदेवोद्धततमान्धकारं - अतिशयप्रबहलतमिं तेन बहुलो यः स तथा तत्र, तथा कातरनाराणां नयनयोहृदयस्य च 'वाउल’'त्ति व्याकुलं क्षोभं करोतीत्येवंशीलो यः स तथा तत्र, - तथा विलुलितानि-शिथिलतया चञ्चलानि यान्युत्कटवराणि-उन्नतप्रवराणि मुकुटानिमस्तकाभरणविशेषास्तिरीटानि च - तान्येव शिखरत्रयोपेतानि कुण्डलानि च - कर्णाभरणानि उडुदामानि च - नक्षत्रमालाभिधानामभरणविशषास्तेषामाटोपः स्फारता सा विद्यते यत्र स विलुलितोत्कटवरमुकुटतिरीटकुण्डलोडुदामाटोपिक इति, तथा प्रकटा या पताका उच्छ्रिताऊर्ध्वकृता ये ध्वजा-गरुडादिध्वजा वैजयन्त्यश्च - विजयसूचिकाः पताका एव चामराणि च चलन्ति छत्राणि च तेषां सम्बन्धि यदन्धकारं तेन गम्भीरः- अलब्धमध्यो यः स तथा ततः कर्मधारयस्ततस्तत्र तथा हयानां यत् हेषितं-शब्दविशेषः हस्तनां च यद् गुलुगुलायितं - शब्दविशेष एव तथा रथानां यत् 'घणघणाइय'त्ति घणघणेत्येवंरूपस्य शब्दस्य करणं तथा 'पाइक्क' त्ति पदातीनां यत् 'हरहराइय'त्ति हरहरेतिशब्दस्य करणं आस्फोटितं च-करास्फोटरूपं सिंहनादश्च - सिंहस्येव शब्दकरणं 'छेलिय'त्ति सेंटितं सीत्कारकरणं विघुष्टं च-विरूपघोषकरणं उत्कृष्टं च - उत्कृष्टिनाद आनन्दमहाध्वनिरित्यर्थः कण्ठकृतशब्दश्च - तथाविधो गलरवः त एव भीमगर्जितं - मेघध्वनिर्यत्र स तथा तत्र, तथा 'सयराह' त्ति एकहेलया हसतां रुष्यतां वा कलकललक्षणो रवो यत्र स तथा आशूनितेन -- ईषत्स्थूलीकृतेन वदनेन ये रौद्रा-भीषणास्ते तथा, तथा भीमं यथा भवतीत्येवं दशनैरधरोष्ठो गाढं दष्टो यैस्ते तथा, ततः कर्मधारयः, ततस्तेषां भटानां सम्प्रहारणे - सुष्ठु प्रहारकरणे उद्यताः - प्रयत्नप्रवृत्ताः करा यत्र स तथा तत्र, तथा अमर्षवशेन- कोपवशन तीव्रं - अत्यर्थं रक्ते- लोहिते निर्धारिते- विस्फारिते अक्षिणी - लोचने यत्र स तथा, वैरप्रधाना दृष्टि: वैरदृष्टिस्तया Page #56 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययन-३, ४०९ वैरदृष्टया-वैरबुद्धया वैरभावेन ये कुद्धाश्चेष्टिताश्च तैस्त्रिवलीकुटिला-वलित्रयवक्रा भ्रकुटि: - नयनललाटविकारविशेषः कृता ललाटे यत्र स तथा तत्र, वधपरिणतानां-मारणाध्ववसायवतां नरसहस्राणां विक्रमेण-पुरुषकारविशेषेण विजृम्भितं-विस्फुरितंबलं-शरीरसामर्थ्य यत्र सतथा तत्र, तथा वल्गत्तुरङ्गैः रथैश्चप्रधाविता-वेगेन प्रवृत्ताये समरभटाः-सङ्ग्रायोद्धास्ते तथा, आपतिता-योद्धुमुद्यताः छेका-दक्षालाधवप्रहारेणदक्षताप्रयुक्तधातेन साधिता-निर्मिता यैस्ते तथा, 'समूसविय'त्ति समुच्छ्रितं हर्षातिरेकादूर्वीकृतं बाहुयुगलं यत्र तत्तथा तद्यथा भवतीत्येवंमुक्ताट्टहासाः-कृतमहाहासध्वनयः 'पुक्त'त्ति पूत्कुर्वन्तः पूत्कारं कुर्वाणास्ततः कर्मधारयः ततस्तेषां यो बोलः-कलकलः स बहुलो यत्रस तथा तत्र, तथा 'फुरफलगावरणगहिय'त्ति स्फुराश्च फलकानि च आवरणानि च-सन्नाहा गृहीतानि यैस्ते तथा 'गयवरपत्थित'त्ति गजवरान्--रिपुमतङ्गजान् प्रार्थयमाना-हन्तुमारोढुं वाऽभिलषमाणास्तत्र शक्तास्तच्छीला वा ये ते तथा ततः कर्मधारयस्ततस्ते च ते दप्तभटखलाश्च-दर्पितयोधदुष्टा इति समासः, ते च ते परस्परप्रलग्ना-अन्योऽन्यं योद्धमारब्धा इत्यर्थः ते च ते युद्धगर्विताश्चयोधनकलाविज्ञानगर्वितास्तेच ते विकोसितवरासिभिः-निष्कर्षितवरकरवालैः रोषेण-कोपेन त्वरितं-शीघ्रं अभिमुखं-आभिमुख्येनप्रहरद्भिः छिन्नाः करिकरा यैस्तेतथा तेचेति समासस्तेषां 'वियंगिय'त्ति व्यङ्गिताः-खण्डिताः करा यत्र स तथा तत्र, तथा 'अवइद्धत्ति अपविद्धाः-- तोमरादिना सम्यग्विद्धा निशुद्धं भिन्ना-निर्भिन्नाः स्फाटिताश्च-विदारिता ये तेभ्यो यत् प्रगलितं रुधिरं तेन कृतो भूमौ यः कर्दमस्तेन चिलीचिविलाः (लाः)-चिलीनाः पन्थानो यत्र स तथा, कुक्षौ दारिताः कुक्षिदारिताः गलितंरुधिरं श्रवन्ति रुलन्तिवा-भूमौलुठन्ति निर्भेलातानिकुक्षितो बहिष्कृतानि अन्त्राणिउदरमध्यावयवविशेषाः येषां ते तथा, 'फुरफुरंतविगल'त्ति फुरफुरायमाणाश्च विकलाश्च-निरुद्धेन्द्रियवृत्तयो ये ते तथा मर्मणि आहता मर्माहताः विकृतो गाढरे दत्तः प्रहारो येषां ते तथा अत एव मूर्छिताःसन्तो भूमौ लुटन्तः विह्वलाश्च-निस्सहाङ्गा येते तथा, ततःकक्षिदारितादिपदानां कर्मधारयः, ततस्तेषां विलापः-शब्दविशेषःकरुणो-दयास्पदं यत्र सतथा तत्र, तथा हता-विनाशिताः योधाः-अश्वारोहादयोयेषांतेतथा तेभ्रमन्तो-यहच्छया सञ्चरन्तस्तुरगाश्च उद्दाममत्तकुञ्जराश्च परिशङ्कितजनाश्च-भीतजना नियुक्वच्छिन्नध्वजाःनिर्मूलनिकृत्तकेतवो भग्ना-दलिता रथवराश्च यत्र स तथा, ___ नष्टशिरोभिः-छिन्नमस्तकैः करिकलेवरैः-दन्तिशरीरैराकीर्णा-व्याप्ताः पतितप्रहरणाःध्वस्तायुधा विकीर्णाभरणा-विक्षिप्तालङ्कारा भूमे गा-देशा यत्र स तथा ततः कर्मधारयः तत्र, तथा नृत्यन्ति कबन्धानि-शिरोरहितकडेवराणि प्रचुराणि यत्र स तथा भयङ्करवायसानां 'परिलिंतगिद्धत्ति परिलीयमानगृद्धानांच यत् मण्डलं-चक्रवालं भ्राम्यत्-संचरत् तस्ययाछाया तया यदन्धकारं तेन गम्भीरो यः स तथा तत्र, सङ्गामेऽपरे राजानः परधनगृद्धा अतिपतन्तीति प्रकृतं, अथ पूर्वोक्तमेवार्थं सङ्क्षिप्ततरेण वाक्येनाह-वसवो-देवा वसुधा च-पृथिवच कम्पिता यैस्ते तथा ते इव राजान इति प्रक्रमः प्रत्यक्षमिव-साक्षातदिव तद्धर्मयोगात् पितृवनं श्मशानं प्रत्यपितृवनं 'परमरुद्दबीहणगं'ति अत्यर्थदारुणभयानकं दुष्प्रवेशतरक-प्रवेष्टुमशक्यं Page #57 -------------------------------------------------------------------------- ________________ ४१० प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१५ सामान्यजनस्येति गम्यं अतिपतन्ति-प्रविशन्ति सङ्ग्रामसङ्कटं-सङ्ग्रामगहनं परधनं-परद्रव्यं 'महंत'त्तिइच्छन्त इति, तथाऽपरे-राजभ्योऽन्ये पाइक्कचोरसंधाः-पदातिरूपचौरसमूहाः, तथा सेनापतयः, किंस्वरूपाः ?-चौरवृन्दप्रकर्षकाश्चतप्रवर्तका इत्यतः, अटवीदेशे यानि दुर्गाणिजलस्थलदुर्गरूपाणि तेषु वसन्ति ये ते तथा, कालहरितरक्तपीतशुक्लाः पञ्चवर्णा इतियावत् अनेकशतसङ्ख्याश्चिह्नपट्टा बद्धा यैस्ते तता परविषयानभिनन्ति, लुब्धा इति व्यक्तं, धनस्य कार्ये- धनकृते इत्यर्थः, तथा रत्नाकरभूतोयः सागरःसतधातंचातिपत्याभिनन्तिजनस्यपोतानिति सम्बन्धः, उर्मयोवीचयस्तत्सहस्राणांमालाः-पङ्कतयस्तभिराकुलोयः सतथा, आकुला-जलाभावेन व्याकुलितचित्तायेवितोयपोताः-विगतजलयानपात्राः सांयात्रिकाः ‘कलकलित'त्ति कलकलायमानाः--कोलाहलबोलं कुर्वाणास्तैःकलितो यः स तथा, अनेनास्यापेयजलत्वमुक्तं, अथवा उर्मिसहनमालाभिः आकुलाकुलः-अतिव्याकुलो यः स तथा, तथा वियोगपोतैः-विगतसम्बन्धनबोधिस्थैः कलकलं कुर्वद्भिः कलितो यः स तथा ततः कर्मधारयोऽतस्तं, तथा पातालाःपातालकलशास्तेषां यानि सहासणि तैतिशाद्वेगेन यत्सलिलं-जलधिजलं 'उद्धममाणं'ति य उत्पाचट्यमानं तस्य यदुदकरजः-तोयरेणुस्तदेव रजोऽनधकारं-धूलीतमो यत्र स तथा तं, वरः फेनो-डिण्डीरःप्रचुरोधवलः 'पुलंपुल तिअनवरतंयः समुत्थितो-जातः स एवाट्टहासो यत्र वरफेन एव वा प्रचुरादिविशेषणोऽट्टहासो यत्र सतथा तं, मारुतेन विक्षोभ्यमाणं पानीयं यत्र सतथा, जलमालानांजलकल्लोलानामुत्पीलः-समूहो हुलिय'त्तिशीघ्रो यत्र सतथा ततः कर्मधारयोऽतस्तं, अपिचेति समुच्चये, तथा समन्ततः-सर्वचः क्षुभितं-वायुप्रभृतिभिव्याकुलितं लुलितं-तीरभुविलुठितं 'खोखुब्भमाण'त्ति महामत्स्यादिभिभृशं व्याकुलीक्रियमाणंप्रस्खलितंनिर्गच्छत्पर्वतादिना स्खलितं चलितं-स्वस्थानगमनप्रवृत्तं विपुलं-विस्तीर्णं जलचक्रवालंतोयमण्डलं यत्र स तथा, महानदीवेगैः-गङ्गानिन्मागाजवैः त्वरितं यथा भवतीत्येवमापूर्यमाणो यःस तथा गम्भीरा-अलब्धमध्याः विपुला-विस्तीर्णाश्च ये आवर्ता-जलभ्रमणस्थानरूपाः तेषु चपलंयथा भवतीत्येवं भ्रमन्ति-सञ्चरन्ति गुप्यन्ति-व्याकुलीभवन्ति उच्छलन्ति-उत्पतन्ति उच्चलन्ति वा-ऊर्द्धमुखानि चलन्ति प्रत्यवनिवृत्तानि वा अधः पतितानि पानीयानि प्राणिनो वा यत्र स तथा अथवा जलचक्रवालान्तं नदीनां विशेषणमापूर्यमाणान्तं चावर्तानामिति, तथा प्रधाविताः-वेगितगतयः खरपरुषाः-अतिकर्कशाः प्रचण्डाः-रौद्राः व्याकुलितसलिला:-विलोलितजलाः स्फुटन्तो-विदीर्यमाणाये वीचिरूपाः कल्लोलान तुवायुरूपास्तैः सङ्गुलो यः सतथा ततः कर्मधारयोऽतस्तं, तथामहामकरमत्यस्यकच्छपाश्च ओहार'त्तिजलजन्तुविशेषास्ते च ग्राहतिमिसुंसुमाराश्चश्वापदाश्चेति द्वन्द्वस्तेषां समाहताश्च-परस्परेणोपहताः ‘समुद्धायमाणक'त्ति उद्धावन्तश्च-प्रहाराय समुत्तिष्ठन्तो ये पूराः-सङ्घाः घोरा-रौद्रास्ते प्रचुरायत्रस तथा तं, कातरनरहृदयकम्पनमिति प्रतीतं, घोरं--रौद्रं यथा भवतीत्येवमारसन्तं-शब्दायमानं महाभयादीन्येकानि 'अनोरपारं'ति अनक्यिपारमिव महत्त्वादनर्वाक्पारंआकाशमिव निरालम्बं, न हि तत्र पतद्भिः किञ्चिदालम्बनमवाप्यत इति भावः, औत्पातिकपवनेन-उत्पातजनितवायुना 'धणिय'त्ति अत्यर्थं ये 'नोल्लिय'त्ति नोदिताः Page #58 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययन-३, ४११ प्रेरिता उपर्युपरि-निरन्तरंतरङ्गाः-कल्लोलास्तेषां रियत्ति हप्तइवअतिवेगः-अतिक्रान्ताशेषवेगो यो वेगस्तेन लुप्ततृतीयेकवचनदर्शनाच्चक्षुःपर्थ-दृष्टिमार्गमास्तृण्वन्तं-आच्छादयन्तं 'कत्थइ'त्ति क्वचिद्देशे गम्भीरं विपुलं गर्जितं-मेघस्येवध्वनिः गुञ्जितंचगुआलक्षणातोद्यस्येव निर्धातश्च-गगने व्यन्तरकृतो महाध्यनि; गुरुकनिपतितं च-विधुदादिगुरुकद्रव्यनिपातजनितध्वनियंत्र स तथा, सुदीर्घनिर्हादी-अहस्वप्रतिरवो 'दूरसुव्वंतत्ति दूरे श्रूयमाणो गम्भीरो धुगधुगित्येवंरूपश्च शब्दो यत्र स तथा, ततः कर्मधारयस्ततस्तं, प्रतिपथं प्रतिमार्ग 'रुंभंत'त्ति रुन्धानाः सञ्चरिष्णूनां मार्ग स्खलयन्तः यक्षराक्षसकूष्माण्डपिशाचाः व्यन्तरविशेषास्तेषां यत्प्रतिगर्जितं उपसर्गसहस्राणि च पाठान्तरेण रुसियतजायउवसग्गसहस्स'त्ति तत्र यक्षादयश्चरुषितास्तज्जातोपसर्गसहाणि चतैः सङ्कुलो यः स तथा तं, बहूनि उत्पातिकानि-उत्पातान् भूतः--प्राप्तो यः स तथा तं, वाचनान्तरे उपद्रवा अभिभूता यत्र स उपद्रवाभिभूतः, ततः प्रतिपथेत्यादिना कर्मधारयोऽतस्तं, तथा विरचितोबलिना-उपहारेण होमेन अग्निकारिकया धूपेनच उपचारो-देवतापूजा यैस्ते तथा, तथा दत्तं-वितीर्णं रुधिरं यत्र तत्तथा तच्च तदर्चनाकरणं च-देवतापूजनं तत्र प्रयता येते तथा, तथा योगेषु-प्रवहणोचितव्यापारेषुप्रयता येतेतथा, ततो विरचितेत्यादीनां कर्मधारयोऽतस्तैः सांयात्रिकैरिति गम्यते, चरितः-सेवितो यः स तथा तं, पर्यन्तयुगस्य-कलियुगस्य योऽन्तकालः-क्षयकालस्तेन कल्पा-कल्पनीया उपमा रौद्रत्वाद्यस्य स तता तं, दुरन्तं-दुरवसानं महानदीनां गङ्गादीनांनदीनांच इतरासांपतिः-प्रभुयुः सतथा महाभीमो शयते यः स तता ततः कर्मधारयोऽतस्तं दुःखेनानुचर्यते-सेव्यते यः स तथा तं, विषमप्रवेशं दुःखोत्तारमिति च प्रतीतंदुःखेनाश्रीयत इति दुराश्रयस्तंलवणसलिलपूर्णमिति व्यक्तं, असिताःकृष्णाः सिताः-सितपटाः समुच्छ्रतका-उर्कीकृता येषु तान्यसितसितसमुच्छ्रितकानि तैः,चौरप्रवहणेषु हि कृष्णा एव सितपटाः क्रियन्ते, दूरानुपलक्षणहेतोरित्यसितेत्युक्तं, 'दच्छतरेहि'ति सांयात्रिकयानपात्रेभ्यः सकाशाद्दक्षतरैर्वेगवद्भिरित्यर्थः, वहनैः-प्रवहणैः अतिपत्य-पूर्वोक्तविशेषणं सागरं प्रविश्य समुद्रमध्ये घ्नन्ति गत्वा जनस्य-सांयात्रिकलोकस्य पोतान यानपात्राणि, तथा परद्रव्यहरणे ये निरनुकम्पा-निःशूकास्ते तथा, वाचनान्तरे परद्रव्यहरा नरा निरनुकम्पा-निःशूकास्ते 'निरवयक्ख'त्ति परलोकं प्रति निरवकाश-निरपेक्षाः, ग्रामो-जनपदाश्रितः सन्निवेशविशषः आकरो-लवणाधुत्पत्तिस्थानं नकरं- अकरदायिलोकं खेटं-धूलीप्राकारं कर्बट-कुनगरं मडम्बं-सर्वतोऽनासन्नसंनिवेशान्तरं द्रोणमुखं- जलस्थलपथोपेतं पत्तनं-जलपथयुक्तं स्थलपथयुक्तं वा रत्नभूमिरित्यन्ये आश्रमः- तापसादिनिवासः निगमो-वणिग्जननिवासी जनपदो-देशइति द्वन्द्वोऽतस्तांश्च धनसमृद्धान्ध्नन्ति, तथा स्थिरहदयाः-तत्रार्थेनिश्चलचित्ताः छिन्नलज्जाश्च येते तथा, बन्दिग्रहगोग्रहांश्च गृह्णन्ति-कुर्वन्तीत्यर्थः, तथा दारुणमतयः निष्कृपा निजं ध्नन्ति छिन्दन्ति गेहसन्धिमिति प्रतीतंनिक्षिप्तानि च-स्वस्थानन्यस्तानि हरन्ति धनधान्यद्रव्यजातानि-धनधान्यरूपद्रव्यप्रकारान्, केषामित्याहजनपदकुलानां-लोकगृहाणां निघृणमतय; परस्य द्रव्याद्येऽविरताः, तथातथैव-पूर्वोक्तप्रकारेण केचिददत्तादानं-अवितीर्णं द्रव्यं गवेषयन्तः कालाकालयोः-सञ्चरणस्योचितानुचितरूपयोः Page #59 -------------------------------------------------------------------------- ________________ ४१२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१५ सञ्चरन्तो-भ्रमन्तः, “चियग'त्ति चितिषु प्रतीतासु प्रज्वलितानि-वह्निदीप्तानि सरसानिरुधिरादियुक्तानि दरदग्धानि-ईषद्भस्मीकृतानि कृष्टानि-आकृष्टानि तथाविधप्रयोजनिभिः कडेवराणि-मृतशरीराणि यत्र तत्तथा तत्र श्मशाने क्लिश्यमानाअटवीं समुपयन्तीति सम्बन्धः, पुनः किम्भूते ? रुधिरलिप्तवदनानि अक्षतानि-समग्राणि मृतकावीति गम्यते खादितानि-भक्षितानि पीतानि च शोणितापेक्षया यकाभिः तास्तथा ताभिश्च डाकिनीभिः-शाकिनीभिः भ्रमतां-तत्र सञ्चरतां भयङ्करं यत्तत्रुधिरलिप्तवदनाक्षतखादिपीतडाकिनीभ्रमद्भयंकरं, क्वचिदक्षत इत्येतस्य स्थाने 'अदर'त्ति पठ्यते तत्रादराभिः-निर्भयाभिरिति व्याख्येयं 'जंबुयखिंखियंते'त्ति खीखीलिशब्दायमानाः श्रगालाः ततः कर्मधारयोऽतस्तत्र, तथा घूतकृतघोरशब्दे-कौशिकविहितरौद्रध्वाने वेतालेभ्यः-विकृतपिशाचेभ्य उत्थितं-समुपजायन्तं निशुद्धं- शब्दान्तरामिश्रं 'कहकहेंति'त्ति कहकहायमानं यत् प्रहसितं तेन 'बीहणगंति भयानकमत एव निरभिरामंचअरमणीयं यत्तत्तथा तत्र, अतिबीभत्सदुरभिगन्धे इति व्यक्तं, पाठान्तरेणातिदुरभिगन्धबीभत्सदर्शनीये इति, कस्मिन्नेवंभूत इत्याह-श्मशाने-पित-वने तथा वने-काननेयानिशून्यगृहाणि प्रतीतानि लयनानि-शिलामयगृहाणिअन्तरे-ग्रामादीनामर्धपथे आपणा-हट्टागिरिकन्दराश्च--गिरिगुहा इति द्वन्द्वस्ततस्ताश्च ता विषमश्वापदसमाकुलाश्चेति कर्मधारयोऽतस्तासु, कास्वेवंविधास्वित्याह-वसतिषु-वासस्थानेषु क्लिश्यन्तः शीतातपशोषितशरीराइति व्यक्तं, तथा दग्धच्छवयाः शीतादिभिरुपहतत्वचः तथा निरयतिर्यग्भवा एव यत्सङ्कट-गहनं तत्र यानि दुःखानि निरयतिर्यग्भवेषु वा यानि सङ्कटदुःखानि-निरन्तरदुःखानि तेषांयः सम्भारो-बाहुल्यं तेन वेद्यन्ते अनुभूयन्ते यानि तानि तथा तानि पापकर्माणी सञ्चिन्वन्तोबध्नन्तः दुर्लभं-दुरापं भक्ष्याणां-मोदकादीनामन्नानां-ओदनादीनां पानानां च-मद्यजलादीनां भोजनं-प्राशनं येषां ते तथा, अतएव पिपासिताः-जाततृषः 'झुझिय'त्ति बुभुक्षितः क्लान्ता-ग्लानीभूताःमांसंप्रतीतं 'कुणिमंतिकुणपः-शवः कन्दमूलानि प्रतीतानि यत्किञ्चिच्च-यथाऽवाप्तं वस्तुइति द्वन्द्वः एतानि कृतो-विहित आहारो भोजनं यैस्ते तथा, उद्विग्ना-उद्वेगवन्त उत्प्लता-उत्सुका अशरणाःअत्राणाः, किमित्याह-अटवीवासं-अरण्यवसनमुपयन्ति, किम्भूतं ?-व्यालशतशङ्कनीयंभुजङ्गादिभिर्भयङ्करमित्यर्थः, तथा अयशस्करास्तस्करा भयङ्कराः एतानि व्यक्तानि, कस्य हरामः-चोरयामइति इदं विवक्षितंअद्य-अस्मिनहनिद्रव्यं-रिक्थं इति–एवंरूपं सामथ्यं मन्त्रणं कुर्वन्ति गुह्यं-रहस्यं, -तथा बहुकस्य जनस्य कार्यकरणेषु-प्रयोजनविधानेषु विघ्नकरा-अन्तरायकारकाः मत्तप्रमत्तप्रसुप्तविश्वस्तान् छिद्रे-अवसरेनन्तीत्येवंशीला येते तथा व्यसनाभ्युदयेषुहरणबुद्धय इति व्यक्तं, किंवत् ? -विगव्य'त्ति वृका इव नाखरविशेषा इव 'रुहिरमहिय'त्ति लोहितेच्छवः 'परंति'त्ति सर्वतो भ्रमन्ति, पुनः कथम्भूताः ? -नरपतिमर्यादामतिक्रान्ता इति प्रतीतं सजनजनेन-विशिष्टलोकेन जुगुप्सिता-निन्दिता येतेतथा, स्वकर्मभिः हेतुभूतैः पापकर्मकारिणःपापानुष्ठायिनःअशुभपरिणताश्च-अशुभपरिणामा दुःखभगिन इतिप्रतीतं निच्चाविलदुहमनिब्बुति Page #60 -------------------------------------------------------------------------- ________________ द्वारं-9, अध्ययनं ३, ४१३ मण'त्ति नित्यं - सदा आविल - सकालुष्यमाकुलं या दुःखं - प्राणिनां दुःखहेतुः अनिवृत्ति-स्वास्थ्यरहितं मनो येषां ते तथ, इहलोक एव क्लिश्यमानाः परद्रव्यहरा नरा व्यसनशतसमापन्ना एतानि व्यक्तानीति । अथ 'तहेवे' त्यादिना परधनहरणे फलद्वारमुच्यते — मू. (१६) तहेव केइ परस्स दव्वं गवेसमाणा गहिता य हया यद्धरुद्धा य तुरियं अतिघाडिया पुरवंर समप्पिया चोरग्गहचारभडचाडुकराण तेहि य कप्पडप्पहारनिद्दय आरक्खियखरफरुसवयणतज्जणगलच्छल्लुच्छलल्लाणाहिं विमणा चारगवसहिं पवेसिया निरयवसहिसरिसं तत्थवि गोमियप्पहारदूमणनिब्भच्छणकडुयवदणभेसणगभयाभिभूया अक्खित्तनियंसणा मलिनंदडिखंडनिवसणा उक्कोडालंचापसमग्गणपरायणेहिं [ दुक्खसमुदीरणेहिं] गोम्मियभडेहिं विविहेकिं बंधणेहिं, किं ते?, हडिनिगडवालरज्जुयकुदंडगवरत्तलोहसंकलहत्थंदुयबज्झपट्टदामकणिक्कोडणेहिं अनेहि य एवमादिएहिं गोम्मिकभंडोवकरणेहिं दुक्खसमुदीरणेहिं संकोडमोडणाहिं बज्झति मंदपुत्रा संपुडकवाडलोहपंजरभूमिधरनिरोहकूवचारगकीलगजूयचक्कविततबंधणखंभालणउद्धचलणबंधणविहम्माणाहि य विहेडयन्ता अवकोडकगाढउरसिरबद्ध उद्धपूरितफुरंतउरकडगमोडणामेडणाहिं बद्धा य नीससंता सीसावेढउरुयावलचप्पडगसंधिबंधणतत्तसलागसूइयाकोडणाणि तच्छणविमाणणाणि य खारकडुयतित्तनावणजायणाकारणसयाणि बहुयाणि पावियंता उरक्खोडीदिनगाढपेल्लण अडिकसंभग्गसुपंसुलीगा गलकालकलोहदंड उर उदरवत अधिपरिपीलिता मच्छंत -हिययसंचुण्णियंगमंगा आणत्तीकिंकरेहिं केति अविराहिय वेरिएहिं जमपुरिससन्निहेहिं पहया ते तत्थ मंदपुण्णा चडवेलावज्झपट्ट्पाराइंछिवकसलतवरत्तनेत्तप्पहारसयतालियंगमंगा किवणा लंबंतचम्मवणवेयणविमुहिय- मणा घणकोट्टिमनियलज्यलसंकोडियमोडिया य कीरंति निरुच्चारा एया अन्ना य एवमादीओ वेयणाओ पावा पार्श्वेति अदन्तिंदिया वसट्टा बहुमोहमोहिया परधणंमि लुद्धा फासिंदियविसयतिव्वगिद्धा इत्थिंगयरूवसद्दरसगंधइट्ठरतिमहितभोगतन्हाइया य धणतोसगा गहिया य जे नरगणा पुणरवि ते कम्मदुब्वियद्धा उवणीया रायकिंकराण तेसिं वह सत्यगपाढयाणं विलउतीकारकाणं लंचसयगेण्हगाणं कूडकवडमायानियडिआयरणपणिहिवचणविसारयाणं बहुवि अलियसतजंपकाणं परलोकपरम्मुहाणं निरयगतिगामियाणं तेहि य आणत्तजीयदंडा तुरियं उग्धाडिया पुरवरे सिंघाडगतियचउक्कचचरचउम्मुहमहापहपहेसु वेत्तदंडलउडकडलेडुप-त्थरपणालिपणोल्लिमुट्टिलयापादपण्डिजाणुकोप्परपहारसंभग्गमहियगत्ता अट्ठारसकंमकारणा जाइयंगमंगा कलुणा सुक्कोट्ठकंठगलकतालुजीहा जायंता पाणीयं विगयजीवियासा तहादिता वरागा तंपिय ण लभंति वज्झपुरिसेहिं घाडियंता तत्थ य खरफरुसपडहघट्टितककूडग्गहगाढरुट्ठनिसट्ठपरामुट्टा वज्झकरकुडिजुयनियत्था सुरत्तकणवीरगहियविमुकुलकंठेगुणवज्झदूतआविद्धमल्लदामा मरणभयुष्पण्ण-सेदआयतणेहुत्तुपियकिलिन्नगत्ता चुण्णगुंडियसरीरर- यरेणुभरियकेसा कुसुंभगोक्किन्त्रमुद्धया छिन्नजीवियासा धुनंता वज्झयाण भीता तिलं तिलं चेव छिज्ज्रमाणा सरीरविक्किन्तलोहिओलित्ता कागणिमंसाणि खावियंता पावा खरफरुसएहिं तालिज्जमाणदेहा वातिकनरनारिसंपरिवुडा पेच्छिज्जंता य नागरजणेण वजअझनेवत्थिया पणेज्जति नयरमज्झेण किवणकलुणा अत्ताणा असरणा अणाहा अबंधवा बंधुविप्पहीणा विपिक्खिता Page #61 -------------------------------------------------------------------------- ________________ ४१४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ दिसोदिसिं मरणभयुब्बिग्गा आधायणपडिदुचारसंपाविया अधन्ना सूलग्गविलग्गभिन्नदेहा, -तेयतत्थ कीरति परिकप्पियंगमंगा उल्लंबिजंति रुक्खसालासु केइ कलुणाईविलवमाणा अवरे चउरंगधणियबद्धा पव्ययकडगा पमुच्चंतेदूरपातबहुविसमपत्थरसहाअत्रेयगयचलणमलणवनिम्मदिया कीरंति पावकारी अट्ठारसखंडिया य कीरंति मुंडपरसूहि केइ उक्त्तकन्नोडनासा उप्पाडियनयणदसणवसणा जिब्भिदियछिया छिन्नकनसिरा पणिजंते छिज्जन्ते यअसिणा निब्बिसया छिन्त्रहत्थपाया पमुचंते जावजीवबंधणायकीरंति केइपरदव्वहरणलुद्धा कारग्गलनियलजुयलरुद्धा चारगावहतसारा सयणविप्पमुक्का मित्तजणनिरिक्खिया निरासा बहुजणधिक्कारसद्दलज्जायिता अलजाअणुबद्धखुहा पारद्धसीउण्हतण्हवेयणदुग्धघट्टिया विवन्नमुहविच्छवियाविहलमतिलदुब्बला किलंता कासंता वाहिया य आमाभिभूय गत्ता परूढनहकेसमंसुरोमा छगमुत्तमि णियगंमि खुत्ता तत्थेवमयाअकामकाबंधिऊण पादेसुकड्डियाखाइयाए छूढा तत्थ य बगसुणगसियालकोलमजारचंडसंदंसगतुंडपक्खिगणविविहमुहसयलविलुत्तगत्ता कयविहंगा केइ किमिणा यकुहियदेहा अणिट्टवयणेहिं सप्पमाणा सुट्ट कयं जं मउत्ति पावो तुटेणं जणेण हम्ममाणा लज्जावणका य होति सयणस्सविय दीहकालं मया संता, पुणो परलोगसमावना नरए गच्छंति निरभिरामे अंगारपलित्तककप्पअच्छत्थसीतवेदणअस्साउदिनसयतदुक्खसयसमभिद्रुते ततोवि उव्वट्टिया समाणा पुणोवि पवजंति तिरियजोणिं हिंपि निरयोवमं अणुहवंति वेयणं, ते अनंतकालेण जति नाम कहिंवि मणुयभावं लभंति नेगेहिं निरयगतिगमणतिरियभवसयसहस्सपारय हिं तत्थविय भवंतऽणनरिया नीचकुलसमुप्पण्णा आरियजणेविलोगवज्झा तिरिक्खभूता यअकुसला कामभोगतिसिया जहिं निबंधंति निरयवत्तणिभवप्पवंचकरणपणोलिं पुणोवि संसार वत्तनेममूले धम्मसुतिविवजिया अणज्जा कुरा मिच्छत्तसुतिपवन्ना य होति एगंतदंडरुइणो वेढेंता कोसिकारकीडोव्व अप्पगं अट्टकम्मतंतुघणबंधणेणं एवं नरगतिरियनरअमरगमणपेरंतचक्कवालं जम्मजरामरणकरणगम्मभीरदुक्खपखुभियपटरसलिलं संजोगविओगवीचीचिंतापसंगपसरियवहबंधमहल्लविपुलकल्लोलकलुणविलवितलोभकलकलिंतबोलबहुलं अवमाणणफेणं तिव्वखिंसणपुलंपुलप्पभूयरोगवेयणपराभव विणिवातफरुसरिसणसमावडियकठिणकम्मपत्थरतरंगरंगतनिचमच्चुभयतोयपटुंकसायपायालसंकुलं भवसयसहस्सजलसंचयं अनतं उब्वेवणयं अनोरपारं महन्भयं भयंकरं पइभ यंअपरिमियमहिच्छकलुसमतिवाउवेगउद्धम्ममाणआसापिवासपायालकामरतिरागदोसंबंधणबहुविहसंकप्पविरुलदगरयरयंधकारं। मोहमहावत्तभोगभममाणगुप्पमाणुच्छलतबहुगब्भवासपञ्चोणियत्तपाणियं पधावितवसणसमावन्नरुनचंडमारुयसमाहयामणुनवीचीवाकुलितभग्गफुट्टतनिट्ठकल्लोलसंकुलजलंपमातबहुचंडदुट्ठसावयसमाहयउद्धायमाणगपूरघोरविद्धसणत्थबहुलं अन्नाणभमंतमच्छपरिहत्थं अनिहुतिंदियमहामगरतुरियचरियखोखुब्भमाणसंतावनिच यचलंतचवलचंचलअत्ताणऽसरणपुवकयकम्मसंचयोदिन्नवजवेइज्जमाणदुहसयविपाकधुनंत जलसमूहं इहिरसायगारवोहारगहियकम्मपडिबद्धसत्तकड्डिजमाणनिरयतलहुत्तसन्नविसन्नबहुला अरइरइभयविसायसोगमिच्छत्तसेलसंकडं अणातिसंताणकम्मबंधणकिलेसचिखिल्लसुदुत्तारं अमरनरतिरियनिरयगतिगमणकुडिलपरियत्तविपुलवेलं हिंसालिय अदत्तादानमेहुनपरिग्गहारंभकरण Page #62 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययन-३, ४१५ कारावणाणुमोदणअट्ठविहअनिट्ठ-कम्मपिंडितगुरुभारकंतदुग्गजलोघदूरपणोलिजमाणउम्मुग्गनिमुग्गदुल्लभतलं सारीरमणोमयाणि दुक्खाणि उप्पियंता सातस्सायपरित्तावणमयं उब्बुड्डनिबुड्डयं करेंता चउरंतमहंतमणवयग्गं रुदं संसारसागरं अट्टियं अनालंबणमपतिठाणमप्पमेयं चुलसीतिजोणिसयसहस्सगुविलं अना- लोकमंधकार __-अनंतकालं निचं उत्तत्थसुण्णभयसण्णसंपउत्ता वसंति उव्यिगावासवसहिंजहिं आउयं निबंधंति पावकम्मकारी बंधवजणसयणमित्तपरिवजिया अनिट्ठा भवंति अनादेजदुब्धिणीया कुठाणासणकुसेजकुभोयणा असुइणो कुसंघयणकुष्पमाणकुसंठिया कुरुवा बहुकोहमाणमायालोभा बहुमोहा धम्मसन्नसम्मत्तपब्भट्ठा दारिद्दोबद्दवाभिभूया नचंपरकम्मकारिणो जीवणत्थरहिया किविणा परपिंडतकका दुक्खलद्धाहारा अरसविरसतुच्छकयकुच्छिपूरा परस्स पेच्छंता रिद्धिसक्कारभोयणविसेसमुदयविहिं निदंता अप्पकं कयंतं च परिवयंता। इह य पुरेकडाईकम्माई पावगाइं चिमणसो सोएणडझमाणा परिभूया होति सत्तपरिवजिया य छोभासिप्पकलासमयसत्थपरिवजिया जहाजायपसभूया अवियत्ता निचनीयकम्मोचजीविणो लोयकुच्छणिजा मोघमनोरहा निरासबहुला आसापासपडिबद्धपाणा अत्थोपायाणकामसोक्खेयलोयसारे होति अफलवंतकाय सुद्धविय उज्जमंता तद्दिवसुजुत्तकम्मक-यदुक्खसंठवियसिस्थपिंडसंचयपक्खीणदव्वसारा निचं अधुवधणधन्नकोसपरिभोगविवजिया-रहियकामभोगपरिभोगसव्वसोक्खापरसिरिभोगोवभोगनिस्साणमग्गणपरायणावरागा-अकामिकाए विणेति दुक्खंणेव सुहंणेव निव्वुति उवलभंति अञ्चंतविपुलदुक्खसयसंपलित्ता- परस्सदव्वेहिं जे अविरया, एसो सो अदिन्नादाणस्स फलविवागो इहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महभओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चति, न य अवेयइत्ता अस्थि उ मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिनो उ वीरवरनामधेजो कहेसी यअदिन्नादानस्स फल विवागं एवं तं ततियंपि अदिनादानं हरदहमरणभयकलुसतासणपरसंतिकभेजलोभमूलं एवं जाव चिरपरिगतमणुगतं दुरंतं ॥ ततियं अहम्मदारं समत्तं तिबेमि॥ वृ. 'तथैव' यथा पूर्वमभिहिताः केचित्–केचनपरस्य द्रव्यं गवेषयन्त इति प्रतीतं, गृहीताश्च राजपुरुषैर्हताश्च यष्टयादिभिः बद्धारुद्वाश्च-रज्वादिभिः संयमिताःचारकादिनिरुद्धाश्च 'तुरिय'ति त्वरितं शीघ्रं अतिघ्राडिताः-भ्रामिताः अतिवर्त्तिता वा भ्रामिता एव पुरवरं-नगरं समर्पिता:दौकिताः चौरग्राहाश्च चारभटाश्च चाटुकराश्च येते तथा तैश्च चौरग्राहचारभटचाटुकरैश्चारकवसतिं प्रवेशिता इति सम्बन्धः, कपर्टप्रहाराश्च-लकुटाकारवलितचीवरैस्ताडनानि निर्दया निष्करुणा ये आरक्षिकाः तेषां सम्बन्धीनि यानि खरपरुषचनानि-अतिकर्कशभणितानि तानि च तर्जनानि च-वचनविशेषाः 'गलच्छलल'त्ति गलग्रहणं तया या उल्लच्छणत्ति-अपवर्तनाअपप्रेरणा इत्यर्थः, तास्तथा,ताश्चेति पदचतुष्टयस्य द्वन्द्वः, ताभिर्विमनसो-विषण्णचेतसः सन्तः चारकवसति-गुप्तिगृहं प्रवेशिताः, किंभूतांता? -निरयवसतिसदशीमिति व्यक्तं, तत्रापि चारकवसतौ 'गोम्मिक'त्ति गौल्मिकस्य-गुप्तिपालस्यसम्बन्धिनोये प्रहाराः-घाताः ‘दूमणत्तिदवनानि उपतापनाननिर्भत्सनानि आक्रोशविशेषाः कटुकवचनानिचकटुकवचनैर्वा भेषणकानिच-भयजननानि तैरभिभूता ये ते तथा, पाठान्तरेण एभ्यो यद्भयं तेनाभिभूता ये ते तथा, आक्षिसनिवसना Page #63 -------------------------------------------------------------------------- ________________ ४१६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ आकष्टपरिधानवस्त्राः मलिनं दण्डिखंडरूपं वसनं-वस्त्रं येषां ते तथा, उत्कोटालंचयोः द्रव्यस्य बहुत्वेतरादिभिर्लोकेप्रतीतभेदयोः पाद्-गुप्तिगतनरसमीपाद् यन्मार्गणं-याचनं तत्परायणाः-तन्निष्ठा ये ते तथा तैः गौल्मिकभटैः कर्तृभिर्विविधैः बन्धनैः करणभूतैर्बध्यन्ते इति सम्बन्धः, _ 'किंतेत्ति तद्यथा ‘हड्डि'त्ति काठविशेषः निगडानि-लोहमयानि वालरज्जूका गवादिवालमयी रज्जुः कुदण्डकं-काष्ठमयं प्रान्तरज्जुपाशं वरत्रा-चर्ममयी महारज्जुः लोहसङ्कला-प्रतीता हस्तान्दुकं-लोहादिमयंहस्तयन्त्रणंवर्धपट्टः-चर्मपट्टिका दामकं-रज्जुमयपादसंयमनं निष्कोटनं च-बन्धनविशेष इति द्वन्द्वः ततस्तैरन्यैश्च-उक्तव्यतिरिक्तैरेवमादिकैः-एवंप्रकारैगैल्मिकभाण्डोपकरणैः-गौप्तिकपरिच्छेदविशेषैर्दुःखसमुदीरणैः-असुखप्रवकैः तथा सङ्कोटनागात्रसङ्कोचनं मोटना च-गात्रभञ्जना ताभ्यां, किमित्याह-बध्यन्ते, -के इत्याह-मन्दपुण्याः , तथा सम्पुटं-काष्ठयन्त्रं कपाटं प्रतीतं लोहपञ्जरे भूमिगृहे च यो निरोधः-प्रवेशनं स तथा, कूपः-अन्धकूपादिः चारको-गुप्तिगृहं कीलकाः-प्रतीता यूपो-युगं चक्र-रथाङ्गं विततबन्धनं प्रमर्दितबाहुजङ्घाशिरसः संयंत्रणं 'खंभालणं ति स्तम्भालगनं स्तम्भालिङ्गनमित्यर्थः, ऊर्द्ध चरणस्य यद्वन्धनं तत्तथा, एतेषां द्वन्द्वस्तत एतैर्या विधर्मणाःकदर्थनास्तास्तथा ताभिश्च, 'विहेडयंत त्ति विहेठ्यमाना-बाध्यमानाः सङ्कोटितमटिताः क्रियन्त इति सम्बन्धः, अवकोटकेन कोटाया-ग्रीवाया अधोनयनेन गाढं-बाढं उरसि-हृदये शिरसि च-मस्तके ये बद्धास्ते तथा ते च ऊर्ध्वपूरिताः--श्वासपूरितोद्धकायाः ऊर्ध्वा वा स्थिता धूल्या पूरिताः पाठान्तरे 'उद्धपुरीय'त्ति ऊर्द्धपुरीततः-ऊर्ध्वंगतान्त्राः स्फुरदुरःकटकाश्च-कम्पमानवक्षःस्थला इति द्वन्द्वः तेषां सतां यन्मोटनं-मईनं आनेडना च-विपर्यस्तीकरणं ते तथा ताभ्यां, विहेठ्यमाना इति प्रकृतं, -अथवा 'स्फुरदुरःकटका' इह प्रथमाबहुवचनलोपो दृश्यस्ततश्चमोटनाप्रेडानाभ्यामित्येतदत्तरत्र योज्यते, तथा बद्धाःसन्तोनिःश्वसन्तो-निःश्वासान् विमुञ्चन्तःशीविएटकश्च वर्धादिना शिरोवेष्टनं ऊरुयाल त्तिऊव्योः-जङ्घयोरो-दारणंज्वालो वा ज्वालनं यःसतता, पाठान्तरेण 'उरुयावल'त्तिऊरुकयोरावलनं ऊरुकावलःचप्पडकानां-काष्ठयन्त्रविशेषाणां सन्धिषु-जानुकूपरादिषुबन्धनंचपटकसन्धिबन्धनंतच्च तप्तानांशलाकानां-कीलरूपाणांशूचीनांच श्लक्ष्णाग्राणां यान्याकोटनानि-कुट्टनेनाङ्गेप्रवेशनानि, तथा तानिचेतिद्वन्द्वोऽतस्तानिप्राप्यमाणा इति सम्बन्धः, तक्षणानि च–वास्या काष्ठस्येव विमाननानि च-कदर्धनानि तानि च तथा क्षाराणितिलक्षारादीनि कटुकानि मरीचादीनि तिक्तानि-निम्बादीनि तैर्यत् ‘नावण'त्ति तस्य दानंतदादीनि यानि यातनाकारणशतानि-कदर्थनाहेतुशतानि तानि बहुकानिप्राप्यमाणाः, तथा उरसि-वक्षति 'खोडित्तिमहाकाष्ठंतस्याः दत्ताया-वितीर्णाया निवेशिताया इत्यर्थः यद्गाढप्रेरणंतेनास्थिकानिंहड्डानि सम्भग्नानि ‘संपांसुलिग'त्ति सपास्थिीनियेषां तेतथा, गल इव-बडिशमिवघातकत्वेन यः स गलः स चासौ कालकलोहदण्डश्च-कालायसयष्टिः तेन उरसि-वक्षसि उदरे च-जठरे बस्तौ च-गुह्यदेशे पृष्ठौ च-पृष्ठे परिपीडिता येते तथा, 'मच्छंत'त्ति मध्यमानं हदयं येषां ते तथा, इह च थकारस्य छकारादेशः छान्तसत्वात्, यथा पुण्णस्स कच्छइ' इत्यत्र पूर्णस्य कत्यत Page #64 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययनं-३, ४१७ इति, तेच सञ्चूर्णिताङ्गोपाङ्गाश्चेति समासः, आज्ञप्तिकिकरैः-यथादेशकारिकिंकुर्वाणैः केचित्केचन अविराधिताएव–अनपराद्धा एव वैरिका येते तथा तचैर्यमपुरुषन्निभैः प्रहता इति प्रकटं, तेअदत्तहारिणःतत्र-चारकबन्धने मन्दपुण्या-निर्भाग्याःचडवेला-चपेटाः वर्धपट्टः-चर्मविशेषपट्टिका पाराईति-लोहकुसीविशेषःछिवा-श्वश्रणकषः कषः-चर्मयष्टिका लता लम्बा वस्त्रा०चममयी महारज्जुः वेत्रो जलवंशः एभिर्ये प्रहारास्तेषां यानि शतानि तैस्ताडितान्यङ्गोपाङ्गानि येषां ते तथा, कृपणाःदुःस्था लम्बमानचर्माणि यानि व्रणानि-क्षतानि तेषु या वेदना-पडा तया विमखीकृतं-चौर्याद्विरचितं मनो येषां ते तथा, धनकुट्टेनअयोधनताडनेन निवृत्तं धनकुट्टिमं तेन निगडयुगलेनं प्रतीतेन सङ्कोटिताः-सङ्कोचिताङ्गाः मोटिताश्च-भग्नाङ्गा येते तथा तेच क्रियन्तेविधीयन्ते आज्ञप्तिकिङ्करैरितिप्रकृतं, किंभूताः?-निरुच्चाराः-निरुद्धपुरीषोत्सर्गाः अविद्यमान सञ्चरणा नष्टवचनोच्चारणा वाएता अन्याश्च एवमादिका-एवंप्रकाराः वेदनाः पापाः-पापफलभूताः पापकारिणोवाप्राप्नुवन्त्यदान्तेन्द्रियाः 'वसदृ'त्तिवसेन-विषयपारतन्त्र्येण ऋताः-पीडितावशात्त बहुमोहमोहिताः परधने लुब्धा इति प्रतीतं, स्पर्शनेन्द्रियविषये स्त्रीकडेवरादौ तीव्र-अत्यर्थं गृद्धा-अध्युपपन्ना येते तथा, स्त्रीगता ये रूपशब्दरसगनअधास्तेषु इष्टा--अभिमता या रतिः तथा स्त्रीगत एव मोहितो-वाञ्छितो यो भोगो-निधुवनंतयोर्या तृष्णा-आकाशतया अर्दिता-बाधिता येते तथा, तेच धनेन तुष्यन्तीति धनतोषकाः गृहीताश्च राजपुरुषैरिति गम्यं, ये केचन नरगणाः-चौरनरसमूहाः 'पुनरवित्ति एकदा ते मौल्मिकनराणां समर्पितास्तैश्च विवधबन्धनबद्धाः क्रियन्ते इत्युक्तं, ततःतेभ्यः सकाशात पुनरपिते कर्मदुर्विदग्धाः कर्मसु-पापक्रियासुविषये फलपरिज्ञानं प्रति अविज्ञा उपनीता-दौकिताः राजकिङ्कराणां, किंविधानां ? – 'तेसिं'ति ये निर्दजयादिधमयुक्तास्तेषां, तथा वधशास्त्रपाठकानां इति व्यक्तं, 'विलउलीकारकाणां' तिविटपोल्लककर्तृणां विलोकनाकारकाणांवा 'लञ्चाशतग्राहकाणां तत्र लञ्चा-उत्कोटाविशेषस्तथाकूट-मानादीनामन्यथाकरणं कपट-वेषभाषावैपरीत्यकरणं माया-प्रतारणबुद्धिः निकृतिः-वञ्चनक्रिया मायायावा प्रच्छादना(मायाक्रियैव एतासांयदाचरणं प्रणिधिना-तदेकाग्रचित्तप्रधानेन यद्वश्चनं प्रणिधानं वा-गूढपुरुषाणां यद्वञ्चनं तच्च योर्विशारदाः-पण्डिता येते तथा तेषां, बहुविधालीकशतजल्पकानां परलोकपरागुमखानां निरयगतिगामिकानामिति व्यक्तं, तैश्च राजकिकरैः आज्ञप्तं-आदिष्टंजीयन्ति-दुष्टनिग्रहविषयमाचरितं दण्डश्च-प्रतीतः जीतदण्डो वा-रूढदण्डोजीवदण्डोवा-जीवितनिग्रहलक्षणोयेषांतेतथा, त्वरितंशीघ्रमुद्घाटिताः-प्रकाशिता. पुरवरे श्रृङ्गाटकादिषु, तत्र श्रृङ्गाटक-सिङ्घाटकं सिकाटकाकारं त्रिकोणं स्थानमित्यर्थः त्रिकंरध्यात्रयमीलनस्थानं चतुष्कं-रध्याचतुष्कमीलनस्थानं चत्वरं-अनेकरथ्यापतनस्थान चतुर्मुखं-तथाविधदेवकुलिकादिमहापथो राजमार्गः पन्थाः-सामान्यमार्गः,किंविधाः सन्तः प्रकाशिता इत्याह ?___वेत्रदण्डो लकुटः काष्ठं लेष्टुः प्रस्तरश्च प्रसिद्धाः ‘पणालि त्ति प्रकृष्टा नाली-शरीरप्रमाणा दीर्घतरा यष्टिः ‘पणोल्लित्ति प्रणोदी प्राजनकदण्डः मुष्टिलता पाणिः पादपार्ष्ण, जानुकूपर च 7127 Page #65 -------------------------------------------------------------------------- ________________ ४१८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ - एतान्यपि प्रसिद्धानि एभिर्येप्रहारास्तैः सम्भग्नानि-आमतानिमथितानिच-विलोडितानि गात्राणि येषां ते तथा, अष्टादशकर्मकारणात्-अष्टादशचौरप्रसूतिहेतुना, तत्र चौरस्य तत्प्रसूतीनां च लक्षणमिदं॥१॥ “चौरः १ चौरापको २ मन्त्री ३, भेदज्ञः ४ काणकक्रयी ५। अन्नदः ६ स्थानदश्चैव, चौरः सप्तविधः स्मृतः" तत्र काणकक्रयी-बहुमूल्यमपि अल्पमूल्येन चौराहृतं काणकं-हीनं कृत्वा क्रीणातीत्येवंशीलः, ॥१॥ "भलनं १ कुशलं २ तर्जा ३, राजभागो ४ ऽवलोकनम् ५ । ___अमार्गदर्शनं ६शय्या ७ पदभङ्ग ८ स्तथैव च ।। ॥२॥ विश्रामः ९ पादपतन १० भासनं ११ गोपनं १२ तथा । खण्डस्य खादनं चैव १३, तथाऽन्यन्माहराजिकम् १४ ॥ ॥३॥ पद्या १५ ऽग्न्यु १६ दक १७ रज्जूनां १८, प्रदानं ज्ञानपूर्वकम् । एताः प्रसूतयो ज्ञेया, अष्टादश मनीषिभिः ।।" तत्रभलनं न भेतव्यंभवताअहमेव त्वद्विषयेभलिष्यामीत्यादिवाक्यैः चौर्यविषयंप्रोत्साहनं १, कुशलं मिलितानां सुखदुःखदितद्वार्ताप्रश्नः २, तर्जा-हस्तादिना चौर्यं प्रति प्रेषणादिसंज्ञाकरणं ३, राजभागोराजाभाव्यद्रव्यापह्नवः ४, अवलोकनं-हरतां चराणामुपेक्षाबुद्धया दर्शनं ५, अमार्गदर्शनं चौरमार्गप्रच्छकानां मार्गान्तरथ्कानेन तदज्ञापनं ६ शय्या-शयनीयसमर्पणादि ७ पदभङ्गः पश्चाच्चतुष्पदप्रचारादिद्वारेण ८ विश्रामः-स्वगृह एव वासकाद्यनुज्ञा ९ पादपतनंप्रणामादिगौरवं १०आसनं-विष्टटरदानं ११ गोपनं चौरापह्नवः १२ खण्डखादनं-खण्डमण्डकादिभक्तप्रयोगः १३ महाराजिकं -लोकप्रसिद्धं १४ पद्याग्न्युदकरज्जूनां प्रदानमिति प्रक्षालनाभ्यङ्गाभ्यां दूरमार्गागमजनितश्रमापनोदित्वेन पादेभ्यो हितं पद्यं-उष्णजलतैलादि तस्य १५ पाकाद्यर्थं चाग्नेः १६ पानाद्यर्थं च शीतोदकस्य १७ चौराहृतचतुश्पदादिबन्धनाद्यर्थं च रज्ज्याश्च १८, प्रदानं-वितरणं ज्ञानपूर्वकंचेति सर्वत्रयोज्यं, अज्ञानपूर्वकस्य निरपराधित्वादिति, तथा यातिताङ्गोपाङ्गाः-कदर्थिताङ्गोपाङ्गाः तैः राजकिङ्गरैरिति प्रकृतं, करुणाः शुष्कौष्ठकण्ठगलतालुगलजिह्वाः याचमानाः पानीयं विगतजीविताशाः तृष्णार्दिता वराका इति स्फुटं, 'तंपियत्ति तदपि पानीयमपि न लभन्ते, वध्येषु नियुक्ता ये पुरुषा वध्या वा पुरुषा येषां ते वध्यपुरुषाः तैोड्य मानाः-प्रेर्यमाणाः तत्र च-घाडने खरपरुषः-अत्यर्थकठिनो यः पटहको-डिण्डिमकः तेनप्रचलनार्थ पृष्ठदेशेघट्टिताः प्रेरिता येते तथाकूटेग्रहः कूटग्रहस्तेनैव गाढरुष्टैर्निसृष्टं-अत्यर्थं परामृष्टा-गृहीता येते तथा, ततः कर्मधारयः, वध्यानां सम्बन्धि यत्करकुटीयुगं वस्त्रविशेषयुगलं तत्तथा तन्निवसिताः-परिहिता पाठान्तरे वध्याश्च करकुट्योः-हस्तलक्षणकुटीरकयोयुगं युगलं निवसिताश्च येते तथा, सुरक्तकणवीरैः-कुसुमविशेषैर्गथितं-गुम्फितं विमुकुलं-विकसितं कण्ठे गुण इव Page #66 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं ३, ४१९ कण्ठेगुणः कण्ठसूत्रसध्शमित्यर्थः वध्यदूत इव वध्यदूतः वध्यचिहनमित्यर्थः आविद्धं परिहितं माल्यमदामकुसुममाला येषां ते तथा, मरणभयादुत्पन्नो यः खेदः तेनायतं - आयामो यथा भवतीत्येवं स्नेहेन उत्तुपितानीवस्नेहितानीव क्लिन्नानीव आर्द्रीकृतानि गात्राणि येषां ते तथा, चूर्णेनाङ्गारादीनां गुण्डितं शरीरं येषां ते तथा, रजसा - वातोत्खातेन रेणुना च - धूलीरूपेण भरिताश्च भृताः केशा येषां ते तथा, कुसुम्भकेन - रागविशेषेण उत्कीर्णा- गुण्डिता मूर्धजा येषां ते तथा, छिन्नजीविताशा इति प्रतीतं, धूर्णमानाः भयविह्वलत्वात् वध्याश्च - हन्तव्याः प्राणप्रीताश्च- उच्छ्वासदिप्राणप्रियाः प्राणपीता वा-भक्षितत्राणा ये तथा, पाठान्तरेण 'वज्झयाणमीय'त्ति वधकेभ्यो भीता इत्यर्थः, 'तिलं तिलं चैव छिज्ज्रमाणा' इति व्यक्तं, शरीराद्विकृत्तानि - छिन्नानि लोहितावलिप्तानिरक्तलिप्तानि यानि काकिणीमांसानि - लक्ष्णखण्डपिशितानि तानि तथा खाद्यमानाः पापाः - पापिनः खरकरशतैः श्लक्ष्णपाषाणभृतचर्मकोशकविशेषशतैः स्फुटितवंशशतैर्वा ताड्यमानदेहा वातिकनरनारीसम्परिवृताः- वातो येषामस्ति ते वातिका वातिका इव वातिका अनियन्त्रिता इत्यर्थः तैर्नरैर्नारीभिश्च समन्तात्परिवृता ये ते तथा, प्रेक्ष्यमाणाश्च नागरजनेनेति व्यक्तं, वध्यनेपथ्यं सञ्जातं येषां ते वध्यनेपध्यिताः प्रनीयन्ते - नीयन्ते नगरमध्येन - सन्निवेशमध्यभागेन कृपणानां मध्ये करुणाः कृष्णकरुणाः अत्यन्तकरुणा इत्यर्थः अत्राणाः अनर्थप्रतिघातकाभावात् अशरणा अर्थप्रापकाभावात् अनाथाः योगक्षेमाणाः पश्यन्तः दिशोदिशन्ति - एकस्या दिशोऽन्यां दिशं पुनस्तस्या अन्यां दिशमित्यर्थः, मरणभयेनोद्विग्ना ये ते तथा 'आघायण' त्ति आघातनस्य वध्यभूमिमण्डलस्य प्रतिद्वारं-द्वारमेव समप्राप्ति - नीता ये ते तथ, अधन्याः शूलाग्रेशूलिकान्ते विलग्नः - अवस्थितो भिन्नो- विदारितो देहो येशां ते तथा, तत्रेति० आघातने क्रियन्ते विधीयन्ते, तथा परिकल्पिताङ्गोपाङ्गाः- छिन्नावयवाः उल्लम्ब्यन्ते वृक्षसाखासु केचित् करुणानि वचनानीति गम्यते विलपन्त इति, तथा अपरे चतुर्षु अङ्गेषु - हस्तपादलक्षणेषु धणियं गाढं बद्धा ये ते तथा, पर्वतकटकात् भृगोः प्रमुच्यन्ते - क्षिष्यन्ते दूरात् पातं - पतनं बहुविषमप्रसत्रेषु -- अत्यन्तासमपाषाणेषु सहन्ते ये ते तथा, तथाऽन्येच - अपरे गजचरणमलनेन निर्मर्द्दिता- दलिता येते तथा, ते क्रियन्ते पापकारिणःचौर्यविधायिनः अष्टादशसु स्थानेषु खण्डिताः ये ते तथा, ते च क्रियन्ते कैरित्याह- मुसुण्ढपरशुभिः - मुण्डकुठारैः, तीक्ष्णैर्हि तैः अत्यन्तं वेदनोत्पद्यत इति मुण्ड इति विशेषणमिति, तथा केचित् अन्ये उत्कृत्तकर्णोष्ठनाशाः - छिन्नश्रवणदशनच्छदघ्राणाः उत्पाटितनयनदशनवृषणा इति प्रतीतं जिह्वा - रसना आञ्छिता- आकृष्टा छिन्नी कर्णौ शिरश्च शिरा वा- नाड्यो येषां ते तथा प्रनीयन्ते आघातस्थानमिति गम्यते, छिद्यन्ते, असिना- खङ्गेन, तथा निर्विषया- देशान्निष्कासिता छिन्नहस्तपादाश्च परमुच्यन्ते - राजकिङ्करैस्त्यज्यन्ते, छिन्नहस्तपादा देशान्निष्काल्यन्त इति भावः, तथा यावज्जीवबन्धनाश्च क्रियन्ते केचिद् - अपरे, के इत्याह--परद्रव्यहरणलुब्धा इति प्रतीतं, कारार्गलया - चारकपरिधेन निगलयुगलैश्च रुद्धा-नियन्त्रिता येते तथा, तेच कवेयाह- 'चारगाए 'त्ति चारके - गुप्तौ, किंविधाः सन्त इत्याह- हतसाराः - अपहतद्रव्याः स्वजनविप्रमुक्ता मित्रजननिराकृता निराशाश्चेति प्रतीतं, बहुजनधिक्कारशब्देन लज्जापिताः - प्रापितलज्जा येते तथा, अलज्जा - विगलितलज्जाः, अनुबद्धक्षुधा- सततबुभुक्षया प्रारब्धा - अभिभूताः अपराद्धा वा ये ते तथा शीतोष्णतृष्णा Page #67 -------------------------------------------------------------------------- ________________ ४२० प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ वेदनया दुर्घटया-दुराच्छादया घट्टिताः-स्पृष्टा येतेतथा, विवर्णमुखं विरूपाचछवी-शरीरत्वक् येषां ते विवर्णमुखविच्छविकाः ततोऽनुबद्धेत्यादिपदानां कर्मधारयः, तथा विफला-अप्राप्तेप्सितार्थाः मलिनाः-मलीमसा दुर्बलाश्च-असमर्था ये ते तथा, क्लान्ता-ग्लानाः तथा काशमाना-रोगविशेषात् कुत्सितशब्दं कुर्वाणाः व्याधिताश्च-- सञ्जातकुष्ठादिरोगाःआमेन-अपक्वरसेनाभिभूतानि गात्राणि-अङ्गानि येषांतेतथा, प्ररूढानिवृद्धिमुपगतानि बद्धत्वेनासंस्कारात् नखकेशश्मश्रुरोमाणि येषा ते तथा, तत्र केशाः-शिरोजाः श्मश्रूणि कूर्चरोमाणिशेषाणितुरोमाणीति, छगमुत्तमित्तिपुरीषमूतरे निजकेषुखुत्तत्ति-निमग्नाः तत्रैव-चारकबन्धनेन मृताअकामकाः-मरणेऽनभिलाषाः, ततश्च बद्धा पादयोराकृष्टाः खातिकायां 'छूढ'त्ति क्षिप्ताः, तत्रतुखातिकायां वृकशुनकर गालकोलमारिवृन्दस्यसंदंशकतुण्डपिगणस्य च विविधमुखशतैर्विलुप्तानि गात्राणियेषांते तथा, कृताविहितावृकादिभिरेव विहंग'त्ति विभागः खण्डदशः कृता इत्यर्थः केचिद्-अन्ये किमिणा यत्ति कृमिवन्तश्च कुथितदेहाइति प्रतीतं, अनिष्टवचनैः शाप्यमानाः-आक्रोश्यमानाः, कथमित्याह-सुष्टु कृतं तत्कदर्थनमिति गम्यते यदिति यस्मात्कदर्थनान्मृतः पाप इति, अथवा सुष्ठु कृतं-सुष्टुं सम्पन्नं यन्मृत एष पाप इति, तथा तुष्टेन जनेन हन्यमाना लज्जामापयन्ति-प्रापयन्तीनि लज्जापनास्त एव कुत्सिता लज्जापनका लज्जावहा इत्यर्थः, ते च भवंति-जायन्ते न केवलमन्येषां ? स्वजनस्यापि च दीर्घकालं यावदिति, तथा मृताः सन्तःपुनर्मरणानन्तरं परलोकसमापन्नाः-जन्मान्तरसमापन्नाः निरये गच्छन्ति निरभिरामे, कथम्भूते ? अङ्गाराश्च प्रतीताः प्रदीप्तकं च-प्रदीपनकं तत्कल्पः तदुपमो यः अत्यर्थशीतवेदनश्वासातेन कर्मणा उदीरणानि-उदजीरितानि सततानि-अविच्छिन्नानि यानि दुःखशतानि तैः समभिभूतश्च-उपद्रुतो यः सतथा ततस्ततोऽपि नरकादुद्ववृताः पुनरपि प्रपद्यन्ते तिर्यग्योनि, तत्रापि नरयोपमामनुभवन्ति वेदनां ते-अनन्तरोदितादत्तग्राहिणः, अनन्तकालैन यदि नाम कथञ्चिन्मनुजभावं लभन्ते इति व्यक्तं, कथमित्याह-नैकेषु-बहुषु निरयगतौयानिगमनानि तिरश्चां च ये भवास्तेषां ये शतसहनसङ्ख्याः परिवस्तेि तथा तेष्वतिक्रान्तेषु सत्स्विति गम्यते, तत्रापि च-मनुजत्वलाभे भवन्ति-जायन्ते अनार्याः-शकयवनबर्बरादयः, किम्भूताः ? - नीचकुलसमुत्पत्राः,तथा आर्यजनेऽपि मगधादौ समुत्पन्नाइति शेषः लोकतबाह्या--जनवर्जनीया भवन्तीति गम्यं, तिर्यग्भूताश्च पशुकल्पा इत्यर्थः, कथमित्याह-अकुशलाः-तत्त्वेषु अनिपुणाः कामभोगतृषिता इति व्यक्तं, 'जहिंति नरकादिपरिवृत्तौ तत् मनुजत्वं लभते यत्र निबध्नन्तिचिन्तवन्ति निरयवर्त्तिन्यां-नरकमार्गे भवप्रपञ्चकरणेन-जन्मप्राचुर्यकरणेन ‘पणोल्लित्तिप्रणोदीनि तप्रवर्तकानि तेषां जीवानामिति हदयं यानि तानि तथा, अत्र द्वितीयाबहुवचनलोपो द्रष्टव्यः, पुनरपिआवृत्त्या संसारो-भवो नेमत्ति-मूलं येषांतानि तथा दुःखानीति भावः तेषां यानि मूलानि तानि तथा, कर्माणीत्यर्थः, तानि निबध्नन्तीतिप्रकृतं, इहच मूलाइंतिवाच्ये मूल इत्युक्तंप्राकृतत्वेन लिङ्गव्यत्ययादिति, किम्भूतास्ते मनुजत्वे वर्तमाना भवन्तीत्याह धर्मश्रुतिविवर्जिताः धर्मशास्त्रविकला इत्यर्थः अनार्याःआर्येतराः क्रूरा-जीवोपघातोपदेशकत्वात् क्षुद्रा तथा मिथ्यात्वमथाना-विपरीततत्त्वोपदेशका श्रुतिः-सिद्धान्तस्तां प्रपन्नाः-अभ्युपगता येते तथा ते च भवन्तीति, एकान्तदण्डरूचकःसर्वथा हिंसनश्रद्धा इत्यर्थः Page #68 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययनं-३, ४२१ वेष्टयन्ति कोशिकारकीट इवात्मानमिति प्रतीतं अष्टकर्मलक्षणैस्तन्तुभिर्यद् धनं बन्धनं तत्तथा तेन, एवमनेन आत्मनः कर्मभिर्बन्धनलक्षणप्रकारेण नरकतिर्यङ्गरामरेषु यद् गमनं तदेव पर्यन्तचक्रवालं-बाह्यपरिधिर्यस्य स तथा तं संसारसागरं वसन्तीति सम्बन्धः, किम्भूतमित्याहजन्मजरामरणान्येव कारणानि-साधनानि यस्य तत्तथा तच्च तद् गम्भूरदुःखं च तदेव प्रक्षुभितंसञ्चलितं प्रचुर सलिलं यत्र स तथा तं, संयोगवियोगाएव वीचयः-तरङ्गा यत्र सतथा, चिन्ताप्रसङ्गः-चिन्तासातत्यं तदेवप्रसृतंप्रसरो यस्य स तथा वधा-हननानि बन्धाः-संयमनानि तान्येव महान्तो दीर्घतया विपुलाश्च विस्तीर्णतया कल्लोला-महोर्मयो यत्र स तथा, करुणविलपिते लोभ एव कलकलायमानो यो बोलो-ध्वनिः स बहुलो यत्र स तथा, ततः संयोगादिपदानां कर्मधारयः अतस्तं, अपमानमेवअपूजनमेव फेनोयत्र स तथा, तीव्रखिंसनं च-अत्यर्थं निन्दा पुलंपुला-प्रभूता अनवरतोद्भूता या रोगवेदनास्ताश्चपरिभवविनिपातश्च-पराभिभवसम्पर्कः परुषघर्षणानि च निष्ठुरवचननिर्भत्सनानिच समापतितानि-समापन्नानि येभ्यस्तानि तथा तानिचतानि कठिनानि-कर्कशानि दुर्भेदानीत्यर्थः कर्माणि च-ज्ञानावरणादीनि क्रिया वा तान्येव ये प्रस्तराः-पाषाणास्तैः कृत्वा तरङ्गवत्- वीचिवञ्चलत् नित्यं ध्रुवं मृत्युभयमेव मृत्युश्च भयं चेति ते एव वा तोयपृष्ठंजलोपरितनभागो यत्र स तथा, ततः कर्मधारयः, अथवाऽपमानेन फेनेन फेनमिति तोयपृष्ठविशेषणमतो बहुव्रीहिरेवातस्तं, कषाया एव पातालाः-पातालकलशास्तैः सङ्कुलो यः स तथा तं, भवसहस्राण्येव जलसञ्चयः-तोयसमूहो यत्रसतथा तं, पूर्वजननादिजन्यदुःखस्य सलिलतोक्ताइह तुभवनानांजननादिधर्मवतांजलविशेष समुदायतोक्तेतिनपुनरुक्तत्वं,अनन्तं-अक्षयंउद्वेजनकं-उद्वेगकरंअनक्पिारं-विस्तीर्णस्वरूपं महाभयादिविशेषणत्रयमेकार्थं अपरिमिता अपरिमाणा ये महेच्छा-बृहदभिलाषा अविरत लोकास्तेषांकलुषा-अविशुद्धायामतिः स एव वायुवेगस्तेन उद्धम्ममाणत्ति-उत्पाद्यमानं यत्तत्तथा तस्य, आशा-अप्राप्तार्थसम्भावना पिपासाच-प्राप्तार्थाकाङ्क्षस्ता एव पातालाः-पातालकलशाः पातालं वा-समुद्रजलतलं तेभ्यस्तस्माद्वा कामरतिः-शब्दादिष्वभिरतिः रागद्वेषबन्धनेन बहुविधसङ्गल्पाश्चेतिद्वन्द्वः,तल्लक्षणस्य विपुलस्योदकरजसः-उदकरेणोर्योरयो-वेगस्तेनान्धकारो यः सतथातं, कलुषमतिवातेनाशादिपातालादुत्पाद्यमानकामरत्यधुदकरजोरयोऽन्धकारमित्यर्थः, मोह एवमहावर्तो मोहमहावतस्तत्र भोगाएव-कामा एव भ्राम्यन्तो मण्डलेन सञ्चरन्तो गुप्यन्तो- व्याकुलीभवन्तः उद्वलन्त-उच्छलन्तो बहवः-प्रचुराः गर्भवासे-मध्यभागविस्तारे प्रत्यवनिवृत्ताश्च- उत्पत्य निपतिताः प्राणिनो यत्र जले तत्तथा, तथा प्रधावितानि-इतस्ततः प्रकर्षण गतानि यानि व्यसनानि तानि समापन्नाः-प्राप्ता येते पाठान्तरेण प्रबाधिताः-पीडिता ये व्यसनसमापन्ना- व्यसनिनस्तेषां यद् रुदितं-प्रलपितं तदेव चण्डमारुतस्तेन समाहत्थममनोज्ञं वीचिव्याकुलितंभङ्गैः-तरङ्गैः स्फुटन्-विदलन् अनिष्टितैः कल्लोलैः-महोर्मिभिः सङ्कलंचजलं-तोयं यत्र सतथातं, महामोहावर्तभोगरूपभ्राम्यदादिविशेषणप्राणिकं व्यसनसमापनरुदितलक्षणचण्डमारुतसमाहतादिविशेषणं जलं यत्रेत्यर्थः, प्रमादा-मद्यादयस्त एव बहवश्चण्डा-रौद्रा दुष्टाः क्षुद्राः श्वापदा-व्याघ्रादयस्तैः Page #69 -------------------------------------------------------------------------- ________________ ४२२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ समाहता - अभिभूता ये 'उद्धायमाण' त्ति उत्तिष्ठन्तो विविधचेष्टासु समुद्रपक्षे मत्स्यादयः संसारपक्षे पुरुषादयः तेषां यः पूरः- समूहस्तस्य ये घोरा- रौद्राः विध्वंसानर्थाः - विनाशलक्षणा अनथाअपायास्तैः बहुलो यः स तथा तं, अज्ञानान्येव भ्रमन्तो मत्स्याः 'परिहत्य 'त्ति दक्षा यत्र स तथा अनिभृतानि - अनुपसान्तानि यानीन्द्रियाणि अनिभृतेन्द्रिया वा ये देहिनस्तान्येव त एव वा महामकरास्तेषां यानि त्वरितानि शीघ्राणि चरितानि चेानानि तैः 'खोखुब्भमाण' त्ति भृशं क्षुभ्यमाणो यः स तथा सन्तापः - एकत्र शोकादिकृतोऽन्यत्र वाडवाग्निकृतो नित्यं यत्र स सन्तापनित्यक:, तथा चलनू चपलः चञ्चलश्च यः स तथा अतिचपल इत्यर्थः, सच अत्राणाशरणानां पूर्वकृतकर्मसञ्चयानां प्राणिनामिति गम्यं यदुदीर्णं वज्य-पापं तस्य यो वेद्यमानो दुःखशतरूपो विपाकः स एव धूर्णश्च-भ्रमन् जलसमूहो यत्र स तथा, ततोऽज्ञानादिपदानांकर्मधारयोऽतस्तं, ऋद्धिरससातलक्षणानि यानि गौरवाणि - अशुभाध्यवसायविशेषास्त एवापहारा - जलचरविशेषाः तैः गृहीता ये कर्मप्रतिबद्धाः सत्त्वाः संसारपक्षे ज्ञानावरणादिबद्धा, समुद्रपक्षे विचित्रचेष्टाप्रसक्ताः 'कविजमाण' त्ति आकृष्यमाणा नरक एव तलं पातालं 'हुत्तं ' ति तदभिमुखं सन्ना इति - सन्नकाः खिन्ना विषण्णाश्च - शोधितास्तैर्बुलो यः स तथा, अरतिरतिभयानि प्रतीतानि विषादो- दैन्यं शोकः - तदेव प्रकर्षावस्थं मिथ्यात्वं- विपर्यास एतान्येव शैलाः - पर्वतास्तैः सङ्कटो यः स तथा अनादिः सन्तानो यस्य कर्मबन्धनस्य तत्तथा तच्च क्लेशाश्च - रागादयस्तल्लक्षणं यचिक्खिल्लं - कर्द्दमस्तेन सुष्ठु दुरुत्तारो यःस तथा ततः ऋद्धीत्यादिपदानां कर्मधारयोऽतस्तं, अमरनरतिर्यग्निरयगतिषु यद् गमनं सैव कुटिलपरिवर्त्ता - वक्रपरिवर्त्तना विपुलाच - विस्तीर्णा वेला - जलवृद्धिलक्षणा यत्र स तथा तं, हिंसाऽलीकादत्ता- दानमैथुनपरिग्रहणलक्षणा ये आरम्भायापारास्तेषां यानि करणकारणानुमोदनानि तैरष्टविधमनिष्टं यत् कर्म पिण्डितं - सञ्चितं तदेव गुरुभारस्तेनाक्रान्ता येते तथा तैर्दुर्गाण्येव - व्यसनान्येव यो जलौधस्तेन दूरं - अत्यर्थ निबोल्यमानैःनिमज्यमानैः ‘उम्मग्गनिमग्ग' त्ति उन्मग्निमग्नैः - ऊर्ध्वाधोजलगमनानि कुर्वाणैर्दुर्लभं तलं - प्रतिष्ठानं यस्य स तथा तं, - शरीरमनोमयानि दुःखानि उत्पिबन्तः - आसादयन्तः सातं च-सुखं असातपरितापनं च - दुःखजनितोपतापः एतन्मयं एतदात्मकं 'उब्बुहनिबुड्डुयं' ति उन्मग्ननिमग्नत्वं कुर्वन्तः, तत्र सातमुन्मग्नत्वमिव असातपरितापनं निमग्नत्वमिवेति, चतुरन्तं चतुर्विभागं दिग्भेदगति भेदाभ्यां महान्तं प्रतीतं कर्मधारयोऽत्र दृश्यः अनवदग्रं - अनन्तं रुद्रं - विस्तीर्णं संसारसागरमिति प्रतीतं, किम्भूतमित्याह-अस्थितानां संयमाव्यवस्थितानां अविद्यमानमालम्बनं प्रतिष्ठानं च - त्राणकारणं यत्र स तथा तं, अप्रमेयं - असर्ववेदिनाऽपरिच्छेद्यं, चतुरशीतियोनिशतसहस्रगुपिलं, तत्र योनयोजीवानामुत्पत्तिस्थानानि तेषां चासङ्ख्यातत्वेऽपि समवर्णगन्धरस्पर्शानामेकत्वविवक्षणादुक्तसङ्ख्याया अविरोधित्वं द्रष्टव्यं तत्र गाथे ॥ १ ॥ “पुढवि ७ दग ७ अगणि ७ मारुय ७ एक्केके सत्त जोणिलक्खाओ । aणपत्य १० अनंते १४ दस चोद्दस जोणिलक्खाओ ।। विगलिंदिए दो दो चउरो चउरो य नारवसुरेसु । तिरिएसु हुति चउरो चोइस लक्खा य मणुएसु ।।" अनालोकानां–अज्ञानानामन्धकारो यः स तथा तं, अनन्तकालं- अपर्यवसितकालं यावत् ॥२॥ Page #70 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययन-३, ४२३ नित्यं-सर्वदा उत्त्रता-उद्गतत्रासाः सुन्ना-इतिकर्तव्य-तामूढा भयेन संज्ञाभिश्च-आहारमैथुनपरिग्रहादिभिः सम्प्रयुक्ता-युक्तास्ततः कर्मधारयः, वसन्ति-अध्यासते संसारसागरमिति प्रकृतं, इह च वसेर्निरुपसर्गस्यापि सकर्मकत्वंछान्दसत्वादिति, किम्भूतं संसारं?-उद्विग्नानां वासस्यवसनस्य वसतिः-स्थानं यः स तथा तं, तथा यत्र र ग्रामकुलादौ आयुर्निबध्नान्ति पापकारिणः-चौर्यविधायिनः तत्रतत्रेति गम्यते बान्धवजनादिवर्जिता भवन्तीति क्रियासम्बन्धः, बान्धवजनेनभ्रात्रादिना स्वजनेन-पुत्रादिना मित्रैश्च-सुहृद्भिः परिवर्जिता येते तथा, अनिष्टा जनस्येति गम्यते, भवन्ति-जायन्ते अनादेयदुर्विनीताइति प्रतीतं, कुस्थानासनकुशय्याश्च ते कुभोजनाश्चेति समासः 'असुइणो'त्तिअशुचयोऽश्रुतयो वा कुसंहननाः-सेवा दिसंहननयुक्ताः कुप्रमाणा-अतिदीर्धा अतिहस्वा वा कुसंस्थिता -हुण्डादिसंस्थाना इति पदत्रयस्य कर्मधारयः, कुरूपाः-कुत्सितवर्णाः, बहुक्रोधमानमायालोभा इति प्रतीतं, बहुमोहा-अतिकामाः अत्यर्थाज्ञाना वा, धर्मसंज्ञाया-धर्मबुद्धेः सम्यकत्वाच्च ये परिभ्रष्टास्ते तथा, दारिद्रयोपद्रवाभिभूता नित्यं परकर्मकारिण इति प्रतीतं, जीव्यते येनार्थेन-द्रव्येण तद्रव्यरहिता ये ते तथा, कृपणारङ्काः परिपिण्डतर्ककाः-परदत्तभोजनगवेषकाः दुःखलब्धाहारा इतिव्यक्तं,अरसेन–हिङ्गवादिभिरसंस्कृतेन विरसेन-पुराणादिना तुच्छेन-अल्पेन भोजनेनेति गम्यते कृतः कुक्षिपूरो यैस्ते तथा, तता परस्य सम्बन्धिनं प्रेक्षामाणाः पश्यन्तः कमित्याह-ऋद्धिः-सम्पत् सत्कारः-पूजा भोजनंअशनं एतेषांये विशेषाः-प्रकाराः तेषां यः समुदयः-समुदायः उदयवर्त्तित्वंवा तस्य यो विधिःविधानमनुष्ठानं सतथा, ततश्च निन्दन्तः-जुगुप्समाना अप्पगन्ति-आत्मानं कृतान्तंच-दैवंतथा परिवदन्तो-निन्दन्तः, कानीत्याह० इह य पुरेकडाई कम्माई पावगाइंति इहैवमक्षरघटना--पुराकृतानि च-जन्मान्तरकृतानि कर्माणि इह-जन्मनि पापकानि-अशुभानि क्वचित्पापकरिण इति पाठः, विमनसो-दीनाः शोकेन दह्यमानाः परिभूता भवन्तीति सर्वत्र सम्बन्धनीयं, तथा सत्त्वपरिवर्जिताश्च 'छोभ'त्ति निस्सहायाः क्षोभणीया वा शिल्पं-चित्रादि कलाधनुर्वेदादिः समयशास्त्रंजैनबौद्धादिसिद्धान्तशास्त्रं एभिः परिवर्जिता ये ते तथा, यथाजातफशुभूताः- शिक्षारक्षणादिवर्जितबलीवद्ददिसध्शाः निर्विज्ञानत्वादिसाधम्यात् 'अचियत्त'त्ति अप्रतीत्युत्पादका नित्यं - सदा नीचानि-अधमजनोचितानि कर्माण्युपजीवन्ति-तैर्वृत्तिं कुर्वन्ति येते तथा, लोककुत्सनीया इतिप्रतीतं, मोहाद्यमनोरथा-अभिलाषास्तेषांये निरासा:-क्षेपास्तैर्बहुला ये ते तथा अथवा मोघमनोरथानिष्फलमनोरथा निराशबहुलाश्च-आशाभावप्रचुरा ये ते तथा, आशा-इच्छाविशेष; सैव पाशो बनधनं तेन प्रतिबद्धाः-संरुद्धा निर्यान्त इति गम्यं प्राणा येषां ते तथा, अर्थोपादानं-द्रव्यावर्जनं कामसौख्यं च प्रतीतं तत्र च कलोकसारे लोकप्रधाने भवन्ति-जायन्ते 'अफलवंतगा यत्ति अफलवन्तः अप्राप्तिका इत्यर्थः, लोकसारता च तयोः प्रतीता, यथाहुः॥१॥ “यस्यास्तस्य मित्राणि, यस्यास्तिस्य बान्धवाः । यस्यार्थाः स पुमान् लोके, यस्यार्थाः स च पण्डितः।" इति, ॥१॥ “राज्ये सारं वसुधा वसुन्धरायां पुरं परे सौधम् । Page #71 -------------------------------------------------------------------------- ________________ ४२४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्व ।' मिति, किम्भूता अपीत्याह-सुष्ठपिच उद्यच्छन्तः-अत्यर्थमपि च प्रयतमानाः, उक्तंच॥१॥ “यद्यदारभते कर्म, नरो दुष्कर्मसञ्चयः। तत्तद्विफलतां याति, यथा बीजं महोषरे ।।" तद्दिवसं-प्रतिदिनमुधुक्तैः-उद्यतैः सद्भिः कर्मणा-व्यापारेण कृतेन यो दुःखेन-कष्टेन संस्थापितो-मीलितः सिस्थानां पिण्डस्तस्यापि सञ्चये पराः-प्रधाना ये ते तथा, क्षीणद्रव्यसारा इतिव्यक्तं, नित्यं-सदा अनुवा-अस्थिराधनानां-गणिमादीनां धान्यानां-शाल्यादीनां कोशाआश्रया येषां स्थिरत्वेऽपितत्परिभोगेन लर्जिताश्चयेतेतथा, रहितं त्यक्तंकामयोः-शब्दरूपयोः भोगानांच-गन्धरसस्पर्शानां परिभोगे-आसेवने यत्तत्सर्वसौख्यं-आनन्दो यैस्ते स तथा, परेषां यौ श्रिया भोगोपभोगौ तयोर्यन्निश्राणं-निश्रा तस्य मार्गणपरायणा गवेषणपरा ये ते तथा, तत्र भोगेपभोगयोरयं विशेषः॥१॥ “सइ भुजइत्ति भोगो सो पुण आहारपुष्फमाइओ। उवभोगो उ पुणो पुण उवभुजइ वत्थनिलयाइ।।"त्ति वराकाः-तपस्विनः अकामिकया अनिच्छया विनयन्ति-प्रेरयन्ति अतिवाहयन्तीत्यर्थः, किं तदित्याह-दुःखं-असुखं, नैव सुखं नैव निर्वृतिं स्वास्थ्यमुपलभन्ते प्राप्नुवन्ति अत्यन्तविपुलदुःखशतसम्प्रदीप्ताः, परस्य द्रव्येषु ये अविरता भवन्ति त नैव सुखं लभते इति प्रस्तुतं । तदेवं यादशं फलं ददातीत्यभिहितं, अधुनाऽध्यननोपसंहारार्थमाह-‘एसो सो' इत्यादि, सर्वं पूर्ववत्॥ अधर्मद्वारे - अध्ययनं -३ - समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे अधर्मद्वारे तृतीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। -अध्ययनं-४- अब्रह्म:वृ.अथतृतीयाध्ययनान्तरंचतुर्थमारभ्यते, अस्य चसूत्रनिर्देशक्रमेणसम्बद्धस्य अदत्तादानं प्रायोअब्रह्मासक्तचित्तो विदघातीति तदनन्तरमब्रह्म प्ररूप्यते इत्येवंसम्बन्धस्यास्य यादशाद्यर्थपचप्रतिबद्धस्य याशमब्रह्मेति द्वारार्थप्रतिपादनायेदं सूत्रम् मू. (१७) जंबू ! अबभं च वउत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिशं पंकपणयपासजालभूयं थीपुरिसनपुंसवेदचिंधं तवसंजमबंभचेरविग्धं भेदायतणबहुपमादमूलं कायरकापुरिससेवियं सुयणजणवजणिज्जं उड्डनरयतिरियतिलोकपइट्ठाणं जरामरणरोगसोगबहुलं वधबंधविधातदुविधायं दंसणचरित्तमोहस्स हेउभूयं चिरपरिगयमणुगयंदुरतंचउत्थं अधम्मदारं वृ. जंबू'इत्यादि, जम्बूरितिशिष्यामन्त्रणं, अब्रह्म-अकुशलं कर्मतच्चेह मैथुनं विवक्षितमत्यन्ताकुशलत्वात्तस्य, आह च॥१॥ “नवि किंचि अणुचायं पडिसिद्धं वावि जिनवरिंदेहिं। मोत्तुं मेहुणमेगं नजं विणा रागदोसेहिं ।।" चकारः पुनरर्थः, चतुर्थं सूत्रकमापेक्षया, सह देवमनुजासुरैर्यो लोकः स तथा तस्य Page #72 -------------------------------------------------------------------------- ________________ ४२५ द्वार-१, अध्ययनं-४, प्रार्थनीयं-अभिलषणीयं, यतः॥१॥ “हरिहररिण्यगर्भप्रमुखे भुवने न कोऽप्यसौ सूरः । कुसुमविशिखस्य विशिखान् अस्खलयत् यो जिनादन्यः ॥" पको-महान् कर्दमः पनकः-सएवप्रतल सूक्ष्मः पाशो-बन्धनविशेषोजालं-मत्स्यबन्धनं एतद्भूतं-एतदुपर्म कलङ्गनिमित्तत्वेन दुर्विमोचनत्वेन साधयात्, उक्तं च "सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावतदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनांन हृदिधृतिमुषो ष्टिबाणाः पतन्ति ।।" तथा स्त्रीपुरुषनपुंसकवेदानांचिह्न-लक्षणंयत्तत्तथा, तपःसंयमब्रह्मचर्यविघ्न इति व्यक्तं, तथा भेदस्य-चारित्रजीवितनाशस्यायतनानि-आश्रया ये बहवः प्रमादा-मद्यविकधादयस्तेषं मूलं कारणं यत्तत्तथा, आह च॥१॥ "किं किं न कुणइ किं किं न भासए चिंतएऽविय न किं किं ? । पुरिसो विसयासत्तो विहलंघलिउब्व मज्जेण ।।" कातराः-परीषहभीरवः अतएव कापुरुषाः-कुत्सितनरास्तैः सेवितंयत्तत्तथा, सुजनानांसर्वपापविरतानां योजनः-समूहस्तस्य वर्जनीयं-परिहरणीयंचयत्तत्तथा, ऊर्ध्वंच-ऊर्ध्वलोको नरकश्च- अधोलोकस्तिर्यक्-तिर्यग्लोकः एतल्लक्षणं यत्रैलोक्यं तत्र प्रतिष्ठानं यस्य तत्तथा, जरामरणरोगशोकबहुलं, तत्रान्यत्र जन्मनि जरामरणादिकारणत्वात्, उच्यते च॥१॥ "जो सेवइ किं लहई" थाम हारे दुब्बलो होइ। पावेइ वेमणस्सं दुक्खाणि अ अत्तदोसेणं ।" वधः-ताडनं बन्धः-संयमनं विघातो-मारणमेभिरपि दुष्करो विघातो यस्य तबन्धविघातदुर्विघातं, गाढरागाणां हि महापद्यप्यब्रह्मेच्छा नोपशाम्यति, आह च॥१॥ “कृशः काणः खलः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः। व्रणैः पूयक्लिन्नैः कृमिकुलचितैरावृततनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः।।" दर्शनचारित्रमोहस्य हेतुभूतं तन्निमित्तं, ननु चारित्रमोहस्य हेतुरिदमिति प्रतीतं, यदाह॥१॥ "तिव्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो। बंधइ चरित्तमोहं दुविहंपि चरित्तगुणघाई॥" द्विविधं-कषायनोकषायमोहनीयभेदात्, यत्पुनदर्शनमोहस्य हेतुभूतमिदमिति तन्न प्रतिपद्यामहे, तद्धेतुत्वेनाभणनात्, तथाहि-तद्धेतुप्रतिपादिका गाथैवं श्रूयते॥१॥ “अरिंतसिद्धचेइअतवसुअगुरुसाहुसंधपडणीओ। बंधति सणमोहं अनंतसंसारिओ जेणं ॥" भवतीतीह वाक्यशेषः, सत्यं, किन्तुस्वपक्षाब्रह्मासेवनेन या सङ्घप्रत्यनीकता तया दर्शनमोहं Page #73 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१७ बध्नतोऽब्रह्मचर्य दर्शनमोहहेतुतां न व्यभिचरति, भण्यते च स्वपक्षाब्रह्मासेवकस्य मिथ्यात्वबन्धोऽन्यथा कथं दुर्लभबोधिरसावभिहितः, आह च॥१॥ “संजइचउत्थभंगेचेइयदव्वे य पवयणड्डाहे। रिसिघाए यचउत्थे मूलग्गी बोहिलाभस्स ।।" त्ति, चिरपरिचितं अनादिकालासेवितं चिरपरिगतं वा पाठः अनुगतं--अनवच्छिन्नं दुरन्तंदुष्टफलं चतुर्थमधर्माद्वारं-आश्रवद्वारमिति । अब्रह्मस्वरूपमुक्तं, अथ तदेकार्थिकद्वारमाह मू. (१८) तस्य य नामानि गोत्राणि इमाणि होति तीसं, तंजहा-अबंभं १ मेहुणं २ चरंतं २ संसग्गि ४ सेवणाधिकारो ५ संकप्पो ६ बाहणा पदाणं ७ दप्पो ८ मोहो ९ मणसंखेवो १० अनिग्गही ११ बुग्गहो १२ विधाओ १३ विभंगो १४ विभमो १५ अधम्मो १६ असीलया १७ गामधम्मतित्ती १८ रती १९ रागकामभोगमारो २१ वेरं २२ रहस्सं २३ गुझं २४ बहुमाणो २५ बंभचेरविग्धो २६ वावत्ति २७ विराहणा ८ पसंगो २९ कामगुणो ३० त्तिविय तस्स एयाणि एमादीणि नामधेजाणि होति तीसं। वृ. 'तस्से'त्यादि सुगमं, अब्रह्म-अकुशलानुष्ठानं १ 'मैथुनं'मिथुनस्य-युग्मस्य कर्म २ चतुर्थं आश्रवद्वारमिति गम्यते, पाठान्तरेण 'चरंत'ति चरत्-विश्वं व्याप्नुवत् ३ संसर्गि:सम्पर्कःततः, स्त्रीपुंससङ्गविशेषरूपत्वात् संसर्गजन्यत्वाद्वाऽस्य संसगिरित्युच्यते, आह च॥१॥ “नामापि स्त्रीति संहलादि, विकरोत्येव मानसम् । किं पुनदर्शनं तस्या, विलासोल्लासितभुवः? ॥" ४ सेवनानां चौर्यादिप्रतिसेवनानामधिकारो-नियोगः सेवनाधिकारः, अब्रह्मप्रवृत्तो हि चौर्याद्यनर्थसेवास्वधिकृतो भवति, आह च॥१॥ “सर्वेऽनर्थो विधीयन्ते, नरैरबैंक लालसैः। ___ अर्थस्तु प्रार्थ्यते प्रायः, प्रेयसीप्रेमकामिभिः ।।" ५ -सङ्कल्पो-विकल्पस्तत्प्रभवत्वादस्य सङ्कल्प इत्युक्तं, उक्तं च “काम ! जानामि ते रूपं, सङ्कल्पात्किल जायसे। न त्वां सङ्कल्पयिष्यामि, ततो मे न भविष्यसी ।।" ति ६ बाधना बाधहेतुत्वात् केषामित्याह–पदानां संयमस्थानांप्रजानांवा–लोकानां, आह च॥१॥ "यच्चेह लोकेऽघपरे नराणामुत्पद्यते दुःखमसावेगम्। विकाशनीलोत्पलचारुनेत्रा, मुत्क्तवा स्त्रिस्तत्र न हेतुरन्यः॥" ७ -दो-देहदप्तता तज्जन्यत्वादस्य दर्प इत्युच्यते, आह च॥१॥ “रसा पगामं न निसेवियव्वा, पायं रसा दित्तिकरा हवंति। दित्तं च कामा समभिद्दवन्ति, दुमंजहा साउफलं तुपक्खी ।।" अथवा दर्पः-सौभाग्याघभिमान्स्तप्रभवं चेदं, नहि प्रशमादैन्याद्वा पुरुषस्यात्र प्रवृत्तिः सम्भवतीति दर्प एवोच्यते, तदुक्तम्॥१॥ "प्रशान्तवाहिचित्तस्य, सम्भवन्त्यखिलाः क्रियाः। मैथुनव्यतिरेकिण्यो, यदि रागं न मैथुनम् ॥"८ मोहो मोहनं वेदरूपमोहनीयोदयसम्पाद्यत्वादस्याज्ञानरूपत्वाद्वा मोह इत्युच्यते, आह च ॥१ ॥ Page #74 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययनं-४, ॥१॥ "दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यत्रास्ति तत्पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवाना रोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ।।" ९ -मनःसंक्षोभः-चित्तचलनं तद्विनेदं च जायते इति तदेवोच्यते, उच्यते च॥१॥ “निक्कडकडक्खकंडप्पहारनिमिन्नजोगसन्नाहा ! महरिसिजोहा जुवईण जंति सेवं विगयमोहा ।।" उपशान्तमोहा अपि] १० अविग्नहः-अनिषेधोमनसो विषयेषुप्रवर्तमानस्येति गम्यते, एतव्यभवत्वाचास्यनिग्रह इत्युक्तं ११ विग्गहो'त्ति विग्रह:-कलहः तद्धेतुत्वादस्य विग्रह इत्युच्यते, उक्तं च॥१२॥ "ये रामरावणादीनां, सङ्ग्रामा ग्रस्तमानवाः। श्रूयन्ते स्त्रीनिमित्तेन, तेषु कामो निबन्धनम् ॥" अथवा 'वुग्गहो'त्ति व्युद्ग्रहो-विपरीतोऽभिनिवेशस्तत्प्रभवतत्वाच्चास्य तथैवोच्यते, यतः कामिनादिदं स्वरूपम्॥१॥ “दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपङ्कितरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ।।" -विधातो गुणानामिति गम्यते, यदाह॥१॥ “जइ ठाणी' जइ मोणी जइ मुंडी वक्कली तवस्सी वा । पत्थंतो अ अबंभं बंभाविन रोयए मज्झं।। ॥२॥ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा । आवडियपेल्लियामंतिओऽवि जइ न कुणइ अकजं ।।" गाथाद्वयं १३ विभङ्गो--विराधना गुणानामेव १४ विभ्रमो-भ्रान्तत्वमनुपादेयेष्वपि विषयेषु परमार्थबुद्धया प्रवर्तनात् विभ्रमाणां वा-मदनविकाराणामाश्रयत्वाद्वभ्रम इति १५ अधर्मः अचारित्ररूपत्वात् १६अशीलता-चारित्रवर्जितत्वम् १७ ग्रामधाः -शब्दादयः कामगुणास्तेषां तप्तिः-गवेषणं पालनं वा ग्रामधर्मतप्तिः अब्रह्मपरो हि तां करोतीति अब्रह्मापि तथोच्यते १८ रतिः-रतं निधुवनमित्यर्थः १८ रागो-रागानुभूतिरूपत्वादस्य क्वचिद्रागचिन्तेतिपाठः २० कामभोगैः सहमारो-मदनः मरणंवा कामभोगमारः२१ वैरंवैरहेतुत्वात् २२ रहस्यमेकान्तकृत्यत्वात् २३ हुग्यं गोपनीयत्वात् २४ बहुमानः बहूनां मतत्वात् २५ ब्रह्मचर्य-मैथुनविरमणं तस्य विघ्नो-व्याघातो यः स तथा २६ व्यापत्तिः-भ्रंशो गुणानामिति गम्यते २७ एवं विराधना २८ प्रसङ्ग:-कामेषु प्रसजनमभिष्वङ्गः २९ कामगुणो-मकरकेतुकार्य ३० इतिः-उपप्रदर्शनेऽपिचेति समुच्चये तस्य-अब्रह्मणः एतानि-उपदर्शितस्वरूपाणि एवमादीनि-एवंप्रकाराणि नामधेयानि त्रिंशत् भवन्ति, काक्वाऽध्येयं, प्रकारान्तरेण पुनरन्यान्यपि भवन्तीति भावः । उक्तं यत्रामेति द्वारं, अथ ये तत् कुर्वन्तीति द्वारमुच्यते Page #75 -------------------------------------------------------------------------- ________________ ४२८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ मू. (१९) तंच पुण निसेवंति सुरगणा सअच्छरा मोहमोहियमती असुरभुयगगरुलविजुजलणदीवउदहिदिसिपवणथणिया अणवंनिपणवंनियइसिवादियभूयवादियकंदियमहाकंदियकूहडपयंगदेवा पिसायभूयजक्खरखसकिंनरकिंपुरिसमहोरगगंधव्वा ८ तिरियजोइ. सविमाणवासिमणुयगणा जलयरथलयरखहयरायमोहपडिबद्धचित्ता अवितण्हकामभोगतिसिया तण्हाए बलवईए महईए समभिभूया गढिया यअतिमुच्छिया य अबंभे उस्सण्णा तामसेण भावेण अणुम्मुक्का दंसणचरित्तमोहस्स पंजरं पिव करेति अन्नोऽन्नं सेवमाणा, भुजोअसुरसुरतिरियमणुअभोगरतिविहारसंपत्ताय चक्कवट्टी सुरनरवतिसक्कया सुरवरुव्व देवलोए भरहणगणगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसंवाहपट्टण- सहस्समंडियं थिमियमेयणियं एगच्छत्तं ससागरं भुंजिऊण वसुहं नरसीहा नरवई नरिंदा नरवसभामरुयवसभकप्पा अमहियं रायतेयलच्छीए दिप्पमाणा सोमारायवंसतिलगा रविससिसंखवरचक्कसोस्थियपडागजवमच्छकुम्मरहवरभगभ वणविमाणतुरयतोरणगोपुरमणिरयणनंदियावत्तमुसलणंगलसुरइयवरकप्परुक्खभिगवति भद्दासणसुरूविथूभवरमउडसरियकुंडलकुंजर-वरवसभदीवमंदिरगरुलद्धयइंदकेउदप्पणअट्ठावयचावबाणनक्खत्तमेहमेहलवीणाजुगछत्तदामदामिणिकमंडलुकमलघंटावरपोतसूइसागरकुमुदागरमगरहारगागरनेउरणगणगरवइरकिन्नर-मयूरवररायहंससारसचकोरचक्कवागमिहुणचामरखेडपव्वीसगविपंचिवरतालियंट-सिरियाभिसेयमेइणिखांकुसविमलकलसभिंगारवद्धमाणगपसत्यउत्तमविभत्तवरपुरिसलक्खणधरा बत्तीसंवररायसहस्साणुजायमग्गा -चउसहिसहस्सपवरजुनवतीण नयणकता रत्तामा पउमपम्हकोरंटगदामचंपकसुतयवरकणकनिहसवन्ना सुजायसव्वंगसुंदरंगा महग्धवरपट्टणुग्गयविचित्तरागएणिपेणिनिम्मियदुगुल्लवरचीणपट्टकोसेजसोणीसुत्तकविभूसियंगावरसुरभिगंधवरचुण्णवासवरकुसुमभरियसिरया कप्पियछेयायरियसुकयरइतमालकडगंगयतुडियपवरभूसणपिणद्धदेहा एकावलिकंठसुरइयवच्छा पालंबपलंबमाणसुकयपडउत्तरिजमुहियापिंगलंगुलिया उज्जलनेवत्थरइयचेल्लगविरायमाणा तेएण दिवाकरोव्व दित्ता सारयनवत्थणियमहुरगंभीरनिद्धघोसा उपपेन्नसमत्तरयणचक्करयणप्पहाणा नवनिहिवइणो समिद्धकोसा चाउपरंता चाउराहिं सेणाहिं समणुजातिजमाणमग्गा तुरगवती गयवती रहवती नरवती विपुलकुलवीसुयजसा सारयससिसकलसोमवयणा सूरा तेलोक्कनिग्गयपभावलद्धसद्दा समत्तभरहाहिवा नरिंदा ससेलवनकाननं च हिमवंतसागरंतं धीरा भूत्तुण भरहवासं जियसत्तू पवररायसीहा पुव्वकडतवण्यभावा निविट्ठसंचियसुहाअणेगवाससयमायुवंतोभजाहि यजणवय प्पहाणाहिं लालियंता अतुलसद्दफरिसरसरूवगंधेय अणुभवेत्ता तेवि उवणमंतिमरणधम्म अवित्तता कामाणं। वृ. तन्त्र पुनः-अब्रह्म निषेवन्ते सुरगणा-वैमानिकदेवसमूहाः साप्सरसः-सदेवीकाः देव्योऽपि सेवन्त इत्यर्थः, मोहेन मोहिता मतिर्येषां ते तथा, असुरा-असुरकुमाराः 'श्रुयग'त्ति नागकुमाराः गरुडाः-गरुडध्वजाः सुपर्णकुमाराः 'विनुत्तिविद्युत्कुमाराः 'जलण तिअह्निकुमाराः 'दीवत्ति द्वीपकुमाराः 'उदहि'त्ति उदधिकुमारा: १दिसित्तिदिक्कुमाराः' “पवण'त्ति वायुकुमाराः 'थणिय'त्ति स्तनितकुमाराः एते दश भवनपतिभेदाः एतेषां द्वन्द्वः, अणपनिकाः पणपत्रिकाः Page #76 -------------------------------------------------------------------------- ________________ द्वारं १, अध्ययनं-४, ४२९ ऋषिवादिकाः भूतवादिकाः क्रन्दिता महाक्रन्दिताः कूष्माण्डाः पतङ्गा इत्यष्टौ व्यन्तरनिकायानामुपरिवर्त्तिनो व्यन्तरजातिविशेषा एव एषामपि द्वन्द्वस्ते तच ते देवाश्चेति कर्मधारयः तथा पिशाचादयोऽष्टौ व्यन्तरभेदाः प्रतीताः, 'तिरियजोतिसविमाणवासि'त्ति तिरश्चितिर्यग्लोके यानि ज्योतिष्कविमानानि तेषुनिवसन्ति येते तथा ज्योतिष्का इत्यर्थः मनुजा-मानवा एतेषां द्वन्द्वः ततस्तेषां ये गणाः-समूहास्ते तथा, जलचरादयः मोहप्रतिबद्धचित्ता इति प्रतीतं, अवितृष्णाः-प्राप्तेषु कामेषु अविगततृष्णा इत्यर्थः, कामभोगतृषिता-अप्राप्तकामभोगेच्छवः, एतदेव प्रपञ्चयत्राह-तृष्णया भोगाभिलाषेण बलवत्या-तीव्रया महत्या-महाविषयया समभिभूताः-परिभूताः ग्रथिताश्च-विषयैः सह सन्दर्भिताः अतिमूर्छिताश्च-विषयदोषदर्शनं प्रत्यतिमूढतामुपगताः अब्रह्मणि अवसन्नाः पङ्क इव निमग्ना तामसेन भावेन अज्ञानपरिणामेनानुनममुक्ता-अविमुक्ताः __ -तथा दर्शनचारित्रमोहस्य-द्विरूपमोहनीयकर्मणः बन्धनमिति गम्यते पञ्चरमिवआत्मशकुनेर्बन्धनस्थानमिव कुर्वन्ति-विदधति सुरादय इति प्रकृतं, कथं? – ‘अन्योऽन्यस्य' परस्परस्यासेवनया-अब्रह्माश्रितभोगेन, क्वचित्पाठः ‘अन्नोऽन्नं सेवमाण'त्ति कण्ठ्यश्च, पूर्वोक्तप्रपञ्चार्थमेवाह-भूयः-पुनरदीपं विशेषेणाभिधीयते-असुरसुरतिर्यङ्गानुष्येभ्यो ये भोगाःशब्दादयस्तेषु या रतिः-आसक्तिस्तत्प्रधाना ये विहाराः-विचित्रक्रीडाः तैः सम्प्रयुक्ता ये ते तथा, -ते च के ते इत्याह-चक्रवर्तिनःराजातिशयाः ससागरां भुक्त्वा वशुधां मण्डलिकत्वं च भुक्त्वा भरतवर्ष चक्रवर्तित्वेऽतुलशब्दादींश्चानुभूयोपमन्ति मरणधर्मं अवितृप्ताः कामानामिति सम्बन्धः किंविधास्ते इत्याह-सुरनरपतिभिः सुरेश्वरनरेश्वरैः सत्कृताः-पूजिताः येते तथा, के इवानुभूयेत्याह-सुरवरा इव-देवप्रवरा इव, कत्र ? -देवलोके-स्वर्गे, तथा भरतस्य-भारतवर्षस्य सम्बन्धिनां नगानां-पर्वतानां नगराणां-करविरहितस्थानानां निगमानां-वणिग्जनप्रधानस्थानानां जनपदानां-देशानां पुरवराणां-राजधानीरूपाणां द्रोणमुखानां-जलस्थलपथयुक्तानां खेटानां-धूलीप्राकाराणां कर्बटानां-कुनगराणां मडम्बानां दूरस्थितसन्निवेशान्तराणां संवाहानां-रक्षार्थं धान्यादिसंवहनोचितदुर्गविशेषरूपाणां पत्तनानां च-जलपथस्थलपथयोरेकतरयुक्तानां सहैमण्डिता या सा तथा तां, स्तिमितमेदिनीकां-निर्भयत्वेन स्थिरविश्वम्भराश्रितजनांएकमेवछत्रंयत्रएकराजत्वात्सा एकछत्रा तांससागरांतां भुक्त्वा-पालयित्वावसुधां-पृथ्वी भरतादिरूपां माण्डलिकत्वे, एतच पदद्वयमुत्तरत्र ‘हिमवन्त सागरंतं धीरो भोत्तूणंभरहवास'मिति समस्तभरतक्षेत्रभोक्तृत्वापेक्षया भणनादवसीयते, नरसिंहाः शूरत्वात् नरपतयः तत्सावमित्वात् नरेन्द्राः तेषां मध्ये ईश्वरत्वात् नरवृषभा गुणैः प्रदानत्वात्मरुद्वषभकल्पाः-देवनाथभूताः मरुजवृषभकल्पावा-मरुदेशोत्पन्नगवयभूता अङ्गीकृतकार्यभारनिर्वाहकत्वात् अभ्यधिकं अत्यर्थं राजतेजोलक्ष्म्या दीप्यमानाः सौम्या-अदारुणा नीरुजा वा राजवंशतिलकाः-तन्मण्डनभूताः, तथा रविशश्यादीनि वरपुरुशलक्षणानि येधारयन्ति ते तथा, तत्र रविः शशी शङ्खो वरचक्रं स्वस्तिकं पताका यवो मत्स्यश्च प्रतीताः कूर्मकः-कच्छपः रथवरः-प्रतीतः भगो-योनिः भवनं-- Page #77 -------------------------------------------------------------------------- ________________ ४३० प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ भवनपतिदेवावासो विमानं-वैमानिकनिवासः तुरहगस्तोरणं गोपुरं च प्रसिद्धानि मणिःचन्द्रकान्तादिरत्नं-कर्केतनादि नन्द्यावर्तो-नवकोणः स्वस्तिकविशेषः मुशवलं लागलंच प्रसिद्ध सुरचितः-सुष्टुकृतःसुरतिदोवा-सुखकरोयोवरः कल्पवृक्षः-कल्पद्रुमः स तथा मृगपतिः-सिंहो भद्रासनं-सिंहासनं सुरूची रूढिगम्या आभरणविशेष इति केचित् स्तूपः-प्रतीतः वरमुकुटंप्रवरशेखरः 'सरिय'तिमुक्तावली कुण्डलं कर्णाभरणं कुञ्जरोवरवृषभश्च प्रतीतौ द्वीपो-जलभृतो भूदेशो मन्दरो-मेरुः मन्दिरंवागृहं गरुडः-सुपर्णः ध्वजः-केतुः इन्द्रकेतुःइन्द्रयष्टिः दर्पणआदर्सः अष्टापदं-धूतफलकं कैलाशः पर्वतविशेषो वाचापंच-धनुः बाणो-मार्गणः नश्रत्रं मेघश्च प्रतीतौ मेखला-काञ्ची वीणा-प्रतीता युगं-यूपः छत्रं-प्रतीतं दाम--माला दामिनी--लोकरूढिगम्या __-कमण्डलुः-कुण्डिका कमलंघण्टाचप्रतीतेवरपोतो-बोधित्यः शूची-प्रतीता सागरःसमुद्रः कुमुदाकर:-कुमुदखण्ड: मकरो-जलचरविशेषः हारः-प्रतीतः 'गागर'त्ति स्त्रीपरिधानविशेषः नूपुरं--पादाभरणं नगः-पर्वतो नगरंप्रतीतं वैरं-वज्रं किन्नरो-वाद्यविशेषो देवविशेषो वामयूरवरराजहंससारसचकोरचक्रवाकमिथुनानि प्रसिद्धानिचामरं-प्रकीर्णकं खेटकं-फवलकं पव्वीसकं विपञ्ची वाद्यविशेषौ वरतालवृन्तं-व्यञ्जनविशेषः श्रीकीभिषेको-- लक्ष्म्यभिषेचनं मेदिनी-पृथ्वी खगः-असिअडशश्च-सृणिविमलकलशो भृङ्गराश्च भाजनविशेषः वर्द्वमानकं-शरावं पुरुषारूढः पुरुषो वा एतेषां द्वन्द्वः तत एतानि प्रशस्तानि--माङ्गल्यानि उत्तमानि-प्रधानानि विभक्तानि च-विविक्तानि यानि वरपुरुषाणां लक्षणानि तानि धारयन्ति येते तथा, तथा द्वात्रिंशता राजवराणांसहनैरनुयातः-अनुगतोमार्गोयेषांतेतथा, चतुःषष्टिःसहस्राणि यासांतास्तथाताश्चताःप्रवरयुवतयश्च-तरुण्यइति समासःतासांनयनकान्ताः-लोचनाभिरामाः परिणयनभर्तारो वा रक्ता लोहिता आभा-प्रभा येषां ते रक्ताभाः ‘पउमपम्ह'त्ति पद्मगर्भाः कोरण्टकदाम-कोरण्टकाभिधानपुष्पम्नक्चम्पकः-कुसुमविशेषः सुतप्तवरकनकस्य योनिकषोरेखा स तथा तत एतेषामिव वर्णो येषां ते तथा, सुजातानि-सुनिष्पन्नानि सर्वाण्यङ्गानि-अवयवा यत्र तदेवंविधं सुन्दरमशू-शरीरं येषां ते तथा महार्धाणि महामूल्यानि वरपत्तनोगतानि-प्रवरक्षेत्रविशेषोत्पन्नानि विचित्ररागाणिविविधरागरञ्जितानि एणी-हरिणीप्रेणीच-तद्विशेष एव तन्त्रर्मनिर्मितानि यानि वस्त्राणि तानि एणीप्रेणीनिर्मितानि उच्यन्ते, श्रूयन्ते च निषीथे 'कालमृगाणि नीलमृगाणि चे'त्यादिभिवचनैर्मृगचर्मवस्त्राणीति, तथा दुकूलानीतिदुकूलो-वृक्षविशेषस्तस्य वल्कंगृहीत्वा उदूखले जलेन सह कुट्टयित्वाबुसीकृत्य सूत्रीकृत्य चवूयन्तेयानितानिदुकूलानिवरचीनानीति-दुकूलवृक्षवल्कस्यैव यानि अभ्यन्तरहीरैर्निष्पाद्यन्ते सूक्ष्मतराणि च भवति तानि चीनदेशोत्पन्नानि वा चीनान्युच्यन्ते, पट्टसूत्रमयानि-पट्टानि कौशेयकानि-कौशेयककारोद्भवानिवस्त्राणि श्रोणीसूत्रकं-कटीसूत्रकं एभिर्विभूषितान्यङ्गानि येषां ते तथा, वाचनान्तरे निर्मितस्थाने क्षोमिक इति पठ्यते, तत्र क्षौमिकाणि-कासिकानि वृक्षेभ्यो निर्गतानीत्यन्ये अतसीमयानीत्यपरे, तथा वरसुरभिगन्धाः-प्रधानमनोज्ञपुटपाकलक्षणा गन्धाः तथा वरचूर्णरूपावासास्ताडिता इत्यर्थः वरकुसुमानि च प्रतीतानि तेषां भरितानि-भृतानि शिरांसि-मस्तकानि येषां ते तथा, कल्पितानि-ईप्सितानि छेकाचार्येण- निपुणशिल्पिना सुकृतानि-सुष्टु विहितानि रतिदानि-- Page #78 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं ४, ४३१ सुखकारीणि माला- आभरणविशेषः कटकानि - कङ्कणानि पाठान्तरेण कुण्डलानि - प्रतीतानि अङ्गदानि - बाह्वाभरणविशेषाः तुटिका- बाहुरक्षिकाः प्रवरभूषणानिच- मुकुटादीनि मालादीन्येव वा प्रवरभूषणानि पिनद्धानि - बद्धानि देहे येषां ते तथा, एकावली - विचित्रमणिका एकसरिका कण्ठे-गले सुरचिता वक्षसि-हृदये येषां ते तथा, प्रलम्बो - १ दीर्घः प्रलम्बमानो - लम्बमानः सुकृतः - सुरचितः पटशाटकः- उत्तरीयं उपरिकायवस्त्रं यैस्ते तथा मुद्रिकाभिः - अङ्गुलीयकैः पिङ्गलाः- पिङ्गः अङ्गुल्यो येषां ते तथा, ततः कर्म्मधारयः, उज्ज्वलं नेध्यं-वेषो रचितं रतिदं वा 'चिल्लगं 'ति लीनं दीप्यमानं वा विराजमानं - शोभमानं येषां तेन वा विराजमाना ये ते तथा, तेजसा दिवाकर इव दीप्ता इति प्रतीतं, शारदं- शरत्कालीनं यत् नवं- उत्पद्यमानावस्थं न तु विरामावस्थं स्तनितं - मेघगर्जितं तद्वन्मधुरो गम्भीरः स्निग्धश्च घोषो येषां ते तथा, वाचनान्तरे 'सागरनवे' त्यादि दृश्यते, उत्पन्नसमस्तरन्ताश्च ते चक्ररत्नाप्रधानाश्चेति विग्रहः, रत्नानि च तेषां चतुर्द्दश, तद्यथा ॥ १ ॥ “ सेनाचइ १ गाहावइ २ पुरोहिय ३ तुरग ४ वड्ढइ ५ गय ६ इत्थी ७ । चक्क ८ छत्तं ९ चम्म १० मणि ११ कागणि १२ खग्ग १३ दंडो य १४ ॥ - नवनिधिपतयः, निधयश्चैवम्, - 119 11 "नेसप्यं १ पंडु २ पिंगलय ३ सव्वरयणे ४ तहा महापउमे ५ । काले य ६ महाकाले ७ माणवग महानिही ८ संखे ९ ।। " समृद्धकोशा इति प्रतीतं चत्वारोऽन्ता - भूविभागाः पूर्वसमुद्रादिरूपा येषां ते तथा ते एव चातुरन्ताः तथा चतुर्भिरंशैः - हस्त्यश्वरथपदातिलक्षणैरुपेताश्चातुर्यस्ताभिः सेनाभिः समनुयायमानमार्गाः समनुगम्यमानपथाः, एतदेव दर्शयति - तुरगपतय इत्यादि, विपुलकुलाश्च ते विश्रुतयशसश्च प्रतीतख्यातय इति विग्रहः, शारदशशी यः सकलः -- पूर्णस्तद्वत्सौम्यं वदनं येषां ते तथा, शूराः - शौनण्डरैलोक्यनिर्गतप्रभावाश्च ते लब्धशब्दाश्च-प्राप्तख्यतय इति विग्रहः, समस्त भरताधिपा नरेन्द्रा इति प्रतीतं, सह शैलैः - पर्वतैः वनैः - नगरविप्रकृष्टैः काननैश्चनगरासनैर्यत्तत्तथा हिमवत्सागरान्तं धीरा भुक्त्वा भरतवर्ष जितशत्रवः प्रवरराजसिंहाः पूर्वकृततपःप्रभावा इति प्रतीतं, निर्विष्टं - परिभुक्तं सञ्चितं - पोषितं सुखं यैस्ते तथा, अनेकवरर्षशतायुष्मन्तः भार्याभिश्च जनपदप्रधानाभिर्लाल्यमानाः- विलास्यमानाः अतुला- निरुपमा ये शब्दास्पर्शसरूपगन्धास्ते तथा तांश्चानुभूय, तेऽपि आसतामपरे, उपनमन्ति प्राप्नुवन्ति मरणधर्ममृत्युलक्षणं जीवपर्यायं अवितृप्ताः - अतृप्ताः कामानां - अब्रह्माङ्गानाम् । मू. (१९ - वर्तते) भुज्जो भुज्जो बलदेववासुदेवा य पवरपुरिसा महाबलपरक्कमा महाधवियट्टका महासत्तसागरा दुद्धरा धणुद्धरा नरवसभा रामकेसवा भायरो सपरिसा वसुदेवसमुद्दविजय- मादियदसाराणं पज्जुनपतिवसंबअनिरुद्धनिसहउम्मुयसारणगयसुमुहदुम्मुहादीण जायवाणं अद्धद्वाणवि कुमारकोडीणं हिययदयिया देवीए रोहिणीए देवीए देवकीए य आनंदहिययभावनंदनकरा सोलसरायवरसहस्साणुजातमग्गा सोलसदेवीसहस्सवरणयणहिययदइया नानामणिकणगरयणमोत्तियपवालधणधन्नसंचयरिद्धिसमिद्धकोसा हयगयरहसह रससामीगामागरनगरखेडकब्बडमडंबदोणमुहपट्टण समसंबाहसहस्सथिमियणिब्बुयपमुदितज Page #79 -------------------------------------------------------------------------- ________________ ४३२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ नविहिहसासनिफज्जमाणमेइणिसरसरियतलागसेलकाननआरामुजजाणमणाभिरामपरिमंडियस्सदाहिणडवेयष्टगिरिविभत्तस्स लवणजलहिपरिगयस्सछब्विहकालगुणकामजुत्तस्स अद्धभरहस्ससामिका धीरकित्तिपुरिसाओहबला अइबला अनिहया अपराजियसत्तुमद्दणरिपुसहस्समाणमहणासाणुक्कोसा अमच्छरी अचवला अचंडा मितमंजुलपलावा हसियगंभीरमहरभणिया अब्भुवगयवच्छला सरण्णालखणवंजणगुणोववेया माणुम्माणपमाणपडिपुनसुजायसव्वंगसुंदरंगा ससिसोमागार-कंतपियदसणा अमरिसणा पयंडडंडप्पयारगंभीरदरिसणिज्जा तालद्धउब्बिद्धगहलकेऊ बलवगगजंतदरितदप्पितमुड़ियचाणूरमूरगा रिहवसभघातिणो केसरिमुहविष्फाडगा दरितना-गदप्पमहणा जमलज्जुणभंजगामहासउणिपूतणारिवूकंसमउडमोडगाजरासिंघमाणमहणा तेहि य अविरलसमसहियचंडमंडलसमप्पभेहिं सूरमिरीयकवयं विणिम्मुयंतेहिं सपतिदंडेहिं आयवत्तेहिं धरिजंतेहिं विरायंता ताहि य पवरगिरिकुहरविहरणसमुट्टियाहिं निरुवहयचमरपच्छिमसरीरसंजाताहिं अमइलसियकमलविमुकुलुञ्जलितरयतगिरिसिहरविमलससिकिरणसरिसकलहोयनम्मलाहिं पवणाहयचवलचलियसललियपणनियवीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं माणससरपसरपरिचियावासविसदवेसाहि कणगरिरिसिहरसंसिताहिं उवाउप्पातचवलजयिणसिग्धवेगाहिं हंसवधूयाहिं चेव कलिया नाणामणिकणगमहरिहतवणिजुञ्जलविचित्तडंडाहिं सललियाहिं नरवतिसिरिसमुदयप्पगासणकरीहिं वरपट्टणुग्गयाहिं समिद्धरायकुलसेवियाहिं कालागुरुपवरकुंदुरुक्कतुरुक्कधूववसवासविसदगंधुझ्याभिरामाहिं चिल्लिकाहिं उभयोपासंपि चामराहिं उक्खिप्पमाणाहिं सुहसीतलवातवीतियंगा अजिता अजितरहा हलमुसलकणगपाणी संखचक्कगयसत्तिणदगधरा पवरुज्जलसुकतविमलकोथूभतिरीडधारी कुंडलउज्जीवियाणणा पुंडरीयणयणा एगावलीकंठरतियवच्छा सिरिवच्छसुलंछणा वरजसासव्वोउयसुरभिकुसुमसुरइयपलंबसोहंतवियसंतचित्तवणमालरतियवच्छा अट्टसयविभतलक्खणपसत्थसुंदरविरायंगमंगा मत्तगयवरिंदललियविक्कमविलसियगती कडिसुत्तगनीलपीतकोसिञ्जवाससा परवदित्ततेया सारयनवथणियमहुरगंभीरनिद्धघोसा नरसीहा सीहविक्कमगईअस्थमियपवररायसीहा सोमा बारवइपुत्रचंदा पुव्वकयतवप्पभावा निविट्ठसंचियसुहा अनेगवाससयमातुवंतो भज्जाहि य जणवयप्पहाणाहिं लालियंता अतुलसद्दफरिसरसरूवगंधे अनभवेत्ता तेवि उवणमंति मरणधम्म अवित्तता कामाणं ।। वृ. भूय इति निपातस्तथाऽर्थः बलदेववासुदेवाश्च उपनमन्ति मरणधर्म अवितृप्ताः कामानामिति सम्बन्धः, किम्भूतास्ते ? -प्रवरपुरुषा इति प्रतीतं, कथमेवं ते?, यतो महाबलपराक्रमाः' तत्र बलंशारीरः प्राणः पराक्रमस्तु-साधिताभिमतफलः पुरुषकारः,अतएव महाधनुर्विकर्षका इति प्रतीतं, महासत्त्वस्य-सत्साहसस्य सागराइवसागरा येते तथा दुर्द्धराः-प्रतिस्पर्द्धिनामनिवार्याः धनुर्धराः-प्रधानधानुष्किका नरवृषभाःनराणांप्रधानाः रामकेसवत्तिइह येष्विति शेषो दृश्यः ततश्च येषु बलदेववासुदेवेषु मध्येऽस्यामवपिण्यां नवमस्थानवर्तिनो बहुजनप्रतीतागुतभूतजनचरितौ 'अत्थमिया इत्यनेन तेविउवणमन्तिमरणधम्म'मित्यनेन च वक्ष्यमाणपदेन योगः कार्यः, प्रथमाद्विवचनान्तता च सर्वपदानां व्याख्येया 'बारवइपुण्णचंदा' इति पदं यावत्, Page #80 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-४, ४३३ अथवा बलदेवादीनेव नामान्तरेणाह- 'रामकेसव'त्ति नामान्तरेण रामकेशवाः, अथ कीशास्ते इत्याह-भ्रातरौ द्वन्द्वापेक्षया सपरिषदः-सपरिवाराः तथा वसुदेवसमुद्रविजयौआदी येषांतेवसुदेवसमुद्रविजयादिकास्तेच तेदशाश्चेिति समासस्तेषां हृदयदयिता इति योगः, एषांच समुद्रविजय आद्यो वसुदेवश्च दशमः, आह च ॥१॥ "समुद्रविजयोऽक्षोभ्यः, स्तिमितः सागरस्तथा। हिमवानचलश्चैव, धरणः पूरणस्तथा ॥' अभिचन्द्रश्च नवमो, वसुदेवश्च वीर्यवान् ।।" इति, तथा प्रद्युम्नप्रतिवशम्बानिरुद्धनिषघौल्मुककसारणगजसुमुखदुर्मुखादीनां यदोरपत्यानां अध्युष्टानामपि-अर्द्धाधिकतिसृणामपि कुमारकोटीनां हृदयदयिता-वल्लभाः, इदं चान्तिमबलदेवाद्याश्रितमपि विशेषणं समुदायविशेषणतया अवसेयं, तथा 'राजताः सौवर्णाश्च कुलपर्वता भवन्ती'त्यत्र सौवर्णा इति मेरुविशेषणमपि पर्वतानां, एवमुत्तरत्रापीति, तथा देव्या रोहिण्या-राममातुर्देव्या देवक्याश्च-कृष्णमातुःआनन्दलक्षणो यो हृदयभावस्तस्य नन्दनकरावृद्धिकरा ये ते तथा, षोडशराजवरसहानुयातमार्गाः, षोडशानां देवीसहस्राणां वरनयनानां हदयदयिता-वल्लभायेते तथा, इदंचविशेषणं वासुदेवापेक्षमेव, तथा नानामणिकनकरत्नमौक्तिप्रवालधनधान्यानां ये सञ्चयास्तल्लक्षणा या ऋद्धिः-लक्ष्मीस्तया समृद्धो-वृद्धिमुपगतः कोशःभाण्डागारंयेषांतेतथा, तत्रमणयः-चन्द्रकान्ताद्याः रत्नानि कर्केतानादीनिप्रवालानि-विद्रुमाणि धनं-गणिमादि चतुर्विधमिति, तथा हयगजरथसहस्वामिन इति प्रतीतं, ग्रामाकरनगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसंवाहानां व्याख्यातरूपाणां सहस्राणि यत्र भरताद्धे स्तिमितनिवृत्तप्रमुदितजनाः-स्थिरस्वस्थप्रमोदवल्लोका विविधशस्यैः-नानाविधधान्यैर्निष्पद्यमाना-जायमाना मेदिनीच भूमिर्यत्र सरोभिः-जलाशयविशेषैः सरिद्भिश्च-नदीभिः तडागैः-प्रतीतैः शैलैः-गिरिभिः काननैः-सामान्यवृक्षोपेतनगरासन्नवनविशेषैः आरामैःदम्पतिरतिस्थान लतागृहोपेतवनविशेषैः उद्यानैश्चपुष्पादिमवृक्षसङ्कुलबहुजनभोग्यवनविशेषैः मनोऽभिरामैः परिमण्डितंच यद्मरतार्द्ध तत्तथा तस्य, तथा दक्षिणार्द्धच तद्विजयाईगिरिविभक्तं चेति विग्रहस्तस्य, तथा लवणजलेन-लवणसमुद्रेण परिगतं-वेष्टितं देशतो यत्तत्तथा तस्य, तथा षड्विधस्य कालस्य ऋतुषट्कपस्य ये गुणाः-कार्याणि तैः क्रमेण-परिपाट्या युक्तं--सङ्गतं यत्तत्तथा तस्य, कस्येत्याह-अर्द्धभरतस्य-भरतार्द्धस्य, किं? -स्वामिका-नाथाः,तथा धीराणां सतां या कीर्तिस्तप्रधाना : पुरुषा धीरकीर्तिपुरुषाः ओधेन-प्रवलाहेणाविच्छिन्नं बलं-प्राणो येषांतेतथा, पुरुषान्तरबलान्यतिक्रान्ताअतिबलाः, ननिहताअनिहताअपराजितान्-अपरिभूतान् शत्रूनुमर्दयन्तियेतेतथा, अतएव रिपुसहमानमथनाइतिव्यक्तं, सानुक्रोशाः-सदयाअमत्सरिणः.. परगुणग्राहिणः अचपलाः-कायिकादिचापल्यरहिताः अचण्डाः-कारणविकलकोपविकलाःमितः -परिमितो मञ्जलो-मधुरः प्रलापो-जल्पो येषां ते तथा, हसितं गम्भीरमनट्टहासं मधुरं च भणितं येषां ते तथा, पाठान्तरेण मधुरपरिपूर्णसत्यवचनाः, अभ्युपगतवत्सला इति प्रतीतं, 'सरण्ण'त्ति शरणदायकत्वात् शरण्याः, तथा लक्षण-पुरुषलक्षणशास्त्राभिहितं यथा ॥१॥ “अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । 7 [28] Page #81 -------------------------------------------------------------------------- ________________ ४३४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥" इत्यादि, मानोन्मानादिकं वक्ष्यमाणं व्यञ्जनं-तिलकमषादि तयोर्यो गुणः-प्रशस्तत्वं तेनोपेता येते तथा, लक्षणव्यञ्जनस्वरूपमिदं॥१॥ "मानम्मानपमाणादि लक्खणं वंजणं तुमसमाई। सहजं च लक्खणं वंजणं तु पच्छा समुप्पण्णं ।।" तथा मानोन्मानप्रमाणैः प्रतिपूर्णानमि सुजातानि सर्वाण्यङ्गानि-अवयवा यत्र तदेवंविधं सुन्दरमङ्ग-शरीरं येषां ते तथा, तत्र मानं-जलद्रोणप्रमाणता, सा चैवं-जलभृतकुण्डे प्रभातव्ये पुरुषे उपवेशिते यजलंततो निर्गच्छति तद्यदि द्रोणप्रमाणं भवति तदा सपुरुषोमनोपपन्न इत्युच्यते, उन्मानंतु तुलारोपितस्यार्द्धभारप्रमाणता, प्रमाणपुनरात्माङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्रयता, उक्तंच॥१॥ “जलदोण १ अद्धभारं २ समुहाई समूसिओ व जो नव उ । माणुम्माणमाणं तिविहं खलु लक्खणं एयं ।।" त्ति, मुखस्य द्वादशाङ्गलायमत्वातनवभिर्मुखैरष्टोत्तरमङ्गुलशतं भवतीति,शशिवत्सौम्य आकारः कान्तं-कमनीयं प्रियं-प्रेमावहंदर्शनं येषांतेतथा 'अमरिसण'त्ति अमर्षणा अपराधा-सहिष्णवः अमसृणावा-कार्येष्वनलसाःप्रचण्डःप्रकाण्डोवादुःसाध्यसाधकत्वाद्दण्डप्रचार:-सैन्यविचरणं दण्डप्रकारो वा-आज्ञाविशेषो येषां ते तथा गम्भीराःअलक्ष्यमाणान्तवृत्तित्वेन दृश्यन्ते ये ते गम्भीरदर्शनीयाः, ततः कर्मधारयः, तालो-वृक्षविशेषोध्वजः-केतुर्येषांतेतता उद्विद्धः-उच्छ्रितः गरुडः केतुर्येषांतेतथा ततो द्वन्द्वस्तस्ते क्रमेण रामकेशवाः 'बलवग'त्ति बलवन्तं गर्जन्तं-कोऽस्माकं प्रतिमलल्ल? इत्येवंशब्दायमानं दप्तानामपि मध्ये दर्पित-सातदर्प मौष्टिक-मौष्टिकाभिधानं मल्लं चाणूरं-जाणूराभिधानं मल्लमेव कंसराजसम्बन्धिनं मूरयन्ति-चूर्णयन्ति ये ते तथा, तत्र किल मल्लयुद्धे कृष्णवधार्थं कसेनारब्धे बलदेवेन मुशष्टिकमल्लो वासुदेवेन चाणूरमल्लो मारित इति, एवमन्यान्यपीतः कानिचिद्विशेषणानि अन्तिमी बलदेववासुदेववाश्रित्याधीतानि, रिष्ठवृषभघातिनः-कंसराजसत्करिष्ठाभिधानदप्तदुष्टमहावृषभमारकाः केसरिमुखविस्फाटकाः इदंचविशेषणं प्रथमवासुदेवमाश्रित्याधीतं, सहि किल त्रिपृष्ठाभिधानजनपदोपद्रवकारिणंविषमगिरिगुहावासिनं महाकेसरिणं उत्तराधरोष्ठग्रहणेन विदारयामासेति, इदं च विशेषणं द्वितीयव्याख्यायामेव घटते, प्रथमव्याखयानपक्षे पुनरेवं पाठः, केसिमुहविष्फडग'त्ति तत्र केश्यभिधानः कसकसत्को दुष्टोऽश्वस्तन्मुखं च कृष्णः कूपरप्रक्षेपेण विदारितवानिति, प्तनागदप्मथना इदं च कृष्णामाश्रित्याधीतं, स हि किल यमुनाड्दवासिनं घोरविषं महानागं पद्मग्रहणार्थं ह्रदेऽवतीर्यं निर्मथितवान्, यमलार्जुनभन्नका इदमपि तमेवाश्रित्याधीतं, स हि पित-वैरिणौ विद्याधरौ रथारूढस्य गच्छतो मारणार्थं पथि विकुर्वितयमलार्जुनवृक्षरूपौ सरथस्य मध्येन गच्छतचूर्णनप्रवृत्तौ हतवान्, महाशकुनिपूतनारिपवः इदमपि तथैव कृष्णपित-वैरिण्योर्महाशकुनिपूतनाभिधानयोर्विद्याधरयोषितोः विकुर्वितगन्त्रीरूपयोः गन्त्रीसमारोपितबालावस्थकृष्णयोः कृषणपक्षपातिदेवतया विनिपातितत्वात्, कंसमुकुटमोटका इदमपि तथैव, यतः कृष्णेन मल्लयुद्धे विनिपातितचाणूरमल्लेन Page #82 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययनं-४, कंसाभिधानो मथुराराजोऽमर्षादुद्गीर्णखगो युयुत्सुर्मुकुटदेशे गृहीत्वा सिंहासनात् भुवि समाकृष्य विनिपातितः, तथा जरासन्धमानमथनाःइदमपि तथैव, यतः कृष्णो राजगृहनगरनायकं जरासधाभिधानं नवमप्रतिवासुदेवं कंसामारणप्रकुपितं महासङ्ग्रामप्रवृत्तं विनिपातितवान्, तथा तेहि यत्ति तैश्चातिशयवद्भिरातपत्रैर्विराजमानाइतिसम्बन्धः, अविरलानिधनशलाकाक्त्तवेन समानि तुल्यशलाकतया सहितानि संहितानि अनिम्नानि उन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभाणि च शशधरबिम्बवत् प्रभान्ति-वृत्ततया शोभन्ते यानि तानि तथा तैः, सूरमरीचयः--आदित्यकिरणाः त इव ये मरीचयः ते आदित्यमरीचयः तेषां कवचमिव कवचं-परिकरः परितो भावात् तं विनिर्मुञ्चभिः विकिरद्भिः, पाठान्तरे शुचिभिर्मरीचिकवचं विनिर्मुश्चद्मिः, वाचनान्तरे पुनवरातपत्रवर्णक एवं दृश्यते-'अब्भपडलपिंगलुञ्जलेहिं' अभ्रपटलानीवाभ्रपटलानि बृहच्छायाहेतुत्वात् पिङ्गलानि च-कपिशानि सौवर्णशलाकामयत्वादुज्ज्वलानि च-निर्मलानि यानि तानि तथा तैः ‘अविरलसमसहियचंदमंडलसमप्पहेहिं मंगलसयभत्तिच्छेयचित्तियखिंखिणिमणिहेमजालविरइयपरिगयपेरंतकणयघंटियपयलियखिणिखिणितसुमहुरसुइसुहसद्दालसोहिएहि मङ्गलाभिः-मङ्गल्याभिःशतभक्तिभिः-शतसङ्खयविच्छत्तिभिःछेकेन-निपुणशिल्पिना चित्रितानियानि तानि तथा किङ्किणीभिः क्षुद्रघण्टिकाभिः मणिहेमजालेन च-रत्नकनकजालकेन विरचितेन विशिष्टरतिदेन वापरिगतानि-समन्ताद्वेष्टितानि यानि तानि तथा पर्यन्तेषु-प्रान्तेषु कनकघण्टिकाभिः प्रचलिताभिः-कम्पमानाभिः खिणिखिणायमानाभिः सुमधुरः श्रुतिसुखश्चयः शब्दस्तद्वतीभिश्चयानिशोभितानितानि तथा, ततः पदत्रयस्य कर्मधारयः, ततस्तैः, 'सपयरगमुत्तदामलम्बन्तभूसणेहिं' सप्रतरकाणि-आभरणविशेषयुक्तानि यानि मुक्तादामानि मुक्ताफलमालाः लम्बनानि-प्रलम्बमानानि तानि भूषणानि येषां तानि तथा तैः 'नरिंदवामप्पमाणरुंदपरिमंडलेहिं नरेन्द्राणां तेषामेव राज्ञांवामप्रमाणन-प्रसारितभुजयुगलमानेन रुद्राणि-विस्तीर्णानि परिमण्डलानिच-वृत्तानि यानि तानि तथा तैः ‘सीयायववाय-वरिसविसदोसणासएहिं शीतातपवातवर्षविषदोषाणांनाशकैः ‘तमरयमलबहुलपडलघाड-णपहाकरेहिं' तमः-अन्धकारंरजो-रेणुर्मलः-प्रतीतः एतेषां बहुलं-धनं यत्पटलं-वृन्दंतस्य घ्राडनी-नाशनी या प्रभा–कान्तिस्तत्कराणि तत्कारीणि यानि तानि तथा तैः ‘मुद्धसुहसिवच्छा- यसमणुबद्धेहिं; मूर्धसुखा-शिरःसुखकरी शिवा-निरुपद्रवायाछाया-आतपवारणलक्षणा तया समनबद्धानिअनवच्छिन्नानि यानि तानि तथातैः वेरुलियदंडसज्जिएहि वैडूर्यमयदण्डेषुसञ्जितानि वितानितानि यानितानि तथा तैः 'वयरामवयस्थिणिउणजोइयअडसहस्सवरकंचण-सलागनिम्मिएहि वज्रमय्याँ वस्तौ--शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिता-निवेशिताः ‘अट्ठसहस्स'त्ति अष्टोत्तरसहसङ्ख्यायाः काञ्चनशलाकास्ताभि-निर्मितानि-घटितानि यानि तानि तथा तैः, 'सुविमलरययसुटुच्छइएहिं' सुष्टु विमलेन रजतेन-रौप्येण सुष्टु छदितानि-छदितानि यानि तानि तथा तैः 'निउणोवियमिसिमिसिंतमणिरयणसूरमंडलवितिम रकरनग्गयपडिहयपुणरविप-चोवयंतचंचलमरीइकवयं विणिम्मुयंतेहिं' निपुणैः-कुशलैः शिल्पिभिर्निपुणं वा यथा भवत्येवं ओपितानि- परिकर्मितानि मिसिमिसायमानानि-चिकचिकायमानानि यानि मणयश रत्नानि Page #83 -------------------------------------------------------------------------- ________________ ४३६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ च तेषां सम्बन्धि यत् मरीचिकवचमिति सम्बन्धः, किम्भूतं ? - सूरमण्डलस्य - आदित्यमण्डलस्य वितिमिरा - विहतान्धकारा ये कराः - किरणा निर्गता-अवपतिताः ते प्रतिहताः - प्रतिस्खलिताः सन्तः प्रत्यवपतन्तः- प्रतिनिवर्त्तमाना यतः तत्तथा तच्च तच्चञ्चलमरीचिकवचं चेति समासः तद् विनिर्मुञ्चद्मिरित्यधिकृतवाचनातोऽर्गलं, सप्रतिदण्डैरिति गुरुत्वादेकदण्डेन धारयितुमशक्यत्वेन प्रतिदण्ढोपेतैः आतपत्रैध्रियमाणैर्विराजमाना इति व्यक्तं, , तथा 'ताहि य'त्ति तैश्चातिशयवद्मिश्चमारैः कलिता इति सम्बन्धः किम्भूतैः ? - प्रवरहगिरेर्यत्कुहरं तत्र द्विहरणं - विचरणं गवामिति गम्यते तत्र समुद्ध तानि - उत्क्षिप्तानि कण्टकशाखिलगनभयात् यानि तानि तथा तैश्चामरैरिति प्रकृतं, सूत्रे तु चामरशब्दस्य स्त्रीलिङ्गत्वेन विवक्षितत्त्वात् स्त्रीलिङ्गनिर्देशः कृत इति, निरुपहतं- नीरोगं यच्चमरीणां - गोविशेषाणां पश्चिमशरीरं - देहपश्चाद्भागः तत्र सञ्जातानि यानि तानि तथा तैः 'अमइल' त्ति अमलिनं पाठान्तरेणाऽSमलितं- आमृदितं यत् सितकमलं पुण्डरीकं विमुकुलं च विकसितं उज्ज्वलितं च--दीप्तं यद्रजतगिरिशिखरं विमलाश्च ये शशिनः किरणास्तत्सध्शानि वर्णतो यानि तानि तथा, कलधौतवद्-रजतवन्निर्मलानि यानि तानि तथा, ततः कर्मधारयस्ततस्तैः, पवनाहतोवायुताडितः सन् चपलं यथा भवत्येवं चलितः सललितं प्रवृत्त इव सललितप्रवृत्तः वीचिभिः प्रसृतक्षीरोदकप्रवरसागरस्य य उत्पूगे- जलप्लवः स तथा तद्वचञ्चलानि यानि तानि तथा तैः, चामराण्येव हंसवधूभिः उपमयन्नाह-मानसाभिधानस्य सरसः प्रसरे - विस्तारे परिचितः - अभ्यस्त आवासो निवासो विशदश्चधवलो वेषो - नेपथ्यमाकारो यासां तास्तथा ताभिः, कनकगिरिशिखरसंश्रिताभिरिति व्यक्तं, अवपातोत्पातयोः - अधोगमनोध्वगमनयोः 'चवलजइण' त्ति चपलवस्त्वन्तरजयी शीघ्रो वेगो यासां तास्तथा ताभिर्हंसवधूभिरिव - हंसिकभिरिव कलिताः - युक्ता वासुदेवबलदेवा इति प्रक्रमः पुनरपि किम्भूतैः चामरैः ? -नानामणयः - चन्द्रकान्ताद्याः कनकं च-पीतवर्णं सुवर्णं महान् अर्हः - अर्धी यस्य तन्महार्हं तपनीयं - रक्तवर्णं सुवर्णं एतेषामुज्ज्वलविचित्रा दण्डा येषां तानि तथा तैः, - - - इह च हंसवधूनां विशदवेषताभणनेन कनकगिरिशिखरसंश्रितत्व भणनेनोत्पातनिपातभणनेन च मणिकनकदण्डाश्रितधवलचञ्चचामरोपमानतोक्तेति, सललितैः - लालित्ययुक्तैः नरपति श्रीसमुदयप्रकाशनकरैः, राजलक्ष्मीसमुदायो हि तैर्लक्ष्यते, वरपत्त नोद्गतैः, पत्तनविशेषनिर्मितं हि शिल्पिविशेषात् प्रधानं भवति, अथवा वरपत्तनाद् - वराच्छादनकोशकादुद्गतानि - निर्गतानि यानि तानि तथा तैः, - समृद्धराजकुलसेवितैः, असमृद्धराजकुलस्य तु तद्योग्यतापि न भवति, कालागुरुःकृष्णागुरुः प्रवरकुन्दरुक्कं- प्रधानचीडा तुरुक्कं-सिल्हकं एतल्लक्षणो यो धूपस्तद्वशेन यो वासोवासना तेन विशद :- स्पष्टो गन्धो - गुणविशेषः उद्भूत उद्भूतोऽभिरामो- रम्यो येषां तानि तथा तैः, 'चिल्लिकाहिं 'ति लीनैः दीप्यमानैर्वा 'उभयोपासंपि त्ति उभयोरपि पार्श्वयोः 'चामराहिं उक्खिप्पमाणाहिं' ति प्रकीर्णकैरुत्क्षिप्यमाणैरित्यर्थः, कलित इति प्रकृतं, तथा सुखशीलवातेन चामराणामेव वीजीतानि अङ्गानि येषां ते तथा, अजिता अजितरथा इति प्रतीतं, हलं मुशलं च प्रतीते, कणकाश्च- बाणाः पाणौ हस्ते येषां ते तथा, इदं च बलदेवापेक्षया विशेषणं, शङ्खः Page #84 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं ४, ४३७ पाञ्चजन्याभिधानः चक्रं-सुदर्सनं गदा च - कौमोदकी नामा शक्तिश्च - त्रिशूलविशेषः नन्दकश्चनन्दकाभिधानः खङ्गः एतान् धारयन्ति ये ते तथा, 7 इदं च विशेषणं वासुदेवाश्रयं प्रवरोज्ज्वलो -वरशुक्लः सुकृतः --सुरचितो विमलोनिर्मलः - कौस्तुभो - वक्षोमणिस्तिरीटं च- मुकुटं धारयन्ति ये ते तथा, कुण्डलोद्योतितानना इति व्यक्तं, पुण्डरीकं-सितपद्मं तद्वन्नयने येषां ते तथा, एकावली कण्ठे रचिता वक्षसि-हृदये येषां ते तथा, श्रीवत्सः प्रतीतः स एव शोभनं लाञ्छनं येषां ते तथा, वरयशस इति व्यक्तं, सर्वर्त्तुकैः सुरभिभिः कुसुमैः सुरचिता प्रलम्बा शोभमाना विकसन्ती चित्रा च वनमाला - मालाविशेषो रचितारतिदा वा वक्षसि येषां ते तथा, अष्टशतेन विभक्तलक्षणानां विविक्तस्वस्तिकादिचिह्नानां प्रशस्तानि सुन्दराणि विराजितानि च अङ्गोपाङ्गानि येषां ते तथा, मत्तस्य गजवराणामिन्द्रस्य-सर्वगजप्रधानस्य यो ललितो- विलासवान् विक्रमः - चङ्क्रमणं तद्वद्विलासिता - सञ्जाताविलासा गतिर्येषां ते तथा, 2 'कडीसुतग' त्ति कटीसूत्रप्रधानानि नीलानि पीतानि च कौशेयकानिवस्त्रविशेषरूपाणि वासांसि येषां ते तथा तत्र नीलकौशेया बलदेवाः पीतकौशेयाश्च वासुदेवा इति, प्रवरदीप्ततेजस इति व्यक्तं, शारदं यत्रवं स्तनितं - मेघगर्जितं तद्वन्मधुरो गम्भीरः स्निग्धो घोषो येशषां ते तथा, नरसिंहा इति प्रतीतं, सिंहस्येव विक्रमश्च गतिश्च येषां ते तथा, 'अत्थमिय'त्ति प्रथमव्याख्यापक्षे येषु बलदेवादिषु मध्ये अस्तमितौ अस्तं गतौ रामकेशवाविति प्रकृतं, किंविधौ ? प्रवरराजसिंही, द्वितीयव्याख्याने तु अस्तमिताः प्रवरराजसिंहा येभ्यस्तेऽस्तमितप्रवरराजसिंहाः, दीर्घत्वं च प्राकृतशैलीवशात्, सौम्या इति व्यक्तं, द्वारावती नगरी तस्या आनरकत्वेन पूर्णचन्द्रा इव पूर्णचन्द्रा ये ते तथा 'पुव्वकडतवप्पभावा निविट्ठसंचितसुहा' इत्यादि तु चक्रवर्त्तिवर्णनदवगन्तव्यं, यावद् 'अवितत्ता कामाणं' ति ॥ मू. (१९ - वर्तते) भुजो मंडलियनरवरेंदा सबला सअंतेउरा सपरिसा सपुरोहियामच्चदंडनायकसेणावतिमंतनीतिकुसला नानामणिरयणविपुलधणधन्नसंचयनिहीसमिद्धकोसा रज्जसिरिं विपुलमणुभवित्ता विक्कोसंता बलेण मत्ता तेवि उवणमंति मरणधम्मं अवित्तता कामाणं । भुजो उत्तरकुरुदेवकुरुवणविवरपादचारिणो नरगणा भोगुत्तमा भोगलक्खणधरा भगसस्सिरीया पसत्थसोमपडिपुण्णरुवदर सणिज्जा सुजातसव्वंगसुंदरंगा रतुप्पलपत्तकंतकरचरणकोमलतला सुपइट्टियकुम्मचारुचलणा अणुपुव्यसुसंहयंगुलीया उन्नयतणुतंबनिद्धनखा संठितसुसिलिट्ठगूढगोंफा एणीकुरुविंदवत्तवट्टाणुपुव्विजंघा समुग्गनिसग्गगूढजाणू वरवारणमत्ततुल्लविक्कमविलासितगती वरतुरगसुजायगुज्झदेसा आइन्नहयव्व निरुवलेवा पमुइवरतुरगसीहअतिरेगवट्टियकडी गंगावत्तदाहिणावत्ततरंगभंगुररविकिरणबोहियविकोसायंतयम्हगंभीरविगडनाभी साहतसोणंदमुसलदप्पणनिगरियवरकणगच्छरुसरिसवरवइरवलियमज्झा उज्जुगसमसहियजच्चतणुकसिणणिद्ध आदेज्जलडहसूमालमउयरोमराई झसविहगसुजातपीणकुच्छी झसोदरा पम्हविगडनाभा संनतपासा संगयपासा सुंदरपासा सुजातपासा मितमाइयपीरइयपासा अकरंडुयकणगरुयगनिम्मलसुजायनिरुवहयदेहधारी कणगसिलातलपसत्थसमतल उवइयविच्छिन्नपिहुलवच्छा जुयसंनिभपीणरइयपीवरपउट्ठसंठि- यसुलिगविसिट्ठल Page #85 -------------------------------------------------------------------------- ________________ ४३८ प्रम्नव्याकरणदशाङ्गसूत्रम् १/४/१९ सुनिचितघणधिरसुबद्धसंघी पुरवरफलिहवट्टियाभुया भुयईसरविपुलभोगआयाणफलिउच्छूढदीहबाहू रत्ततलोवतियमउयमंसलसुजायलक्खणपसत्थ अच्छिद्ददालपाणी पीवरसुजायकोमलवरंगुली तंबतलिणसुइरुइलनिद्धनक्खा - निद्धपाणिलेहा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा दिसासोवत्थियपाणिलेहा रविससिसंखवरचक्कदिसासोवत्थियविभत्तसुविरइयपाणिलेहा वरमहिसवराहसीहसद्दूलसिंह नागवरपडिपुनव्नविउलखंधा चउरंगुलसमुप्पमाणकंबुवरसरिसग्गीवा अवट्ठियसुविभत्तचित्तमंसू उवचियमंसलपसत्थसद्दूलविपुलहणुया ओयवियसिलप्पवालबिंबफलसंनिभाधरोट्ठा पंडुरससिसकलविमलसंखगोखीर फेणकुंददगरयमुणालियाधवलदंतसेढी अखंडता अफुडियता अविरलंदता सुणिद्धदंता सुजायदंता एगदंतसेढिव्ब अनेगदंता हुयवहनिद्धतघोयतत्ततवणिज्जरत्ततला तालुजीहा गरुलायतउज्जुतुंगनासा अवदालियपोंडरीयनयणा कोकासियधवलपत्तलच्छा आणामियचावरुइलकिण्हब्भराजिसंठियसंगयायसुजायभुमगा अल्लीणपमाणजुत्तसवणा सुसवणा पीणमंसल- कवोलदेसभागा अचिरुग्गयबालचंदसंठियमहानिडाला उडुवतिरिव पडिपुनसोमवयणा छत्तागारुत्तमंगदेसा घणनिचियसुबद्धलक्खणुन्नयकूडागारनिभपिंडियग्गसिरा हुयवहनिद्ध-तघोयतत्ततवणिज्जरत्तकेसंतकेसभूमी सामलीपोंडघणनिचियछोडियमउविसतपसत्यसुहुमलक्खणसुगंधिसुंदर भुयमोयगभिंगनीलकज्जलपहट्टभमरगणनिद्धनिगुरुबनिचियकुंचियपयाहिणावत्तमुद्धसिरय । सुजातसुविभत्तसंगयंगा लक्खणवंजणगुणोववेया पसत्थबत्तीसलक्खणधरा -हंसस्सरा कुंचस्सरा दुंदुभिस्सरा सीहस्सरा उज्ज (ओघ) सरा मेघसरा सुस्सरा सुसरनिग्घोसा वज्ररिसहनारायसंघयणा समचउरंससंठाणसंठिया छायाउज्जोवियंगमंगा पसत्थच्छवी निशतंका कंकग्गहणी कवोतपरिणामा सगुणिपोसपिट्टंतरोरुपरिणया पउमुप्पलसरिसगंधुस्साससुरभिवयणा अणुलोमवाउवेगा अवदायनिद्धकाला विग्गहियउन्नयकुच्छी अमयरफलाहारा तिगाउयसमूसिया तिपलिओवमहितीका तिन्निय पलिओवमाई परमाउं पालयित्ता तेवि उवणमंति मरणधम्मं अवितित्ता कामाणं । पमयावि य तेसिं होति सोम्मा सुजायसव्वंगसुंदरीओ पहाणमहिलागुणेहिं जुत्ता अतिकंतविसप्पमाणमउयसुकुमालकुम्मसंठियसिलिट्टचलणा -उज्जुमउयपीवरसुसाहतंगुलीओ अब्भुन्नतरतिततलिणतंबसुइनिद्धनखा रोमरहियवइसंठियअजहन्नापसत्थलक्खणअकोप्पजंघजुयला सुनिम्मितसुनिगूढाजाणूमंसलपसत्थसुबद्धसंधी कयलीखंभातिरेकसंठियनिव्वणसुकुमालमउय कोमल अविरलसमसहितसुजायवट्टपीवरनिरंतरोरूअट्ठावयवीइपट्ठसंठियपसत्थविच्छिन्नपिहुल सोणी वयणायामप्पमाणदुगुणियविसालमंसलसुबद्धजहणवरधारिणीओ वज्जबिराइयपसत्थलक्खणनिरोदरीओ तिवलिबलियतणुनमियमज्झियाओ उज्जयसमसहियजच्चतणुकसिणनिद्ध आदेज्जलडहसुकुमालमउय- सुविभत्तरोमरातीओ गंगावत्तगपदाहिणावत्ततरंगभंगरविकिरणतरुणबोधितआकोसायंतप उमगंभीरविगडनाभा अनुब्भडपसत्थसुजातपीणकुच्छी सन्नतपासा सुजातपासा संगतपासा मियमायियपीणरतितपासा अकरंडुयकणगरुयगनिम्मलसुजायनिरुवहयगायलट्ठी कंचणकलसपमाणसमसहियलट्ठचुचूय आमेलगजमलजुयलवट्टियपओहराओ भुयंगअनुपुव्वतणुयगोपुच्छवट्टस Page #86 -------------------------------------------------------------------------- ________________ द्वार-१,अध्ययनं-४, ४३९ मसहियनमियआदेजलडहबाहा तंबनहा मंसलग्नहत्था कोमलपीवरवरंगुलीया निद्धपाणिलेहा ससिसूरसंखचक्कवरसोस्थियविभत्तसुविरइयपाणिलेहा पीणुण्णयकक्खवस्थिप्पदेसपडिपुत्रगलकवोला चउरंगुलसुप्पमाणकंबुरवरसिसगीवा ____ मंसलसंठियपसत्थहणुया दालिमपुष्फप्पगासपीवरपलंबकुंचितवराधरा सुंदरोत्तरोहा दधिदगरयकुंदचंदव । संतिमउलअच्छिद्दविमलदसणा रतुप्पलपउमपत्तसुकुमालतालुजीहा कणवीरमुउलऽकुडिलऽब्भुन्नयउजुतुंगनासा सारदनवकमलकुमुतकुवलयदलनिगरसरिसलक्खणपसत्थअजिम्हकंतनयणा आनामियचावरुइलकिण्हब्भराइसंगयसुजायतणुकसिणनिद्धभुमगा अल्लीणपमाणजुत्तसवणा सुस्सवणा पीणमट्ठगंडलेहा -चउरंगुलविसालसमनिडाला कोमुदिरयणिकरविमलपडिपुत्रसोमवदणा छत्तुन्नयउत्तमंगाअकविलसुसिणिद्धदीहसिरया छत्तज्झयजूवथूभदामिणिकमंडलुकलसवाविसोत्थियपडागजवमच्छकुम्मरथवरमकरज्झयअंकथालअंकुसअट्टावयसुपइट्टअमर सिरियाभिसेयतोरणमेइणिउदधिवरपवरभवणगरिवरवरायंससललियगयउसभसीहचामर पसत्थबत्तीसलक्खणधरीओ हंससरित्थगतीओ कोइलमहुरगिराओ कंता सव्वस्स अणुमयाओ ववगयवलिपलितवंगदुव्वन्न वाधिदोहग्गसोयमुक्काओ उच्चत्तेणय नराण थोवूणमूसियाओ सिंग्गरागारचारुवेसाओ सुंदरथणजहणवयणकरचरणनयना लावन्नरुवजोव्वणगुणोववेया नंदनवनविवरचारिणीओ व्य अच्छराओ उत्तरकुरुमाणुसच्छराओ अच्छेरगपेच्छणिजियाओ तिन्नि य पलिओवमाइं परमाउं पालयित्ता ताओऽवि उवणमंति मरणधम्म अवितित्ता कामाणं ।। वृ. 'भुञ्जो'त्ति भूयस्तथा इत्यर्थः, माण्डलिका नरेन्द्राः-मण्डलाधिपतयः सबलाः सान्तःपुराः सपरिषद इतिव्यक्तं, सह पुरोहितेन शान्तिकर्मकारिणा अमात्यैः-राज्यचिन्तकैः दण्डनायकैःप्रतिनियतकटकनायकैः सेनापतिभिः सकलानीकनायकैर्ये ते तथा ते च ते-मन्त्र मन्त्रणे नीतौ च-सामादिकायां कुशलाश्चेति समासः, नानाप्रकारैर्मणिरत्नानां विपुलधनधान्यानां च सञ्चयैर्निधिभिश्च समृद्धः-परिपूर्णः कोशो येषां ते तथा राजश्रियं विपुलामनुभूय विक्रोशन्तःपरानाकोशन्तः विगतकोशान्ता वा बलेन मत्ता इति व्यक्तं तेऽपि च एवंविधा अपि उपनमन्ति मरणधर्मामवितृप्ताः कामानामिति । __'भुञ्जो'त्ति तथा उत्तरकुरुदेवकुरूणां यानि वनविवराणि तेषु पादैः-वाहनाभावाचरणैर्विचरन्ति येते तता नरगणाः-नृसमूहाः भोगैरुत्तमाः भोगोत्तमः भोगसूचकानि लक्षणानिस्वस्तिकादीनि धारयन्तीति बोगलक्षणधराःभोगैः सश्रीकाः-सशोभाः भोगसश्रीकाः, प्रशस्तं सौम्यं प्रतिपूर्ण रूपं-आकृतिर्येषां तेऽत एव दर्शनीयाश्च-दर्शनाश्चि ये ते तथा, सुजातसवर्वाङ्गसुन्दराङ्ग इतिपूर्ववत्, रक्तोत्पलपत्रवत् कान्तानि करचरणानांकोमलानिचतलानि-अधोभागा येषां ते तथा, सुप्रतिष्टिताः-सत्प्रतिष्ठावन्तः कूर्मवत्-कच्छपवचारवश्चरणा येषां ते तथा, अनुपूर्वेण-परिपाट्या वर्द्धमानाहीयमाना वाइतिगम्यतेसुसंहता-अविरला अमुल्यः-पादाग्रावयवा येषां ते तथा, वाचनान्तरे आनुपूव्यासुजातपीवराजुलीकाः प्रतीतं च, उन्नताः-तुङ्गाः तनवः-प्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्तिमन्तो नखा येषां तेतथा, संस्थितौ Page #87 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ संस्थानविशेषवन्ती सुश्लिष्टौ - सुघटनौ गूढी - मांसालत्वादनुपलक्ष्यौ गुल्फौ घुण्टको येषां ते तथा, एणी - हरिणी तस्याश्चेह जङ्घा ग्राह्या कुरुविन्दः तृणविशेषः वृत्तं च- सूत्रावलनकं एतानीव वृत्ते - वर्तुले आनुपूव्येर्ण स्थूलस्थूले चेति गम्यं जये - प्रसृते येषां ते तथा, अथवा एण्यः-स्नायवः कुरुविन्दाः - कुटलिकास्तत्त्वग्वत् वृत्ता आनुपूव्येण जङ्घा येषां ते तथा, 'समुग्ग' त्ति समुद्गकतत्पिधानयोः सन्धिः तद्गन्निसर्गगूढौस्वभावतोमांसलत्वादनुन्नते जानुनी - अष्ठीवती येषां ते तथा, पाठान्तरेण समुद्गवत् निमुग्गे - निमग्ने अनुन्नते इत्यर्थः गूढे - मांसलत्वादनुपलक्ष्ये जानुनी येषां ते तथा, वरवारणस्य -- गजेन्द्रस्य मत्तस्य तुल्यः सदशी विक्रमः - पराक्रमो विलासिता - सञ्जातविलासा च गतिर्येषां ते तथा, ४४० -वरतुरगस्येव सुजातः सुगुप्तत्वेन गृह्यदेशो लिङ्गलक्षणोऽवयवो येषां ते तथा आकीर्णहय इव-जात्याश्व इव निरुपलेपाः - तथाविधमलविकलाः, प्रमुदितो - हृष्टो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण - अतिशयेन वर्त्तिता-वर्त्तुला कटिर्येषां ते तथा, गङ्गावर्त्तुक इव दक्षिणावर्त्ततरङ्गभङ्गुरा रविकिरणैर्बोधितं विकासितं 'विकोसायतं ' त्ति विगतरकोशं कृतं यत्पद्मं पङ्गजं तद्वद् गम्भीरा चिकटाच नाभिर्यैषां ते तथा, 'साहय'त्ति संहितं सङ्क्षिप्तं यत्सोणंदं- त्रिकाष्ठिका मुलं प्रतीतं दर्पण:-दर्पणगण्डो विवक्षितो 'नगरिय'त्ति सर्वथा शोधितं यद्वरकनकं तस्य यः त्सरुः--खङ्गादिमुष्टिः स चेति द्वन्द्वस्तैः सध्शो यः वपवज्रवत् वलितः क्षामो मध्यो- मध्यभागो येषां ते तथा, ऋजुकाणा अवक्राणां समानां आयामादिप्रमाणतः 'सहिय'त्ति संहतानां - अविरलानां जात्यानां--स्वाभाविकानां तनूनां सूक्ष्माणां कृष्णानां - असितानां स्निग्धानां - कान्तानां आदेयानांसौभाग्यवतां लडहानां-मनोज्ञानां सुकुमारमृदूनां - कोमलकोमलानां रमणीयानां च रोम्णांतनूरुहाणां राजि:- आवली येषां ते तथा, झषविहगयोरिव - मत्स्यपक्षिणोरिव सुजाता - सुष्ठु भूतौ पीनौ - उपचितौ कुक्षी - जठरदेशौ येषां ते तथा, झषोदरा इति प्रतीतं, 'पम्हविगडनाभ' त्ति पद्मविद्विकटा नाभिर्येषां ते तथा, इदं च विशेषणं न पुनरुक्तं, पूर्वोक्तस्य नाभिविशेषणस्य बाहुल्येन पाठादिति, सनतौ-अधोनमन्तौ पाश्र्व प्रतीतौ येषां ते तथा, सङ्गतपार्थ्याः, अत एव सुन्दरपार्श्वाः सुजातपार्थ्याः पार्श्वगुणोपेतपास्वा इत्यर्थः, 'मियमाइय'त्ति मितौ - परिमिती - मात्रिको मात्रोपेतौ एकार्थपदद्वययोगात् अतीवमात्रान्वितौ नोचितप्रमाणान्यूनाधिकौ पीनौ - उपचीतौ रतादौ - रमणीयौ पाश्र्व येषां ते तथा - 'अकरंडुय'त्ति मांसोपाचितत्वात् अविद्यमानपृष्ठिपावस्थिक मिवकनकरुचकं - काञ्चनकान्ति निर्मलं - विमलं सुजातं - सुनिष्पन्नं निरुपहत - रोगादिभिरनुपद्रुतं देहं - शरीरं धारयन्ति ये ते तथा, कनकशिलातलमिव प्रशस्तं समतलं -अविषमरूपं उपचितं -मांसलं विस्तीर्णपृथुलंअतिविस्त्रीणं वक्षो-हृदयं येषां ते तथा, युगसन्निभौ-यूपसदशी पीनौ - मांसलौ रतिदी - रमणीयौ पीवरी - महान्ती प्रकोष्ठौ - कलाचिकादेशी, तथा संस्थिताः - संस्थानविशेषवन्तः सुश्लिष्टाः - सुघटना लष्टा--मनोज्ञाः सुनिचिताः सुष्ठु निबिडा घनाः - बहुप्रदेशाः स्थिरा - नासुवघटाः सुबद्धाः - स्नायुभिः सुष्ठु बद्धाः सन्धयश्च - अस्थिसन्धानानि येषां ते तथा, पुरवरस्य वरपरिघवद् - द्वारार्गलावद्वर्त्तितौ-वृत्तौ भुजौ - बाहू येषां ते तथा, भुजगेश्वरो - भुजङ्गराजस्तस्य विपुलो - महान् यो भोगः - शरीरं तद्वत् आदीयत इत्यादानः - आदेयो Page #88 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-४, ४४१ रम्यो यः परिघा-अर्गला 'उच्छूढ'त्ति स्वस्थानाद् अवक्षिप्तो-निष्काशितः तद्वच्च दीर्थो बाहू येषां तेतथा, रक्ततलौ-लोहिताधोभागौ, 'उवचिय'त्ति औपचयिकौ-उपचयनिर्वत्तौऔपयिकोवाउचितौ मृदुकौ-कोमलौ मांसलौ-मांसवन्तौ सुजातौ-सुनिष्पन्नौ लक्षणप्रशस्तौ- प्रशस्तस्वस्तिकादिचिलौ अच्छिद्रजालौ-अविरलाङ्गुलिसमुदायौ पाणी-हस्तौ येषां ते तथा पीवराउपचिताः सुजाताः-सुनिष्पन्नाः कोमला वराः अङ्गुल्यः-करशाखा येषां ते तथा, ताम्रा–अरुणाः तलिनाः-प्रतलाः शुचयः-पवित्राः रुचिरा-दीप्ताः स्निग्धा-अरुक्षा नखा-हस्तनखरा येषांते तथा, स्निगधपाणिरेखा इतिकण्ठ्यं, चन्द्र इव पाणिरेखा येषां तेतथा, एवमन्यान्यपि चत्वारि पदानि नवरं दिक्प्रधानः स्वस्तिको दिक्स्वस्तिको दक्षिणावर्त इत्यर्थः, रविशशिशङ्खवरचक्रदिक्खस्तिकरूपा विभक्ता-विविक्ताः सुविरचिताः-सुकृताः पाणिषु रेखा येषां ते तथा, वरमहिषवराहशार्दूलऋषभनागवरप्रतिपूर्णविपुलस्कन्धा इति कण्ठ्यं, नवरं वराह:-शूकरः शार्दूलः व्याघ्र ऋषभो-वृषभो नागवर-गजवरः, चत्वार्यङ्गुलानि सुष्टुप्रमाणं यस्याः कम्बुवरेणच-प्रधानशङ्खन सद्देशी उन्नतत्वलियोगाभ्यां समाना ग्रीवा कण्ठो येषांते तथा, अवस्थितानि-नहीयमानानिवर्द्धमानानिच सविभक्तातनि-विविक्तानि चित्राणि च-शोभयाअद्भुतभूतानिश्मश्रूणि-कूर्चकेशा येषांतेतथा, उपचितं-मांसलंप्रशस्तंशार्दूलस्येव विपुलंच हनु-चिबूकं येषां ते तथा, 'ओयवियंति परिकर्मितंयच्छिलाप्रवालं-विद्रुमं बिम्बफलं च-गोल्हाफलं तत्सन्निभः-तत्सशोरक्तत्वेनाधरोष्ठः-अधस्तनदन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिसकलं-चन्द्रखण्डं तद्वविमलं शाङ्क्षवद् गोक्षीरफेनवत् 'कुंद'त्ति कुन्दपुष्पवत् दकरजोवत् मृणालिकावच्च-पद्मिनीमूलवद्धवला दन्तश्रेणी-दशनपङ्कितर्येषां ते तथा, ___अखण्डदन्ताः-परिपूर्णदशानाः अस्फुटितदन्ताः-राजीरहितदन्ताः अविरलदन्ताःघनदन्ताः सुस्निग्धदन्ताः सुजातदन्ताः-सुनिष्पन्नदन्ताः, एको दन्तो यस्यांसा एकदन्ता सा श्रेणी येषांतेतथा, दन्तानामतिघनत्वादेकदन्तेव दन्तश्रेणिस्तेषामितिभावः,अनेकदन्ता द्वात्रिंशद्दन्ता इति भावः, हुतवहेन-अग्निना निर्धमनं–निर्दग्धंधीतं-प्रक्षालितमलं यत्तपनीयं-सुवर्णविशेषः तद्वद्रक्ततलंलोहितरूपंतालुच-काकुदं जिह्वा च-रसना येषां ते तथा, गरुडस्येव-सुपर्णस्येव आयता-दीर्घा ऋज्चीसरकाल तुङ्गा-उन्नता नासा-घोणो येषां ते तथा, __ अवदालितं-सज्जातावदलनं विकसितंयत्पुण्डरीकं-शतपञतद्वन्नयने-लोचनयेषां ते तथा 'कोकासियत्तिविकसितेप्रायःप्रमुदित्वात्तेषांधवले-सितेपत्रले–पश्रमवती अक्षिणी-लोचने येषां ते तथा, आनामितं ईषन्नामितं यच्चापं-सुनिष्पन्ने भ्रुवौ येषां ते तथा, आलीनौ नतु टप्परौ प्रमाणयुक्तौ–उपपन्नप्रमाणौ श्रवणौ-कर्णी येषां ते तथा अत एव सुश्रवणाः सुष्ठु वा श्रवणंशब्दोपलम्भोयेषांतेतथा, पीनौ-मांसलौ कपोललक्षणौ देशभागौ-वदनस्यावयवौ येषां ते तथा, अचिरोद्गतस्येवात एव बालचन्द्रस्य-अभिनवशशिनः संस्थितं-संस्थानं यस्य तत्तथा तदेवंविधं महद्-विस्तीर्णं 'निडाल त्ति ललाटंभालं येषां ते तथा, उड्डुपतिरिव-चन्द्र इव प्रतिपूर्णं सौम्यं च वदनं येषां ते तथा, तथा छत्राकारोत्तमाङ्गदेशा इति कण्ठ्यं, धनो-लोहमुद्गरस्तद्वन्निचितं निबिडं घनं वा-अतिशयेन निचितं घननिचितं सुबद्धं स्नायुभिः लक्षणोन्नतं-महालक्षणं कूटागारनिभं-सशिखरभवनतुल्यं पिण्डिकेव वर्तुलत्वेन Page #89 -------------------------------------------------------------------------- ________________ ४४२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ पिण्डिकायमानंअग्रशिरः-शिरोऽग्रंयेषां तेतथा, हुतवहेन निमातं घौतंतप्तंच यत्तपनीयं-रक्तवर्णं सुवर्णं तद्वद्रक्ता-लोहिता 'केसंतत्ति मध्यकेशा केशभूमि:-मस्तकत्वग येषां ते तथा, शाल्मली-वृक्षविशेषस्तस्य यत्पौण्डं-फलंघननिचितं-अत्यर्थं निबिडछोटितंच घट्टितंतद्वन्मृदवःसकमाराः विशदाः-विस्पष्टाः प्रशस्ता-मङ्गल्याः सूक्ष्माः-लक्ष्णा: लक्षणाः-लक्षणवन्तः सुगन्धयः-- सद्गनधाः सुन्दराः-शोभनाः भुजमोचकोरलविशेषस्तद्वत् भृङ्गः-कीटविशेस्तद्वन्नीलोरत्नविशेषः स इव कजलमिव प्रहष्टभ्रमरगणः-प्रमुदितमधुकरनिकरः स इवच स्निग्धाः-कालकान्तयः निकुरुम्बाः-समूहरूपाः निचिता-अविकीर्णाः कुञ्चिताः-वक्राः प्रदक्षिणावतश्चिअवामवृत्तयो मूर्धनि-शिरसि शिरसिजाः-केशा येषां ते तथा, सुजातसुविभक्तसङ्गताङ्गा इति कण्ठ्यं, लक्षणव्यञ्जनगुणोपपेता इति प्राग्वत्, प्रशस्तद्वात्रिंशल्लक्षणधरा इति कण्ठ्यं, हंसस्येवखर:-शब्दः षड़जादिर्वा येषांतेतथा, एवमन्यान्यपि, नवरं ओधेन-अविच्छेदेनावित्रुटितत्वेन स्वरो येषां ते तथा, तथा सुष्टु स्वरस्य-शब्दस्य निर्दोषो–नि दो येषांते तथा, वाचनान्तरेसिंहघोषादिकानि विशेषणानिपठ्यन्ते, तत्र घण्टाशब्दानुप्रवृत्तरणितमिव यःशब्दः स घोष उच्यते, वज्रर्षभनाराचाभिधानं संहननं-अस्थिसञ्चयरूपं येषां ते तथा, तत्र॥१॥ "रसहो उ होइ पट्टो वजं पुण कीलिया वियाणाहि । उभओ मकडबन्धो नारायं तं वियाणाहि॥" समचतुरनाभिधानेन संस्थानेन संस्थिता येते तथा, तत्रसमचतुरस्रत्वमूर्ध्वकायाधःकाययोः समग्रस्वस्वलक्षणतया तुल्यत्वमिति, छाययोद्योतिताङ्गोपाङ्गा इति कण्ठ्यं, ‘पसत्यच्छवि'त्ति प्रशस्तत्वचः निरातङ्का:--नीरोगाः कङ्कस्येव-पक्षिविशेषस्येच ग्रहणी-गुदाशयोनीरोगवर्चस्कतया येषां ते तथा, कपोतस्येव-पक्षिविशेषस्येव परिणामः-आहारपरिणतिर्येषां ते तथा, कपोतानां हि पाषाणा अपिजीर्यन्त इति श्रुतिः, शकुनेरिव-पक्षिण इव 'पोस'ति अपानं येषां ते तथा, पुरीषोत्सर्गे निर्लेपापाना इत्यर्थः, पृष्ठंचान्तराणिच-पार्श्वदेशः ऊरुच परिणताः--सुजाता येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, पद्मंच-कमलं उत्पलं च-नीलोत्पलं तत्सशो गन्धो यस्य स तथा तेन श्वासेन सुरभि वदनं येषां ते तथा, अनुलोमः-अनुकूलो मनोज्ञ इत्यर्थः वायुवेगःशरीरसमीरणजवो येषां ते तथा, अवदाताः-गौराः स्निग्धाः कालाश्च-श्यामाश्च इति द्वन्द्वः, वैग्रहिकौ-शरीरानुरूपो उन्नती पीनौ कुक्षी-उदरदेशौ येषां तेतथा, अमृतस्येव रसो येषां ते तथा तानि फलान्याहारो येषां ते तथा, त्रिगव्यूतसमुच्छ्रिता इत्यादि कण्ठ्यं ।। प्रमदा अपि च-स्त्रियोऽपि तेषां-मिथुनकराणां भवन्ति सौम्याः-अरौद्रासुजातानि सर्वाण्यङ्गानि सुन्दराणि च यासां तास्तथा, प्रधानमहेलागुणैर्युक्ता इति कण्ठ्यं, अतिकान्तौअतिकमनीयौ 'विसप्पमाण'त्ति विशिष्ठस्वप्रमाणौ अथवा विसर्पन्तावपि-सञ्चरन्तावपि मृदूनां मध्ये सुकुमालौ कूर्मसंस्थितौ-उन्नतत्वेन कच्छपसंस्थितौ श्लिष्टौ-मनोज्ञौ चलनौ-पादौ यासां तास्तथा, ऋजवः-सरला मृदवः-कोमलाः पीवराः-उपचिताः सुसंहताः-अविरलाः अङ्गुल्यःपादाङ्गलयो यासा तास्तथाअभ्युन्नता-उन्नता रतिदाः-सुखदाः अथवा रचिता इव रचिताः तलिनाः-प्रतलाः ताम्ना-आरक्ताः शुचयः-पवित्राः स्निग्धाः कान्ता नखा यासां तास्तथा, Page #90 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययनं-४, ४४३ रोमरहितं-निर्लोमकं वृत्तसंस्थितं-वर्तुलसंस्थानं अजधन्यप्रशस्तलक्षणं-प्रचुरमङ्गल्यचिह्न 'अकोप्प'त्ति अद्वेष्यंरम्यं जङ्घायुगलं यासांतास्तथा, सुनिर्मिती-सुन्यस्तो सुनिगूढौ-अनुपलक्ष्यौ जानुनोः–अष्ठीवतोमा॑सलौ-मांसोपचितौ प्रशस्तौ--माङ्गल्यौ सुबद्धौ स्नायुभिः सन्धि-सन्धाने यासांतास्तथा, कदलीस्तम्भात्-मोचाकाण्डात् सकाशाद् अतिरेकेण–अतिशयेन संस्थितं-संस्थानं ययोस्ते कदलीस्तम्भातिरेकसंस्थिते निव्रणेव्रणरहिते सुकुमालमृदुकोमले-अत्यर्थंकोमले अविरले-परस्परासन्ने समे-प्रमाणतस्तुल्ये सहिते-युक्ते लक्षणैरिति गम्यते सहिकेवा-क्षमे सुजाते-सुनिष्पन्ने वृत्ते-वर्तुले पीवरे-सोपचये निरन्तरे-पर्सपरं निर्विशेषे ऊरू-उपरितनजङ्ग्रे यासां तास्तथा, ____ अष्टापदस्य-द्यूतविसेषस्य वीचय इव वीचयः-तरङ्गाकारा रेखास्तप्रधानं पृष्ठमिव पृष्ठं-फलके अष्टापदवीचिपृष्ठंतद्वत्संस्थिता-तत्संस्थानाप्रशस्ता–विस्तीर्णा पृथुला-अतिविस्तीर्णा श्रोणि:-कटी यासां तास्तथा, वदनायामस्य-मुखदीर्घत्वस्य यत्प्रमाणं ततो द्विगुणितं- द्विगुणं चतुर्विंशत्यङ्गुलमित्यर्थः विशालं-विस्तीर्णं मांसलसुबद्ध-उपचिताश्लथं जघनवरं-- प्रधानकटीपूर्वभागं धारयन्ति यास्तास्ताथा, वज्रवत् विराजिताः क्षाममध्यत्वेन वज्रविराजिताः प्रशस्तलक्षणा निरुदराश्च-तुच्छोदरा यास्तास्तथा, तिसृभिर्वलिभिर्वलितः-सञ्जातवलिकस्तनुःकृशः नमितो-नतो मध्यो-मध्यभागो यासांतास्तथा, ऋजुकानां-अवक्राणां समानां-तुल्यानां संहिताना-अविरलानां जात्यानां-स्वभावजानांतनूना-सूक्ष्माणां कृष्णानांकालनां स्निग्धानांकान्तानां आदेयानां-रम्याणां लडहाना--ललितानां सुकुमालमृदूनां-अतिमृदूनां सुविभक्तानां -विविक्तानांरोम्णां राजिः-पद्धतिः यासांतास्तथा, गङ्गावर्त्तक इव प्रदक्षिणावर्ता तरङ्गवद्भङ्गा यस्यां सा तथा सा च रविकिरणैस्तरुणैर्बोधितं आकोशायमानं-विमुकुलीभवत् यत्पद्मं तद्वत् गम्भीरा विकटाच नाभिर्यासांतास्तथा, अनुभटो-अनुल्वणीप्रशस्तौ-सुजातौ पीनौच-उपचितौ कुक्षी यासां तास्तथा, सन्नतपदिविशेषणानि पूर्ववत्, अकरंडुका-अनुपलक्ष्यपृष्ठास्थिकाकनकरुचकवत्सुवर्णरुचिवनिर्मला सुजाता निरुपहता च गात्रयष्टिर्यासा तास्तथा, कञ्चनकलशयोरिव प्रमाणं ययोस्तौ तथा तौ समौ–तुल्यौ संहितौ-संहतौ लष्टचुचुकामेलको शोभनस्तनमुखशेखरौ यमलौसमश्रेणीको 'युगलत्ति युगलरूपौ वर्तितौ वृत्तौ पयोधरौ-स्तनौ यासां तास्तथा, भुजङ्गवत्नागवदानुपूर्येण-क्रमेण तनूकौ-श्लक्ष्णौ गोपुच्छवट्टत्तौसमौ-तुल्यौ संहितौ-मध्यकायापेक्षया विरलौ नमितौ-नम्नौ आदेयौ-सुभगौ लडहौ-ललितौ बाहू-भुजौ यासां तास्तथा, ताम्रनखाः मांसलाग्रहस्ताः कोमलपीवरवराङ्गुलीकाः स्निगधपाणिरेखाः शशिसूरशङ्खचक्र वस्वस्तिकविभक्तसुविरचितपाणिरेखाश्चेति कण्ठ्यानि, पीनोन्नते कक्षे-भुजमूले बस्तिप्रदेशश्चगुह्यदेशो यासां परिपूर्णः गलकपोलश्च यासां तास्तथा, चतुरङ्गुलसुप्रमाणा कम्बुवरसशीवरशङ्कतुल्या ग्रीवा यासां तास्तथा, मांसलसंस्थितप्रशस्तहनुकाः, हनु-चिबुकं, शेषं कण्ठ्यं, दाडिमपुष्पर्रकाशो रक्त इत्यर्थः, पीवरः-उपचितःप्रलम्बः-ईषल्लम्बमानः कुञ्चितः-आकुञ्चितो वरः-प्रधानोऽधरः-अधस्तनो दशनच्छदो यासांतास्तथा, सुन्दरोत्तरोष्ठा इति कण्ठयं, दधिवत् दकरजोवत् कुन्दवचंद्रवत् वासन्तिका-वनस्पतिविशेषस्तस्या मुकूलं--कोरकं तद्वन्च अच्छिद्रा For Page #91 -------------------------------------------------------------------------- ________________ ४४४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ अविरला निर्मला दशना-दन्ता यासां तास्तथा, रक्तोत्पलवद्रक्ते पद्मपत्रवच्च सुकुमाले तालुजिह्वे यासां तास्तथा, करवीरमुकुलमिवाकुटिला - अवक्रा क्वचिदभ्युन्नता - अग्रे उच्चा ऋजुः - सरला तुङ्गा च उच्चा तदन्यत्र नासा - घोणो यासां तास्तथा, शरदि भवं शारदं नवकमलंच- आदित्यबोध्यं कुमुदं च चन्द्रविकाश्यं कुवलयं च - नीलोत्पलं पद्मं एषां यो दलनिकस्तत्सदशे लक्षणप्रशस्ते अजिह्मे - अमन्दे कान्ते नयनेयासां तास्तथा, आनामितचापवदुचिरे कृष्णाभ्रराज्या सङ्गते - अनुगते सदृश्यावित्यर्थः सुजाते तनू कृष्णे स्निग्धे च भ्रुवौ यासां तास्तथा, -- आलीनप्रमाणयुक्त श्रवणाः सुश्रवणा इति च प्राग्वत्, पीना - उपचिता मृषा - शुद्धा गण्डरेखा- कपोलपाली यासां तास्तथा, चतुरङ्गुलं- चतुरङ्गुलमानं विशालं विस्तीर्णं समं - अविषमं ललाटं यासां तास्तथा, कौमुदी - कार्त्तिकी तस्या यो रजनीकरः- चन्द्रस्तद्वद्विमलं परिपूर्ण सौम्यं च वदनं यासां तास्तथा, छत्रोन्नतोत्तमाङ्गाः अकपिलसुस्निग्धदीर्घशिरोजा इति कण्ठ्यं, छत्रं १ ध्वजः २ यूपः ३ स्तूपः ४ एतान्यन्यान्यपि प्रायः प्रसिद्धानि 'दामणि' त्ति रूढिगम्यं ४ कमण्डलु ६ कलशो ७ वापी ८ स्वस्तिकः ९ पताका १० यवो ११ मत्स्यः १२ कूर्मः - कच्छपः १३ रथवरी १४ मकरध्वजः - कामदेवः १५ अंको - रूढिगम्यः १६ स्थालं १७ अङ्कुशः १८ अष्टापदं - द्यूतफलकं १९ सुप्रतिष्ठकं - स्थापनकं २० (अमर: ) मयूरः अमरो वा २१ श्रियाऽभिषेको-लक्ष्म्यभिषेकः २२ तोरणं २३ मेदिनी २४ उदधिः २५ वरप्रवरभवनं- वराणां प्रवरगेहं २६ गिरिवरः २७ वरादर्श - वरदर्पणः २८ सललिताश्च - लीलावन्तो ये गजाः २९ ऋषभः ३० सिंह ३१ स्तथा चामरं ३२ एतानि प्रशस्तानि द्वात्रिंशल्लक्षणानि धारयन्ति यास्तास्तथा, -- हंससदक्षगतयः कोकिलमधुरगिरश्चेति कण्ठ्यं, कान्ताः - कमनीयाः सर्वस्य जनस्य अनुमताः - अभिमताः व्यपगतवलीपलितव्यङ्गा दुर्वर्णव्याधिदौर्भाग्य शोकमुक्ताश्च यास्तास्तथा, उच्चत्वे नराणां स्तोकोनमुच्छिरिताः किञ्चिन्यूनत्रिगव्यूतोच्छ्रिता इत्यर्थः शृङ्गारस्य- रसविशेषस्य अगारमिवागारं चारुवेषाश्च - सुनेपथ्याः, ततथा सुन्दराणि स्तनजघनवदनकरचरणनयनानि यासां तास्तथा, लावण्येन - स्पृहणीयतया रूपेण- आकारविशेषेण नवयौवनेन गुणैश्चोपपेता यास्तास्तथा, नन्दवनविवरचारिण्य इव अप्सरसो - देव्यः तत्र नन्दनवनं - मेरोर्द्वितीयवनं, उत्तरकुरुषु मानुष्यरूपा अप्रस यास्तास्तथा, आश्चर्यं - अनुतमिति प्रेक्ष्यन्ते यास्तास्तथा, 'तिन्नी' त्यादि 'कामाणं ति यावत्कण्ठ्यं, उक्तं च 11911 “तिर्यञ्चो मानवा देवाः, केचित् कान्तानुचिन्तनम् । मरणेऽपि न मुञ्चन्ति, सद्योगं योगिनो यथा ।।" तदेवमेतावता ग्रन्थेनाब्रह्मकारिणो दर्शिताः । अथ यथा तत्क्रियते तत्फलं च, तदेवं द्वारद्वयं युगपद् दर्शयितुमाह मू. (२०) मेहुणसन्नासंपगिद्धा य मोहभरिया सत्थेहिं हणंति एक्कमेक्कं विसयविस उदीरएसु, अवरे परदारेहिं हम्मति विसुणिया धणनासं सयणविप्पणासं च पाउणंति, परस्स दाराओ जे अविरया मेहुणसन्नसंपगिद्धा य मोहभरिया अस्सा हत्थी गवा य महिसा मिगाय मारेति एकमेक्क, मणुयगणा वानरा य पक्खी य विरुज्झंति, मित्ताणि खिप्पं भवंति सत्तू समये धम्मे गणे य भिंदंति पारदारी, धम्मगुणरया यं बंभयारी खणेण उल्लोट्ठए चरित्ताओ जसमंतो Page #92 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-४, ४४५ सुब्बया य पाति अयसकित्तिं रोगत्ता पवदिति रोयवाही, दुवे य लोया दुआराहगा भवंति इहलोए चेव परलोए परस्स दाराओ जे अविरया, तहेव केइ परस्स दारं गवेसमाणा गहिया हया य बद्धरुद्धा य एवं जाव गच्छंति विपुलमोहाभिभूयसन्ना, मेहुणमूलं च सुब्बए तत्थ तत्यवत्पुव्वा संगामाजणक्खयकरासीयाए दोवईएकए रुप्पिणीए पउमावईएताराए कंचणाए रत्तसुभद्दाए अहिल्लियाए सुवनगुलियाए कित्ररीए सुरूवविजुमतीए रोहिणीए य, अनेसुयएवमादिएसुबहवो महिलाकएसुसुब्बंति अइक्कता संगामा गामधम्ममूला इहलोए ताव नट्ठा परलोएवि य नट्ठा महया मोहतिमिसंधकारे घोरे तसथावरसुहुमबादरेसु पजत्तम. पञ्जत्तसाहारणसरीरपत्तेयसरीरेसुयअंडजपोतजजराउयरसजसंसेइमसंमुच्छिमउब्भियउववादिएसु यनरगतिरियदेवमाणुसेसु जरामरणरोगसोगबहुले पलिओवमसागरोवमाइंअमादीयं अनवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरियट्टति जीवा मोहवससंनिविट्ठा । एसो सो अबंभस्स फलविवागो इहलोइओ पारलोइओ य अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओवाससहस्सेहिंमुच्चती, नय अवेदइत्ता अस्थि हुमोक्खोत्ति, एवमासु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य अबंभस्स फलविवागं एवं तं अबंभंपि चउत्थं सदेवमणुयासुरस्स लोगस्स पत्थणिजं एवं चिरपरिचियमणुगयं दुरंतं चउत्थं अधम्मदारं समत्तंति बेमि ४ ।। वृ. 'मेहुणे'त्यादि, एतद्विभागश्च स्वयमूह्यः, तत्र मैथुनसंज्ञायां सम्प्रगृद्धा-आसक्ता ये ते तथा, मोहस्य-अज्ञानस्य कामस्य वा भृता मोहभृताः शस्त्रैः मन्ति 'एक्कमेक्कं ति परस्परेण 'विसयविसति सप्तम्याः षष्ठयर्थत्वाद्विषयविषयस्य 'उईरएसुत्ति उदीरकेषु-प्रवर्तकेषु अपरेकेचन ‘परदारेहिन्ति परदारेषु प्रवृत्ता इति गम्यते ‘हम्मत'त्ति हन्यन्तेपरैः 'विसुणिय'त्ति विशेषेण श्रुताः-विज्ञाताः सन्तो धननाशंस्वजनविप्रणाशं च पाउणंति' प्राप्नुवन्ति, राज्ञः सका-शादिति गम्यते, परस्स दाराओजे अविरय'त्ति परस्य दारेभ्यो येऽविरताः, तथा मैथुनसंज्ञा-सम्प्रगृद्धाश्च मोहभृताः अश्वा हस्तिनोगावश्च महिषा मृगाश्च मारयन्ति 'एक्कमेकं तिपरस्परंतथा मनुजगणाः वानराश्च पक्षिणश्च विरुध्यन्ते-विरुद्धा भवन्ति, एतदेवाह-मित्राणि क्षिप्रभवन्तिशत्रवः, आह च॥१॥ “सन्तापफलयुक्तस्य, नृणां प्रेमवतामपि। बद्धमूलस्य मूलं हि, महद्वैरतरोः स्त्रियाः ।।" समयान्-सिद्धान्तार्थान्धर्मान्-समाचारान् गणांश्च-एकसमाचारजनसमूहाभिन्दन्ति व्यभिचरन्ति परदारिणः-परकलत्रासक्ताः, उक्तंच॥१॥ “धर्मं शीलं कुलाचारं, शौर्य स्नेहं च मानवाः । तावदेव ह्यपेक्षन्ते, यावन्न स्त्रीवशो भवेत् ॥" धर्मगुणरताश्च ब्रह्मचारिणःक्षणेन-मुहूर्तेनैव ‘उलोट्टए'त्ति अपवर्तन्ते चरित्रात्-संयमात् मैथुनसंज्ञासम्प्रगृद्धा इति वर्तते, आह च. "श्लथसद्भावनाधर्मा, स्त्रीविलासशिलीमुखैः । मुनिर्योद्धो हतोऽधस्तानिपतेदशीलकुअरात् ॥" - ‘समंत त्ति यशस्विनः सुव्रताश्च प्राप्नुवन्त्यकीर्ति, आह च Page #93 -------------------------------------------------------------------------- ________________ ४४६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/२० ॥१॥ "अकीर्त्तकारणं योषित्, योषिद्वैरस्य कारणम् । संसारकारणं योषित्, योषितं वर्जयेत् ततः ।।" क्वचिदयशःकीर्त्तिमिति पाठः, तत्र सर्वदिग्गामि यशः एकदिग्गामिनी कीर्तिरिति विशेषः, यशसा सह कीर्तिरिति समासः तन्निषेधस्त्वयशःकीर्तिस्तां, रोगार्ताः--ज्वरादिपीडिता व्याधिताश्च-कुष्ठाघभिभूता प्रवर्द्धयन्ति-वृद्धिं नयन्ति रोगव्याधीन् परदारेभ्योऽविरता इति सम्बन्धः, आह च॥१॥ “वर्जयेद्विदलं शूली, कुष्ठी मांसं ज्वरी धृतम् । द्रवद्रव्यमतीसारी, नेत्ररोगी च मैथुनम् ।।" ॥२॥ (तथा) “व्रणैः श्वयथुरायासात्स च रोगश्च जागरात् । तौ च रुक्तं (भङ्गो) दिवास्वापात्, ते च मृत्युश्च मैथुना ।।" दिति, द्वावपि लोकौ–जन्मनी दुराराधौ भवतः, तावेवोच्येते-इहलोकः परलोकश्च, केषामित्याह-परस्य दारेभ्यः-कलत्रादे ये अविरताः-अनिव-त्ताः, आह च॥१॥ “परदारानिवृत्तानामिहाकीर्तिर्विडम्बना। परत्र दुर्गतिप्राप्तिीर्भाग्यं षण्डता तथा ।।" तथैव किंचेत्यर्थः केचित् परस्य दारान् गवेषयन्तः गृहीताश्च हताश्च बद्धरुद्धाश्च एवं 'जाव गच्छंति त्ति इह यावत्करणात् तृतीयाध्ययनाधीतो 'गहिया य हया यबद्धरुद्धाय' इत्यादि 'नरये गच्छन्ति निरभिरामे'इत्येतन्दतः सुबहुग्रन्थः सूचितः, स च सव्याख्यानस्तत एवावधार्यः किम्भूतास्ते नरयं गच्छन्ति? - विपुलेन मोहेन-अज्ञानेन मदनेन वाऽभिभूता-विजिता संज्ञासंज्ञानं येषां ते तथा, तथा मैथुनं मूलं यत्र वर्तते तन्मैथुनमूलं क्रियाविशेषणमिदं, चः पुनरर्थः,श्रूयंते-आकर्ण्यते तत्र तत्र-तेषु तेषु शास्त्रेषु वृत्ता-जाताः पूर्व-पूर्वकाले वृत्तपूर्वाः सङ्ग्रामाः बहुजनक्षयकरा रामरावणादीनां कामलालसानां, किमर्थमित्याह-शीताया द्रौपद्याश्च कृते-निमित्तं, तत्र शीताजनकाभिधनस्य मिथिलानगरीराजस्य दुहिता वैदेहीनाम्यास्तद्भार्यायाः देहजा भामण्डलस्य सहजातस्य भगिनी विद्याधरोपनीतं देवताधिष्ठितं धनुः स्वयंवरमण्डपे नानास्वेचरनाकिनिकरसमक्षं अयोध्याभिधाननगरीनिवासिनो दशरथाभिधानस्य नरनायकस्य सुतेन रामदेवेन पद्मापरनाम्ना बलदेवेन लक्ष्मणाभिधानवासुदेवज्येष्ठभ्रात्रा स्वप्रभावेनोपशान्ताधष्ठातृदेवतमारोपितगुणं विधाय प्राप्तसाधुवादेन महाबलेन परिणीता, ततोदशरथराजे प्रविजिषौ रामदेवाय राज्यदानार्थमभ्युत्थितेभरताभिधानेचरामदेवस्य मात्रान्तरसम्बन्धिनि भ्रातरि प्रव्रजितुकामे भरतमात्रा पूर्वप्रतिपन्नवरयाचनोपायेन राज्ये भरताय दापिते बन्धुस्नेहाच्चाप्रतिपद्यमाने राज्यं भरतपितृवचनसतयतार्थं भरतस्य राज्यप्रतिपत्त्यर्थं वनवासमुपाश्रितेन सलक्ष्मणेन रामेण सह वनवासमधिष्टिता, ततश्च लक्ष्मणेन कौतुकेन तत्र दण्डकारण्ये सञ्चरता आकाशस्थं खङ्गरत्नमादाय कौतुकेनेव वंशजालिच्छेदे कृते छिने च तन्मध्यवर्तिनि विद्यासाधनपरायणे रावणभागिनेये खरदूषणचन्द्रनखासुते संबुक्काभिधाने विद्याधरकुमारे दष्टाव च तं पश्चात्तापमुपगतेन लक्ष्मणेनागत्य भ्रातुर्निवेदितेऽस्मिन् व्यतिकरे Page #94 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं ४, एतद्व्यतिकरदर्शन कुपितायां - - चन्द्रनखायां पुना रामल्मणयोर्दर्शनात् सञ्जातकामायां कृतकन्यारूपायां तत्प्रार्थनापरायां ताभ्यामनिष्टायां च पुत्रमारणादिव्यतिकरे च तया शोकरोषाभ्यां खरदूषणस्य निवेदिते तेन च वैरनिर्यातनोद्यतेन सह लक्ष्मणेयोद्धुमारब्धे ज्ञातभागिनेयमरणादिव्यतिकरेण लङ्गानगरीत आकाशेन गच्छता रावणेन दृष्ट्वा दृष्ट्वा च तां तेन कुसुमशायकशरप्रसरविधुरितान्तःकरणेनागणितकुलमालिन्येन अपहसितविवेकरलेन विमुक्तधर्मसंज्ञेन अनाकलितानर्थपरम्परेण विभुक्तपरलोकचिन्तेन जातशीतापहारबुद्धिना विद्यानुभावोपलब्धरामलक्ष्मणस्वरूपेण विज्ञाततत्सत्कलसिंहनादसङ्केतकरणेन लक्ष्मणसङ्गामस्थाने गत्वा मुक्ते सिंहनादे चलिते तदभिमुखे रामे एकाकिनी सती अपहता झिगिति नीता च लङ्कायां विमुक्ता गृहोद्याने प्रार्थिता च दशकन्धरेणानुकूलप्रतिकूलवाग्भिर्बहुशो न च तमिष्टवती, रामेण च सुग्रीवभामण्डलहनुमदादिविद्याधरवृन्दसहायेन महारणविमर्द्द विधाय नानाविधान्नरेश्वरान्निहत्य दशवदनं च विनिपात्य नीता स्वगृहमिति तथा द्रौपद्याः कृते सङ्ग्रामोऽभवत्, तथाहि काम्पिल्यपुरे द्रुपदो नाम राजा बभूव, चुलनी च भार्या तयोः सुता द्रौपदी धृष्टार्जुनस्य कनिष्ठा स्वयंवरमण्डपविधिना हस्तिनागपुरनायकपाण्डुराजपुत्रैर्युधिष्ठरादिभिः परिणीता, अन्यदा पाण्डुराजस्य कुन्तीभार्यया पाण्डवैर्द्रुपद्या च परिवृतस्य सभायां नारदमुनिर्गगनादवततार अभ्युत्थितश्च सपरिवारेण पाण्डुना द्रौपद्या तु श्रमणोपासिकात्वेन मिथ्याधष्टिर्मुनिरयमितिकृत्वा नाभ्युत्थितश्च ततोऽसौ तं प्रति द्वेषमागमत्, अन्यदा चासौ धातकीखण्डे पूर्वभरतेऽमरकङ्काभिधानराजधान्याः पद्मनाभस्य नृपतेः सभायामवततार, तेन च कृताभ्युत्थानादिप्रतिपत्तिकः सन् पृष्टः- किमस्त्यन्यस्यापि कस्यचिदस्मदन्तःपुरनारीजनसमानो नारीजनः ?, ४४७ स पुनरुवाच- द्रौपद्याः पादाङ्गुष्ठस्यापि समानो न रम्यतयाऽयमिति श्रुत्वा चैतज्जातानुरागोऽसौ तस्यां पूर्वसङ्गतिकदेवतासमध्येन तामपहतवान्, सा च तं प्रार्थनपरं परिपालय मां षण्मासान् यावदिति प्रतिपाद्य षष्ठभक्तैरात्मानं भावयन्ती तस्थौ, ततो हस्तिनागपुरादायातया पाण्डवमात्रा द्वारिकावत्यां कृष्णाय तदपहारे निवेदिते कृष्णेन च नारदमुनेः सकाशात् पद्मनाभराजमन्दिरे दृष्टैव मया द्रोपदीति तद्वार्त्तायां लब्धाया लवणसमुद्राधिपतिं सुस्थितदेवमष्टमभक्तेनाराध्य कृष्णः समुद्रमध्येन तेन वितीर्णमार्गः पञ्चभिः पाण्डवैः सरथैः सहामरकङ्काराजघान्या बहिरुद्याने जगाम, सारथिप्रेषणेन पद्मनाभमादर्पितवान्, सोऽपि सबलो योद्धुं निर्जगाम, पाण्डवेषु तेन पुनर्महायुद्धेन निर्मथितमानेषु कृतेषु कृष्णः स्वयं युद्धाय तेन सहोपतस्थौ, ततः केशवः पाञ्चजन्यशङ्खनादेन तत्सैन्यत्रिभागं निर्मथितवान् त्रिभागच शार्ङ्गगण्डीवदण्डप्रत्यञ्चाटङ्कारेण त्रिभागावशेषबले च पद्मनाभे प्राणभयान्नगरीप्रविष्टे कृतनरसिंहरूपेण जनार्दनेन पाददर्दरककरणतः सम्भग्नपाकारगोपुराट्टालका पर्यस्तभवनशिखरा राजधानी कृता, ततस्तेन भयभीतेनागत्य प्रणम्य च द्रौपदी तस्य समर्पिता, स च तां पाण्डवानां समर्पितवान्, तैः सहेव च स्वक्षेत्रमाजगामेति । तथा रुक्मिण्याः कृते सङाग्रामोऽभूत्, तथाहि - कुण्डिन्यां नगर्यां भीष्मनरपतेः पुत्रस्य रुक्मिमणो नृपस्य भगिनी रुक्मिणी कन्या बभूव, इतश्च द्वारिकायां कृष्णवासुदेवस्य भार्या सत्यभामा, तद्गेहे च नारदः कदाचिदवततार, तया तु व्यग्रतया न सम्यगुपचरितः, Page #95 -------------------------------------------------------------------------- ________________ ४४८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/२० ततः कुपितोऽसौ तां प्रति सापल्यमस्याः करोमीति विभाव्य कुण्डिनीं नगरीमुपगतः, रुक्मिण्याचप्रणतः सन् कृष्णस्य महादेवी भवेत्याशिषमवादीत्, कृष्णगुणांश्चतत्पुरतो व्यावर्णयन् तं प्रति तां सानुरागामकरोत, तद्रुपं च चित्रपटे विलिख्य कृष्णस्य तदुपदश्य तां प्रति तमपि साभिलाषमकार्षीत्, ततः कृष्णो रुक्मिणंता याचितवान्, रुक्मिणोऽपि न दत्तवान्, शिशुपालाभिधानं च महाबलं राजसूनुमानीय विवाहमारम्मभितवान्, रुक्मिणीसत्कया पितृष्वाच कृष्णस्य रुक्मिण्यपहरणार्थो लेखो दत्तः, ततश्च रामकेशवौ तां नगरीमागतो, रुक्मिणी च पितृष्वा सह चेटिकापरिवृता देवतार्चनव्याजेनोद्यानमागता, कृष्णेन रथमारोपिता, ततस्तौ द्वारिकाभिमुखौ तांगृहीत्वाप्रचलितो, पूत्कृतंचचेटिकाभिः निर्गतौसदोचतुरङ्गसैन्यसमग्रौ रुक्मिणीव्यावर्तनार्थ रुक्मिशिशुपालमहाराजौ, ततो विनिवृत्त्य हलिना हलमुशलाभ्यां दिव्यास्त्राभ्यां चूर्णितं तद्वलं विमुक्तौ कृच्छ्रजीवितौ शिशुपालरुक्मिणाविति। तथा पद्मावतीकृतेसङ्गामोऽभूत, तत्रअरिष्ठनगरे राममातुलस्य हिरण्यनाभाभिधान-नराधिपस्यदुहिता पद्मावती बभूव, तस्याश्च स्वयंवरमुपश्रुत्य रामकेशवावन्ये च राजकुमारा-स्तत्राजग्मुः, ततश्च ॥१॥ “पूएइ भाइणिज्जे विहीए सो तत्थ रामगोविंदे । रेवगनामो जेट्टो भाया य हिरण्णनाभस्स ।। ॥२॥ पिउणा सह पव्वइओ सो तत्थ नमिजिनस्स गयमोहो। तस्स य रेवयनामा रामा सीमा य बंधुमई॥ ॥३॥ दुहियाओ पढमं चिय दिन्नाओ आसि तेण रामस्स । तत्थ य सयंवरंमी सव्वेसि नरवरिंदाणं ।। ॥४॥ पुरओच्चिय तंगेण्हइ आहवकुसलाण कन्नगं कण्हो। जायं च पत्थिवेहिं जुज्झं सह जायवाणऽउलं ॥ ॥५॥ सव्वत्तो विद्दविओ मुहुत्तमित्तेण सम्वनरनाहो। रामो कन्नचउक्कं हरीवि पउमावईकन्नं ।।" गहिउं ताहिं समेया समागया नियपुरवरे सतारायाः कृते सङ्ग्रामोऽभवत्, तथाहि-किंकिन्धपुरे वालिसुग्रीवाभिधानावादित्यरथाभिधानस्य विद्याधरस्य सुतौ वानरविद्यावन्तौ विद्याधरौ बभूवतुः, तत्र ॥१॥ “अभिमानेन य वाली दाऊणियरस्स तं नियं रजं । सिद्धो कयपव्वजो सुग्गीवो कुणइ पुण रज्जं ॥" तस्य भार्याताराभिधानाबभूव, ततः कश्चित् खेचराधिपः साहसगत्यभिधानः तारापरिभोगलालसः सुग्रीवरूपं विधायान्तःपुरं प्रविवेश, तया च चिह्नः प्रत्यभिज्ञाय निवेदितौ जम्बुवदादिमन्त्रिमण्डलस्य, तच्च सुग्रीवद्वयमुपलभ्य किमिदमाश्चर्यमिति विस्मयं जगाम, ततश्च॥१॥ “निद्धाडिया य दोन्निवि पुराउ ते मंतिवग्गवयणेण । जुझंति मच्छरेण य चलितो न एस अलियसुग्गीवो॥" ततश्चासौ सत्यसुग्रीवो हनुमदभिधानस्य महाविद्याधरराजस्य गत्वा निवेदयति स्म, स त्वागत्य तयोर्विशेषमजाननकृतोपकार एव स्वपुरमगमत्, ततश्च लक्ष्मणविनाशितखरदूषण Page #96 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं ४, ४४९ सम्बन्धिनि पाताललङ्कापुरे राज्यावस्थं रामदेवमाकलय्य शरणं प्रपन्नः, ततस्तेन सह गतः सलक्ष्मणो रामः किष्किन्धपुरे स्थितो बहिः कृतश्च सुग्रीवेण बाहुशब्दस्तमुपश्रुत्य समागतोऽसावलीकसुग्रीवो रथारूढो रणरसिकः सन् तयोर्विशेषमजानंस्तद्वलं रामश्च स्थित उदासीनतया, कदर्थितः सुग्रीव इतरेण, रामस्य गत्वा निवेदितं सुग्रीवेण देव ! तव पश्यतोऽप्यहं कदर्थितस्तेन, रामेणोक्तंकृतचिह्नः पुनर्युद्धस्व, ततोऽसौ पुनर्युध्यमानो रामेण शरप्रहारेण पञ्चत्वमापादितः, सुग्रीवश्च तारया सह भोगान् बुभुजे इति । काश्चनासं विधानकमप्रतीतमिति न लिखितं । तथा रक्तसुभद्रायाः कृते सङ्ग्रामोऽभूत्, तत्र सुभद्रा कृष्णवासुदेवस्य भगिनी, सा च पाण्डुपुत्रेऽर्जुने रक्तेतिकृत्वा रक्तसुभद्रोक्ता, सा च रक्ता सत्यर्जुनसमीपमुपगता, कृष्णेन च तद्विनिवर्त्तनाय बलं प्रेषितं अर्जुनेन च तयोल्लासितरणरसेन तद्विजित्य सा परिणीता, कालेन च तस्या जातोऽभिमन्युनामा महाबलः पुत्र इति । हित्रिका अप्रतीता। तथा सुवर्णगुलिकायाः कृते सङ्ग्रामोऽभूत्, तथाहि - सिन्धुसौवीरेषु जनपदेषु विदर्भकनगरे उदायनस्य राज्ञः प्रभावत्या देव्याः सत्का देवदत्ताभिधाना दास्यभवत्, सा च देवनिर्मितां गोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमां राजमन्दिरान्तर्वर्त्तिचैत्यभवनव्यवस्थितां प्रतिचरति स्म, तद्वन्दनार्थं च श्रावकः कोऽपि देशान् सञ्चरन् समायातः, तत्र चागतौऽसौ रोगेणापटुशरीरो जातः तया च सम्यक् प्रतिचरतिः तुष्टेन च तेन सर्वकामिकमाराधितदेवतावितीर्णं गुटिकाशतमदायि, तया चाहं कुब्जा विरूपा सुरूपा भूयासमिति मनसि विभाव्यैका गुटिका भक्षिता, तत्प्रभावात् सा सुवर्णवर्णा जातेति सुवर्णगुलिकेति नाम्ना प्रसिद्ध अधिमुपगता, ततोऽसौ चिन्तितवती - जाता मे रूपसम्पद्, एतया च किं भर्तृविहीनया ?, तत्र तावदयं राजा पितृतुल्यो न कामयितव्यः, शेषास्तु पुरुषमात्रमतः किन्तैः ?, ततः उज्जयिन्यः पतिं चण्डप्रद्योत्तराजं मनस्याधाय गुटिका भक्षिता, ततोऽसौ देवतानुभावात्तां विज्ञाय तदानयनाय हस्तिरत्नमारुह्य तत्रायातः, आकारिता च तेन सा, तयोक्तम्- आगच्छामि यदिप्रतिमां नयसि, तेनोक्तं- तर्हि श्वो नेष्यामि, ततोऽसौ स्वनगरीं गत्वा तद्रूपां प्रतिमां कारयित्वा तामादाय तथैव रात्रावायातः, स्वकीयप्रतिमां देवतानिर्मित- प्रतिमास्थाने विमुच्य तां सुवर्णगुलिकां च गृहीत्वा गतः प्रभाते च चण्डप्रद्योतगन्धहस्तिवि-मुक्तमूत्रपुरीषगन्धेन विमदान् स्वहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमोऽवगतप्रतिमा- सुवर्णगुलिकानयनोऽसावुदायनराजः परं कोपमुपगतो दशभिर्महाबलै राजभिः सहोज्जयिनीं प्रति प्रस्थितः, अन्तरा पिपासाबाधित सैन्यत्रिपुष्करकरणेन देवतया निस्तारितसैन्योऽक्षेपेणोज्जयिन्या बहिः प्राप्तः, रथारूढश्च धनुर्वेदकुशलतया सत्रद्धहस्तिरत्नारूढं चण्डप्रद्योतं प्रजिहीर्षुर्मण्डल्या भ्रमन्तं चलनतलशरव्यथितहस्तिनो भुवि निपातनेन वशीकृतवान, दासीपतिरिति ललाटपट्टे मयूरपिच्छेनाङ्कितवानिति । किन्नरी सुरूपविद्युन्मती चाप्रतीता। तथा रोहिणीकृते सङ्ग्रामोऽभूत्, तथाहि -अरिष्ठपुरे नगरे रुधिरो नाम राजा मित्रा नाम देवीतत्पुत्रो हिरण्यनाभः दुहिता च रोहिणी, तस्या विवाहार्थं रुधिरेण स्वयंवरो घोषितः मिलिताश्च जरासन्धप्रभृतयः समुद्रविजयादयो नराधिपतयः उपविष्टाश्च यथायथं रोहिणी च चाच्या क्रमेणोप 7 129 Page #97 -------------------------------------------------------------------------- ________________ ४५० प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/२० दर्शितेषु राजसु रागमकुर्वती तूर्यवादकानां मध्ये व्यवस्थितेन समुद्रविजयादीनामनुजेन देशान्तरसञ्चारिणा तत्रायातेन वसुदेवेन राजसूनुना पाणविकाकारं बिभ्रता॥१॥ मुग्धमृगनयनयुगले ! शीघ्रमिहागच्छ मैव चिरयस्य । कुलविक्रमगुणशालिनि ! त्वदर्थमहमागतो यदिह ॥ इत्यक्षरानुकारिध्वनौ प्रवादिते पणवे समुत्फुल्ललोचना सञ्जातानुरागा सरभसमुपश्रुत्य स्वहस्तेन वसुदेवस्य गले मालामवलम्बितवती, ततस्ते राजानईशिल्यवितुद्यमानमानसा वसुदेवेन सार्द्धसङ्ग्रामायोपतस्थुः, तेन च रणरङ्गरसिकेन सर्वान् विनिर्जित्य रोहिणी परिणीता, जातश्च तस्या रामाभिधानो बलदेवः सूनुरिति । अन्येषु च एवमादिकेषु-एवंप्रकारेषु बहवः सङ्ग्रामा इति सम्बन्धः महिलाकृतेषुस्त्रीप्रयोजनेष श्रयन्ते अतिक्रान्ताः-अतीताः सङ्ग्रामाः ग्रामधर्ममूलाः-विषयहेतवः, ते चाब्रह्मसेविन इहलोकेतावनष्टाः परदाराभिगमनेनाकीर्तिप्राप्तेः तथा परलोकेऽपिच नष्टाः, किम्भूता इत्याह 'महयामोहतमिसंधयारे'त्ति महामोह एव तमिान्धकारं-अत्यन्ततमो यत्र स तथा तत्र घोरे- दारुणे, केषु जीवस्थानेषु नष्टा इत्याह-त्रसस्थानवरसूक्ष्मबादरेषु समयप्रसिद्धेषु पर्याप्तकापर्याप्तकसाधारणशरीरप्रत्येकशरीरेषुचसमयप्रसिद्धेष्वेव तथा अण्डजाः-पक्षिमत्स्यादयः पोतमिव-वस्त्रमिवजरायुवर्जितत्वेन पोतादिव वा-बोधित्थादिव जाताः पोतजा-हस्त्यादयः ते च जरायुः--गर्भवेष्टनंतत्र जाताः जरायुजाः-मनुष्यादयः तेच रसे-तीमनारनालादौ जाता रसजाः तेच संस्वेदेन निर्वृत्ताः संखेदिमा-यूकामत्कुणादयः तेचसम्मूञ्जेन निर्वृत्ताः सम्मूर्छिमाः-दर्दुरादयस्ते च उद्भिद्य भुवं जाता उद्भिज्जाः-स्वञ्जनकादयः तेच उपपाते भवा औपपातिका–देवनारकास्ते चेति द्वन्द्वोऽतस्तेषु च, एतानेव सङ्ग्राहेणाह-नरकतिर्यग्देवमनुष्येषु जरामरणरोगशोकबहुले परलोके चेति प्रकृतं, कियन्तं कालं यावत्ते तत्र नष्टा भवन्तीत्युच्यते-पल्योपमसागरोपमाणि बहूनीति गम्यते, तथा अनादिकमनवदनं अनन्तं, एतदेवाह-'दीहमद्धति दीर्घाद्धं दीर्घकलं दीर्घाध्वं वा-दीर्घमार्गं चातुरंतं-चतुर्गतिकं संसारकान्तारं अनुपरिवर्तन्ते जीवा महामोहवशेन सन्निविष्टा अब्रह्मणि ये ते तथा, ‘एसो' इत्यादि पूर्ववदिति ॥ अधर्मद्वारे - अध्ययनं -- ४ - समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणअगसूत्रे अधर्मद्वारे चतुर्थअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । ___-अधर्मद्वारे - अध्ययनं -- ५ - परिग्रह :वृ. अथ परमं व्याख्यायते--अस्य चैवं पूर्वेण सहाभिसम्बन्धः -अनन्तराध्ययने अब्रह्मस्वरूपमुक्तं, तच्च परिग्रहे सत्येव भवतीति परिग्रहस्वरूपमत्रोच्यते इत्येवंसम्बन्धस्यास्येदं परिग्रहस्वरूपप्रतिपादनप्रस्तावनापरमादिसूत्रम् मू. (२१) जंबू ! इत्तो परिग्गहो पंचमो उ नियमा नानामणिकणगरयणमहरिहमोमलमपुतदारपरिजण दामीदासभयगपेसहयगयगोमहिसउट्टखरअयगवेलगसीयासगडाजाणजगारंदणसवणासणवाहणकृवियधणधन्नपाणभोयणाच्छायणगंधमल्लभायणभवणविहिं Page #98 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-५, ४५१ चेव बहुविहीयं भरहं नगनगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसंबाहपट्टणसहस्सपरिमंडियं थिमियमेइणीयं एगच्छत्तं ससागरं भुंजिऊण वसुहं अपरिमियमनततण्हमणुगयमहिच्छसारनिरयमूलो -लोभकलिकसायमहक्खंधो चिंतासयनिचियविपुलसालो गारवपविरल्लियग्गविडवो नियडितयापत्तपल्लवधरो पृष्फफलं जस्स कामभोगा आयासविसरणाकलहपकंपियग्गसिहरो नरवतिसंपूजितो बहुजणस्स हिययदइओ इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूओ चरिमं अहम्मदारं। वृ. 'जंबू'इत्यादि, जम्बूरिति शिष्यामन्त्रणं, एत्तो'त्तिइतश्चतुर्थाश्रवद्वारादनन्तरंपरिग्रहणं परिगृह्यत इति वा परिग्रहः, इह च परिग्रहशब्दोपादानेऽपि वक्ष्यमाणविशेषणान्यथानुपपत्त्या परिग्रहतरुरिति द्रष्टव्यं, पञ्चमस्तु-पञ्चमः पुनराश्रवो भवतीति गम्यते, पञ्चमत्वं चास्य सूत्रकमाश्रयणात्, नियमात्--निश्चयेन नान्यः पञ्चमत्वमाश्रवाणां मध्ये लभते, कथंभूतोऽसावित्याह 'नानामणी त्यादि, तत्रनानामण्यादिविधिं भारतंवसुधांच भुक्त्वापियाअपिरिमिताऽनन्ता तृष्णा अनुगता च महेच्छा सैव मूलं यस्य परिग्रहतरोः स तथेथि सम्बन्धः, तत्र नानाविधा ये मणयः-चन्द्रकान्ताद्याःकनकंच-सुवर्ण रलानिच-कर्केतनादीनि महार्हपरिमलाः-महार्हसुगन्धद्रव्यामोदा ये सपुत्रदाराः-सुतयुक्तकलत्राणितेच परिजनश्च-परिवारः दासीदासाश्च-चेटीचेटाः भूतकाश्च कर्मकराः प्रेष्याश्च-प्रयोजनेष प्रेषणीयाः हयगजगोमहिषउष्ट्रखरअ-जगवेलकाश्च प्रतीताः शिबिकाश्च-कूटाच्छादितजम्पानविशेषाः शकटानिच-गन्यः रथाश्च-प्रतीताः यानानि च-गन्त्रीविशेषा; युग्यानिच-वाहनानि गोल्लदेशप्रसिद्धजम्पानविशेषाः स्यन्दनाश्च-रथविशेषाः शयनासनानि च प्रतीतानि वाहनानि च-यानपात्राणि ___'कुविय'त्ति कुप्यानिच गृहोपस्कराः खट्वा-तूल्यादयः धनानिचगणिमादीनि धान्यपान भोजनाच्छादनगन्धमाल्यभाजनभवनानि च प्रतीतानीति द्वन्द्वस्ततस्तेषां विधिः-कार्यसाध्यमिति तत्पुरुषः अतस्तंचैव बहुविधिकं अनेकप्रकारं, तथा भरतं-क्षेत्रविशेषनगाः-पर्वताः नगराणिकरवर्जितानिनिगमा वणिजांस्थानानिजनपदा-देशाः पुरवराणि-नगरैकदेशभूतानि द्रोणमुखानिजलस्थलपथोपेतानि खेटानि-धूलीप्राकारोपेतानि कर्बटानि-कुनगराणि मडम्बानिदूरस्थवसिमान्तराणि संवाहाः-स्थापन्यः पत्तनानि-जलस्थलपथयोरन्यतरयुक्तानि तेषां यानि सहाणि तैर्मण्डितं यत्तत्तथा,-- -स्तिमितमेदिनीकं-निर्भयमेदिनीनिवासिजनं एकच्छत्रं एकराजकमित्यर्थः ससागरं समुद्रान्तमित्यर्थः भुक्त्वापरिभुज्य तथा वसुधां-पृथिवीं भरतैकदेशभूतांच भुक्त्वा एतद्भोगेऽपीत्यर्थः 'अपरिमियमणंतण्हमणुगयमहेच्छसारनिरयमूलो'त्ति अपरिमितानंता-अत्यन्तानन्ता तृष्णा-प्राप्तार्थसंरक्षणरूपा या चानुगता-सन्तता महती चेच्छा-अप्राप्ताभिलाषरूपा ते एव साराणि--अक्षय्याणि निरयानि-निर्गतशुभफलानि मूलानि-जटा यस्य परिग्रहतरोः अथवा अपरिमिताऽनंततृष्णया या अनुगता महेच्छा सारा निरयाच-नरकहेतुर्विशिष्टवेगा वा सैव मूलं यस्य स तथा, इह च मकारौ प्राकृतशैलीप्रभवौ एवंविधसमासश्चेति, लोभः प्रतीतः कलिः-सङ्ग्रामः Page #99 -------------------------------------------------------------------------- ________________ ४५२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२१ कषायाः-क्रोधमानमाया एतएव महान्स्कन्धो यस्यस तथा, इह चकषायग्रहणेऽपि यल्लोभग्रहणं तत्तस्यप्रधानत्वापेक्ष,तथा चिन्ताश्च-चिन्तनानिआयासाश्च मनःप्रभृतीनांखेदाःतएव पाठान्तरेण चिन्ताशतान्येवनिचिता-निरन्तरा विपुलाः-विस्तीर्णाशाला:-शाखायस्य स तथा, तथा 'गारव'त्ति गौरवाणि-ऋद्धयादिष्वादरकरणानि तान्येव -'पविरल्लिय'त्ति विस्तारवत् अग्रविटपं-शाखामध्यभागाग्रयं विस्ताराग्रे वा यस्य स तथा, पाठान्तरे गौरवप्रविरेल्लिताग्रशिखरः, तथा 'नियडितयापत्तपल्लवधरो' निकृतयःअत्युपचारकरणेन वञ्चनानि मायाकर्माच्छादनार्थानि चामायान्तराणिता एव त्वक्पत्रपल्लवास्तान् धारयति यः स तथा, पल्लवाचेह कोमल पत्रं, तथा पुष्पं फलं 'जस्स कामभोग'त्ति प्रतीतमेव, तथा 'आयासवि- शूरणाकलहपकंपियग्गसिहरो' आयासः-शरीरखेदः विसूराणा-चित्तखेदः कलहो-वचनभण्डनं एत एव प्रकम्पितं-प्रकम्मपमानमग्रशिखरं-शिखराग्रं यस्य स तथा, नरपतिसंपूजितोबहुजनस्य हृदयदयितइतिच प्रतीतं,अस्य-प्रत्यक्षस्यमोक्षवरस्य-भावमोक्षस्य मुक्तिरेव-निर्लोभतैव मार्गः-उपायो मोक्षवरमुक्तिमार्गः तस्य परिघभूतः-अर्गलोपमो मोक्षविघातक इतियावत् चरममधर्मद्वारं व्यक्त। अनेन च याश इतिद्वारमुक्तं, अथ यन्नामेत्युच्यते मू. (२२) तस्स य नामानि इमाणि गोण्णाणि होति तीसं, तंजहा-परिग्गहो १ संचयो २ चयो ३ उवचओ४ निहाणं ५ संभारो ६ संकरो७ आयरो ८ पिंडो ९दव्वसारो १० तहा महिच्छा ११ पडिबंधो १२ लोहप्पा १३ महद्दी १४ उवकरणं १५ संरक्खणा य १६ भारो १७ संपाउप्पायको १८ कलिकरंडो १९ पवित्थरो २० अनत्थो २१ संथवो २२ अगुत्ती २३आयासो २४ अविओगो २५ अमुत्ती २६ तण्हा २७अनत्थको २८ आसत्ती २९ असंतोसोत्तिविय ३०, तस्स एयाणि एवमादीणि नाधेजाणि होति तीसं। वृ. तस्य च नामानीमानि गौणानि भवन्ति त्रिंशत्, तद्यथा-परिगृह्यत इति परिग्रहःशरीरोपध्यादिः परिग्रहणं वा परिग्रहः स्वीकारः १ संचीयत इति सञ्चयनं वा सञ्चयः २ एवं चयः ३ उपचयो ४निधानं ५ सम्भ्रियते धार्यतेसम्भरणंवा-धारणसम्भारः ६सङ्कीर्यतेसङ्करणं वा-सम्पिण्डनंसकरः७एवमादरः८ पिण्डः पिण्डनीयं पिण्डनं वा ९ द्रव्यसारो-द्रव्यलक्षणसारः १० तथा महेच्छा-अपरिमितवाञ्छा ११ प्रतिबन्धः-अभिष्वङ्गः १२ लोभात्मा-लोभखभावः १३ महती इच्छा, क्वचित् ‘महद्दी'त्ति पाठः तत्र 'अई गतौ याचने चेति वचनादर्दिः-याचा महती-ज्ञानोपष्टम्मादिकारणविकलत्वादपरिमाणा अमिहार्दिः १४ उपकरणं- उपाधिः १५ संरक्षणा-अभिष्वङ्गवशाच्छरीरादिरक्षणं १६ भारो-गुरुताकरणं १७ सम्पातानांअनर्थमलीकानामुत्पादकः संपातोत्पादकः १८ कालीनां-कलहानां करण्ड इव-भाजनविशेष इव कलिकरंड:१९प्रविस्तारो-धनधान्यादिविस्तारः २० अनर्थः-अनर्थहेतुत्वात २१ संस्तवःपरिचयः स चाभिष्वङ्गहेतुत्वात्परिग्रहः २२ अगुप्तिः-इच्छाया अगोपनं २३ आयासः-खेदः तद्धेतुत्वात्परिग्रहोऽप्यायास उक्तः, आह च॥१॥ "वहबंधणमारण [सेहणाउ काओ परिग्गहे नस्थि? । तंजइ परिग्गहुच्चिय जइधम्मो तो नणुपवंचो॥गाहा"] अवियोगो-धनादेरत्यजनं २७ अमुक्तिः-सलोभता २६ तृष्णा-धनाद्याकाङ्क्ष २७ Page #100 -------------------------------------------------------------------------- ________________ द्वारं- 9, अध्ययनं - ५, ४५३ अनर्थकः - परमार्थवृत्त्या निरर्थकः २८ आसक्तिः - धनादावसङ्गः २९ असन्तोषः ३० इत्यपिच तस्य - परिग्रहस्य एतानि - प्रत्यक्षाणि एवमादीनि उक्तप्रकारवन्ति नामधेयानि भवन्ति त्रिंशदिति अथ ये परिग्रहं कुर्वन्ति तानाह सू. (२३) तं च पुन परिग्गहं ममायंति लोभघत्था भवणवरविमानवासिणो परिग्गहरुती परिग्गहे विविहकरणबुद्धी देवनिकाया य असुरभुयगगरुलविजुजलणदीवउदहिदिसिपवणधणिय अणवंनियपणवंनियइसिवातियभूतवाइयकंदियमहाकंदियकुहंडपतंगदेवा पिसायभूयजक्खरक्खसकिंनर किंपुरिसमहोरगगंधव्वा य तिरियवासी पंचविहा जोइसिया य देवा बहस्सतीचंदसूरसुक्कसनिच्छरा राहुधूमकेउबुधा य अंगारका य तत्ततवणिज्जकणयवण्णा जे य गहा जोइसम्मि चारं चरंति केऊ य गतिरतीया अट्ठावीसतिविहा य नक्खत्तदेवगणा नानासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंडलगती उवरिचरा — - उड्डलोगवासी दुविहा वेमाणिया य देवा सोहम्मीसाणसणकुमार माहिंदबंभलोगलंतकमहासुक्कसहस्सार आणयपाणय आरणअनुया कप्पवरविमाणवासिणो सुरगणा गेवेज्जा अनुत्तरा दुविहा कप्पातीया विमाणवासी महिड्डिका उत्तमा सुरवरा एवं च ते चउव्विहा सपरिसावि देवा ममायंति भवणवाहणजाणविमाणसयणासणाणि य नानाविहवत्थभूसणा पवरपहरणाणि य नानामणिपंचवन्नदिव्वं च भायणविहिं नानाविहकामरूवे वेउव्वित अच्छरगणसंधाते दीवसमुद्दे दिसाओ विदिसाओ चेतियाणि वनसंडे पव्वते य गामनगराणि य आरामुज्जाणकाणणाणि य कूवसरतलागवाविदीहियदेवकुलसभम्पववसहिमाइयाई बहुकाई कित्तणाणि य परिगेण्हित्ता परिग्गहं विपुलदव्वसारं देवावि सइंदगा न तित्तिं न तुट्ठि उवलंभति - अच्चंतविपुललोभाभिभूतसत्ता वासहरइक्खुगारवट्टपव्वयकुंडलरुचगवरमानुसोत्तरकालोदधिलवणसलिलदहपतिरतिकर अंजणकसेलदहिमुहवपातुप्पायकंचणकचित्तविचित्तजमकवरसिहरकूडवासी वक्खार अकम्मभूमिसु सुविभत्तभागदेसासु कम्मभूमिसु, जेऽविय नरा चाउरंतचक्कवट्टी वासुदेवा बलदेवा मंडलीया इस्सरा तलवरा सेणावती इब्मा सेट्टी रट्टिया पुरोहिया कुमारा दंडणायगा माडंबिया सत्थवाहा कोडुंबिया अमचा एए अन्ने य एवमाती परिग्गहं संचिणंति अणंतं असरणं दुरंतं अधुवमनिखं असासयं पावकम्मनेम्मं अवकिरियव्वं विनासमूलं बहबंधपरिकिलेसबहुलं अनंतसंकिलेसकारणं, -तेतंधनकणगरयणनिचयं पिंडिंता चैव लोभघत्था संसारं अतिवयंति सव्यदुक्खसंनिलयणं, परिग्गहस्स य अड्डाए सिप्पसयं सिक्खए बहुजणो कलाओ य बावत्तारिं सुनिपुणाओ लेहाइयाओ सउणरुयावसाणाओ गणियप्पाहाणी चउसद्धिं च महिलागुणे रजिजणणे सिप्पसेवं असिमसिकिसिवाणिजं ववहारं अत्थइसत्थच्छरुपवा यं विविहाओ य जोगजुंजणाओ अन्नेसु एवमादिएसु बहुसु कारणसएसु जावज्जीवं नडिजए संचिणंति मंदबुद्धी परिग्गहस्सेव य उट्ठाए करंति पाणाण वहकरणं अलियनियडिसाइसंपओगे परदव्वअभिज्जा सपरदारअभिगमणासेवणाए आयासविसूरणं कलह भंडणवेराणिय अवमाणणविमाणणाओ इच्छामहिच्छप्पिवा- ससतततिसिया तण्हगेहिलोभघत्था - अत्ताणा अनिग्गहिया करेति कोहमाणमायालोभे अकित्तणिज्जे परिग्गहे चेव होति नियमा Page #101 -------------------------------------------------------------------------- ________________ ४५४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२३ सल्ला दंडाय गारवाय कसाया सन्नायकामगुणअण्हगा य इंदियलेसाओ सयणसंपओगा सचित्ताचित्तमीसगाईदच्वाइंअणंतकाइंइच्छंति परिगेत्तुंसदेवमणुयासुरम्मिलोएलोभपरिग्गहोजिणवरेहि भणिओ नस्थि एरिसो पासो पडिबंधो अस्थि सव्वजीवाणं सव्वलोए वृ.तंचपुनः परिग्रहं 'भमायंति'त्तिममेत्येवंमूर्छावशात् कुर्वन्तिममायन्ते-स्वीकुर्वन्ति, शब्दादेराकृतिगणत्वाचायः, लोभग्रस्ता भवनवरविमानवासिन इति च व्यक्तं, परिग्रहरुचयः सन् परिग्रहो रोचते येषां ते इत्यर्थः, परिग्रहे विविधकरणबुद्धयः-असन्तं परिग्रहं विविधं चिकीर्षव इत्यर्थः, देवनिकायाश्च वक्ष्यमाणाममायन्तइतिप्रकृतं, असुराः-असुरकुमाराः भुजगाः-नागकुमाराःगरुडाः- गरुडध्वजत्वात् सुपर्णकुमाराः 'विज्जु'त्ति विद्युत्कुमाराः 'जलण'त्ति अग्निकुमाराः 'दीवत्ति द्वीप-कुमाराः 'उदहित्ति उदधिकुमाराः ‘पवण'त्ति वायुकुमाराः 'दिसित्तिदिक्कुमाराः ‘थणियत्तिस्तनितकुमाराः एते भवनपतिभेदाः, अणपन्निकाः १पणपन्निकाः २ ऋषिवादिकाः ३ भूतवादिकाः ४ क्रन्दिता ५ महाक्रन्दिताः ६ कूष्माण्डाः ७ पतका देवाः ८ एते व्यन्तरनिकायोपरिवर्त्तिनो व्यन्तरप्रकारा अष्टौ निकायाः, एतेषां चासुरादीनां द्वन्द्वः, तथा पिशाचादयोऽष्टौ व्यन्तरभेदाः, तथा तिर्यग्वासिन इति व्यन्तराणां वा विशेषण, तथा पञ्चविधा ज्योतिष्काश्च देवाः चन्द्रादयःप्रसिद्धा एव तथा बृहस्पतिचन्द्रसूर्यशुक्रशनैश्चराः राहुधूमकेतुबुधाश्च अङ्गारकोश्च एते नहविशेषाः प्रतीता एव तप्ततपनीयकनकवर्णाः-निध्मातेन रक्तवर्णेन च हेम्ना तुल्यवर्णा इत्यर्थः, 'जे य गह'त्ति ये चान्ये उक्तव्यतिरिक्ता ग्रहा व्यालकादयो ज्योतिषे-दज्योतिश्चके चारं-चरणं चरन्ति-आचरन्ति केतवश्चज्योतिष्कविसेषाः, किम्भूताः ? -गतिरतयः तथा अष्टाविंशतिविधाश्च नक्षत्रदेवगणाः-अभिजिदादयः तथा नानासंस्थानसंस्थिताश्च तारकाः स्थितलेश्या:-अवस्थितलेश्याः अवस्थितदीप्तयो मनुष्यक्षेत्राद्वहिव्यवस्तितत्वात्तासां तथा 'चारिणोय'त्ति चारिण्यश्च मनुष्यक्षेत्रान्तः सञ्चरिष्णवः, कथम्भूताश्चारिण्यः ? अविश्रामाःअविश्रान्ता मण्डलेन-चक्रबालेन गतिर्यासांताअविश्राममण्डलगतयः उपरिचराः-तिर्यग्लोकस्योपरितनभागवर्त्तिन्यः, तथा ऊर्द्धलोकवासिनोद्विविधा वैमानिकाश्च देवाः कल्पोपपन्नकल्पातीतभेदात् तत्र कल्पोपन्ना द्वादशधा, तानाह “सोहम्मी'त्यादि कण्ठ्यं, द्विविधाश्च कल्पातीताः, एतदेवाह-'गेविजे' त्यादि कण्ठ्यं च, प्रकृतं निगमयन्नाह-‘एवं च ते इत्यादि कण्ठ्यं । यत्तन्ममायन्ते तदाह-'भवने'त्यादि ‘सइंदग'त्ति एतदन्तं कण्ठ्यं च, नवरं भवनानिभवनपतिगृहाणि गृहाण्येव वा वाहनानि-गजादीनि यानानि-शकटविशेषाः विमानानिज्योतिष्कवैमानिकदेवसम्बन्धिगृहाणियानविमानानिच-पुष्पकपालकादीनि नानामणीनां सम्बन्धी पञ्चवर्णो दिव्यश्च यः स नानामणिपञ्चवर्णदिव्यस्तंचभाजनविधि-भाजनजातं तथा नानाविधानि कामेन-स्वेच्छया रूपाणि येषां ते तथा विकुर्विता-वस्त्रादिभिः कृतविभूषा येऽप्सरोगणानां सङ्घातास्ते तथा, Page #102 -------------------------------------------------------------------------- ________________ अध्ययनं - ५, ४५५ ततः कर्मधारयोऽतस्तान्नानविधकामरूपविकुर्विताप्सरोगणसंघातान्, 'चेइयाणि 'त्ति चैत्यवृक्षान् आरामादीनां विशेषः प्राग्वदवगन्तव्यः 'कित्तणाई' ति कीत्यते - संशब्यते यैः कारयिता तानि कीर्त्तनानि - देवकुलादीन्येव तानि च ममायन्ते इति प्रकृतं, ततश्च परिगृह्य परिग्रह, किम्भूतमित्याह - विपुलद्रव्यसारं - प्रभूतकस्तुप्रधानं 'देवावि सईदग' त्ति सइन्द्रका अपि देवाः, इन्द्रा देवाश्च किल महर्द्धयो वाञ्छितार्थप्राप्तिसमर्था दीर्घायुषश्च भवन्ति न च ते तथाविधा अपि सन्तस्तुष्टयादिकं लभन्ते कुतः पुनरितरे इति प्रतिपादनार्थं देयावि सइंदगा इत्युक्तमिति, 'न तित्तिं न तुट्ठि उवलभति' त्ति तृप्तिं - इच्छाविनिवृत्तिं तुष्टिं तोषमानन्दं न लभन्ते अपरापरविशेषप्राप्तयाकाङ्क्षवाचितत्वात् किम्भूतास्ते इत्याह० अत्यन्तविपुललोभाभिभूता संज्ञा-संज्ञानं येषां ते तथा वर्षधरेषु - हिमवदादिषु पर्वतेषु इषुकारेषु घातकीखण्डपुष्करवरद्वीपार्द्धयोः पूर्वापरार्द्धकारिषु दक्षिणोत्तरायतेषु पर्वतविशेषेषु वृत्तपर्वतेषु - शब्दापातिविकटापात्यादिषु वर्तुलविजयार्द्ध पर्वतेषु कुण्डले - जम्बूद्वीपादेकादशकुण्डलाभिधानद्वीपान्तर्वर्त्तिनि कुण्डलाकारपर्वते रुचकवरे - जम्बूद्वीपात्रयोदशरुचकवराभिधानद्वीपान्तर्वर्तिनि मण्डलाकारपर्वते तथा मानुषोत्तरे - मनुष्य क्षेत्रावारके मण्डलाकारपर्वते कालोदधौ-द्वितीयसमुद्रे - 'लवण' त्ति लवणसमुद्रे 'सलिल' त्ति सलिलासु गङ्गादिमहानदीषु हृदपतिषु नदप्रधानेषु पद्ममहापद्मादिषु महाह्रदेषु रतिकरेषु-नन्दीश्वराभिधानष्टमद्वीपचक्रवालविदिक्चतुष्टयव्यवस्थितेषु चतुर्षु झल्लरीसंस्थितेषु पर्वतेषु अञ्जनकेषु नन्दीश्वरचक्रवालमध्यवर्त्तिषु पर्वतेषु दधिमुखेषुअञ्जनकचतुष्टयपार्श्ववर्त्तिपुष्करिणीषोडशमध्यभागवर्त्तिषु षोडशस्वेव पर्वतेषु अवपाताः - येषु वैमानिका देवा अवपतन्ति अवपत्य च मनुष्यक्षेत्रादावागच्छन्ति उत्पाताश्च-येभ्यो भवनपतय उत्पत्य मनुष्यक्षेत्रं समागच्छन्ति ते चानेके तिगिञ्छिकूटादयस्तेषु काञ्चनेषु -उत्तरकुरुमध्ये देवकुरुमध्येच प्रत्येकं पञ्चानां महाह्रदानां प्रत्येकमुभयोः पार्श्वयोः दशसु दशसु सर्वाग्रेण द्विशतीपरिमाणेषु काञ्चनमयपर्वतेषु 'चित्तविचित्त'त्ति निषधाभिधानवर्षधरप्रत्यासन्नयोः शीतोदाभिधानमहानद्युभयतटवर्त्तिनोश्चित्रविचित्रकूटाभिधानयोः पर्वतयोः 'जमगवर' त्ति नीलबद्वर्षधरप्रत्यासन्नयोः शीताभिधानमहानद्युभयतटवर्त्तिनोर्यमकचराभिधानपर्वतयोः शिखरेषु - समुद्रमध्यवर्त्तिगोस्तूपादिपर्वतेषु कूटेषु च - नन्दनवनकूटादिषु वस्तुं शीलं येषां ते वर्षधरादिवासिनो देवा न लभन्ते तृप्तिमिति प्रक्रमः, तथा - 'वक्खारअकम्मभूमीसु 'त्ति वक्षस्काराः - चित्रकूटादयो विजयविभागकारिणः अकर्म्मभूमयः - हैमवतादिकभोगभूमयः तासु ये वर्त्तन्त इति गम्यते, तथा सुविभक्तभागा देशाजनपदा यासु तासु कर्म्मभूमिषु - कृष्यादिकर्म्मस्थानभूतासु भरतादिकासु पञ्चदशपरिमाणासु, किमित्याह-येऽपि च नराश्चतुरन्तचक्रवर्त्तिनो वासुदेवा बलदेवाः प्रतीताः माण्डलिका-महाराजा ईश्वरा - युवराजादयः भोगिका इत्यन्ये तलवराः - कृतपट्टबन्धाः राजस्तानीयाः सेनापतयःसैन्यनायका इभ्या - यावतो द्रव्यस्योत्करेणान्तरितो हस्ती न दृश्यते तावद्रव्यपतयः श्रेष्ठिनःश्रीदेवतालङ्कृ तशिरोवेष्टनकवन्तो वणिग्नायकाः राष्ट्रिका राष्ट्रचिन्तानियुक्तकाः पुरोहिताःशान्तिकर्मकारिणः कुमारा- राज्याहः दण्डनायकाः- तन्त्रपालाः माडम्बिकाः - प्रत्यन्तराजानः सार्थवाहाः -- प्रतीताः कौटुम्बिका--ग्राममहत्तराः सन्तो ये सेवका अमात्या-राजचिन्तका एते तच द्वारं-१, Page #103 -------------------------------------------------------------------------- ________________ ४५६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२३ उक्त लक्षणाः अन्ये चैवमादयः परिग्रहं सञ्चिन्वन्ति-पिण्डयन्ति, किम्भूतं?-अनन्तंअपरिमाणत्वात् अशरणंआ पद्भयो रक्षणासमर्थत्वात् दुरन्तंपर्यवसानदारुणत्वात् अध्रुवं नावश्यंभाविनमादित्योदयवत् अनित्यं न नित्यमस्थिरत्वात् अशाश्वतं प्रतिक्षणं विशरारुत्वात् ‘पावकम्मनेम्म'न्ति पापकर्मणां-ज्ञानावरणादीनां मूलं ‘अवकिरियव्वं ति जिनागमाअनाञ्जितबुद्धिचक्षुषामवकरणीयं-विक्षेपणीयं त्याज्यमितियावत् विशालमूलं वधबन्धपरिक्लेशबहुलं अनन्तक्लेशकारणमिति च कण्ठ्यं, नवरं सङ्कलेश:-चित्ताविशुद्धिः, ते देवादयः तं धनकनकरलनिचयं पिण्डयन्तश्चैव लोभग्रस्ता संसारमतिपतन्ति अतिव्रजन्ति वा इतिव्यक्तं, किम्भूतं? -सर्वदुखानि सन्निलीयन्ते-आश्रितानि भवन्ति यत्र स तथा तं सर्वदुःखसनिलयनमिति। अथ यथा परिग्रहः क्रियते तदाह-परिग्रहस्यैव चार्थाय शिल्पशतं शिक्षतेबहुजनं इति कण्ठ्यं, किन्तु शिल्पं-आचार्योपदेश प्राप्यं चित्रादि कलाश्च-द्विसप्ततिः सुनिपुणा लेखादिकाः शकुनरुतावसानाः-शकुनरुतपर्यवसानाः गणितप्रधाना इति व्यक्तं, तथा चतुःषष्टिं च महिलागुणान्, आलिङ्गनादीनामष्टानां क्रियाविशेषाणां वात्स्यायनाभिहितानां प्रत्येकमष्टभेदत्वाचतुःषष्टिमहिलागुणाभवन्तीति, गीतनृत्यादयोवास्त्रीजनोचिता वात्स्यायनाभिहिताश्चतुःषष्टिरेवेति, तांध किंविधान् ? -रतिजननानिति प्रतीतं, तथा सिप्पसेवं तिशिल्पेन सेवा-वृत्त्यर्थिना राजादीनामवलगनं शिल्पसेवा तां शिक्षते इति सम्बन्धः, तथा 'असिमसिकिसिवाणिज्जति ‘असि'त्ति खङ्गाभ्यास 'मसि'ति मषीकृत्यमक्षरलिपिविज्ञानं कृषि क्षेत्रकर्षणकर्म वाणिज्यं वणिग्व्यवहारं तथा व्यवहारं-विवादच्छेदनं 'अस्थसत्थईसत्थच्छरुप्पगर्य'ति अर्थशास्त्रं-अर्थोपायप्रतिपादनं शास्त्रं राजनीत्यादि 'ईसत्यंति इषुशास्त्रं धनुर्वेदं सरुप्रगतं-क्षुरिकादिमुष्टिग्रहणोपायजातं विविधांश्च योगयोजनान् बहुप्रकारांश्च वशीकरणादियोगान् परिग्रहाय शिक्षत इति प्रतीतं, -तथा अन्येषु एवमादिकेषु-एवंप्रकारेषु बहुषु कारणशतेषु-परिग्रहोपादानहेतुशतेषु अधिकरणभूतेषुप्रवर्तमाना इति गम्यं, यावजीवं-आजन्म 'नडिजए'त्ति बहुवचनार्थत्वादेकवचनस्यनट्यन्ते-विनट्यन्ते,तथा सञ्चिन्वन्ति अबुद्धयोमन्दबुद्धयोवादुष्टबुद्धियुक्ता; परिग्रहमिति प्रस्तुतं, तथा परिग्रहस्यैव चाय कुर्वन्ति प्राणानां-जीवानां वधकरणं-हननक्रिया, तथा 'अलीकनिकृतिसातिसम्प्रयोगान्' तत्रालीकं-मृषावादः निकृतिः अत्यन्तादरकरणेन परवञ्चनं सातिसम्प्रयोगो--विगुणद्रव्यस्य द्रव्यान्तरमीलनेन गुणोत्कर्षभ्रमोत्पादनं 'परदव्वाभिज्झत्ति परधनलोभं परद्रव्याभिधानं वा, प्रथमान्तत्वं च प्राकृतत्वात्, तथा सपरदारगमणंसेवणाए आयासविसूरणं तिखदारगमने आयासं-शरीरमनोव्यायाम कुर्वन्तीति प्रकृतं, परदारसेवनायां च विसूरणंअप्राप्तौ मनः खेदं परस्य वा मनःपीडां कुर्वन्तीति, 'कलहभण्डनवैराणिच' तत्र कलहो-वाचिकः भण्डनं कायिकं वैर-अनुशयानुबन्धः, 'अपमानविमाननाः' तत्रापमाननानि-विनयभ्रंशाः विमाननाः-कदर्थनाः, किंभूताः सन्तः कुर्वन्तीत्याह'इच्छमहिच्छपिवाससययतिसिय'त्ति इच्छा-अभिलाषमात्रं महेच्छा-महाभिलाषश्चक्रवादीनामिवतेएव पिपासा–पानेच्छा तयासततं संततंतृषिता येतेतथा, तथा 'तण्हगेहिलोभ Page #104 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययनं-५, ४५७ धत्था' तृष्णाद्रव्याव्यपेच्छा गृहिः-अप्राप्ताकाङ्क्ष लोभः-चित्तविमोहनं तैर्ग्रस्ता-अभिव्याप्ता येते तथा 'अत्तणा अणिगहिय'त्तिआत्मनाअनिगृहीताअनिगृहीतात्मानइत्यर्थः कुर्वन्तिक्रोधमानमायालोभानिति कण्ठ्यं, ____ अकीर्तनीयान् निन्दितान्, तथा परिग्रह एव च भवन्ति नियमाच्छल्यानि-मायादीनि त्रीणि दण्डाश्च-दुष्प्रणिहितमनोवाकायलक्षणाः गौरवाणि च-ऋद्धिरससातगोरवरूपाणि कषायाःसंज्ञाश्च प्रतीताः, 'कामगुणअण्हगायत्तिकामगुणा:-शब्दादयः पञ्चतएव आश्रवाःआश्रवद्धाराणिचतेच इंदियलेसाओ'त्ति इन्द्रियाणि असंवृत्तानिलेश्याश्चाप्रशस्ता भवन्तीत्यर्थः, तथा सयणसंपओग'ति स्वजनसंप्रयोगान् इच्छन्तीति सम्बन्धः, सचित्ताचित्तमिश्रकाणि द्रव्याणि अनन्तकानि इच्छन्ति परिग्रहीतुं, तथा सदेवमनुजासुरलोके लोभात्परिग्रहो लोभपरिग्रहो नतु धर्मार्थपरिग्रहो जिनवरैर्भणितः यदुत नास्ति ईदशः परिग्रहादन्यः पाश इव पाशो-बन्धनं प्रतिबन्धः-प्रतिबन्धसअथानमभिष्वङ्गाश्रय इत्यर्थः, तथा अस्ति सर्वजीवानां सर्वलोके परिग्रह इति गम्यं, अविरतिद्वारेण सूक्ष्माणामपि परिग्रहसंज्ञासद्मावादिति यथा कुर्वन्तीत्युक्तं, मू. (२४) परलोगम्मिय नहातमं पविट्ठा महयामोहमोहियमती तिमिसंधकारे तसथावरसुहुमबादरेसु पजत्तमपजत्तग एवं जाव परियति दीहमद्धं जीवा लोभवससंनिविट्ठा । एसो सो परिग्गहस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महन्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओवाससहस्सेहिंमुच्चइ, नअवेतित्ता अत्थिहुमोक्खोत्ति, एवमाहंसुनायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य परिग्गहस्स फलविवागं । एसो सो परिग्गहोपंचमो उवियमा नानामणिकणगरयणमहरिह एवंजावइमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूयो चरिमं अधम्मदारं समत्तं॥ वृ. अथ यादृशं फलं परिग्रहो ददाति तदुच्यते-'परलोगम्मि यत्ति परलोके चजन्मान्तरविषये चशब्दादिहलोकेच नष्टाः सुगतिनाशात्सत्पथभ्रंशाच 'तमंपविट्ठत्ति अत्रानमग्नाः 'महयामोहमोहियमइत्ति प्राकृतत्वान्महामोहेन-प्रकृष्टोदयचारित्रमोहनीयेनमोहितमतयः, किम्भूत इत्याह-तमिा-रजनी तद्वदज्ञानाजन्धकारोयः सतमिान्धकारस्तत्र, केषुजीवस्थानेषुनष्टा इत्याहत्रसस्थावरसूक्ष्मबादरेषु 'पज्जत्तग'इह एवं यावत्करणादिदं दृश्यं 'पज्जत्तमपज्जत्तगसाहारणपत्तेयसरीरेसु य अण्डजपोतजजरायुजरसजसंसेइमसमुच्छियमउब्मितउववाइएसु य नरगतिरियदेवमणुस्सेसुजरामरणरोगसोगबहुलेसुपलिओवमसागरोवमाणिअनाइयंअनवयग्गं दीहमदं चाउरंतसंसारकतार'मिति, अस्य च व्याख्या चतुर्थाध्ययनवदवसेया, के एवं फलभुजो भवन्तीत्याह-जीवा 'लोभवससन्निविट्ठा' लोभवशेन परिग्रहे सन्निविष्टा अभिनिविष्टा इत्यर्थः, “एसो सो' इत्याद्यध्ययननिगमनं व्याख्या चास्य पूर्ववदिति। अधुनाऽऽश्रवपञ्चकनिगमनाय गाथाकदम्बकमाह मू. (२५) एएहिं०, वृ. एएहिं' गाहा, एतैः अनन्तरोपवर्णितस्वरपैः पञ्चभिः असंवरैः- प्राणातिपातादिभिराश्रवैः रज इव रजो-जीवस्वरूपोपरञ्जनात्कर्म ज्ञानावरणादि 'अचिणित्तु' आचित्य आत्मप्रदेशैः सहोपचित्य अनुप्समयं प्रतिक्षणंचतुर्विधा-चतुःप्रकारादेवादिभेदेन गतिः-गतिनाम ___ Page #105 -------------------------------------------------------------------------- ________________ ४५८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२५ कर्मोदयसम्पाद्यो जीवपर्यायः पर्यन्तो - विभागो यस्य स तथा तं 'अनुपरिवर्तन्ते' परिभ्रमन्ति 'संसार' भवमिति ।। मू. (२६) सव्वगई०, बृ. 'सव्वगई' गाहा, सर्वगतीनां देवादिसम्बन्धिनीनां प्रस्कान्दा- गमनानि सर्वगतिप्रस्कन्दास्तान् करिष्यन्ति अनन्तकान्-अनन्तान् अकृतपुण्याः - अविहिताश्रवनिरोध-लक्षणपवित्रानुष्ठानाः येचन श्रण्वन्तिधर्मं श्रुतरूपं श्रुत्वा च ये प्रमाद्यन्ति श्लथयन्ति श्रुतार्थं - संवरात्मकंनानुतिष्ठन्तीत्यर्थः ॥ मू. (२७) अनुसिपि, बृ. ‘अनुसिट्ठि' गाहा अनुशिष्टमपि - गुरुणोपदिष्टमपि बहुविधं - बहुप्रकारं धर्म्ममिति सम्बन्धः, पाठान्तरेण अनुशिष्टाः - अनुशासिताः बहुविधं यथा भवति मिथ्याध्ष्टयो नरा अबुद्धयो बद्धनिकाचितकर्माणः, तत्र बद्धं--प्रदेशेषु संश्लेषितं निकाचितं - धढतरं बद्धं उपशमनादिकरणानामविषयीकृतमिति भावः, श्रृवन्ति केवलमनुवृत्त्यादिना धर्म - श्रुतरूपं न च न पुनः कुर्वन्ति - अनुतिष्ठन्तीति ॥ मू. (२८) किं सक्का ० वृ. 'किं सक्का' गाहा, किं शक्यं कर्तु ?, न शक्यमित्यर्थः, जे इति पादपूरणे यत्यस्मान्नेच्छथ- नेप्सथ औषधं मुधा-प्रत्युपकारानपेक्षतया दीयमानमिति गम्यं पातुं आपातुं, किंरूपमषधमित्याह-जिनवचनं गुणमधुरं विरेचनं - त्यागकारि सर्वदुःखानाम् ।। मू. (२९) पंचेव० वृ. पञ्चैव-प्राणातिपाताद्याश्रवद्वाराणि उज्झित्वा त्यक्त्वा पञ्चैवप्राणातिपातविरमणादिसंवरान् रक्षित्वा -पालयित्वा भावेन - अन्तःकरणवृत्त्या कर्मरजोविप्रमुक्ता इति प्रतीतं, सिद्धानां मध्ये वरा सिद्धिवरा - सकलकर्म्मक्षयलभ्या भावसिद्धिरित्यर्थः तां अत एव अनुत्तरां - सर्वोत्तमां यान्ति गच्छन्ति ॥ अध्ययनं - ५ – समाप्तम् अधर्मद्वारः समाप्तम् ः मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणअङ्गसूत्रे अधर्मद्वारस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । संवरद्वार: -: संवर द्वारे अध्ययनं - १ - अहिंसा : वृ. उक्ता आश्रवाः अथ तत्प्रतिपक्षभूतानां संवराणां प्रथमहिंसालक्षणं संवरमभिधातुकामस्तत्प्रतावनार्थं शिष्यमामन्त्र्येदमाह पू. (३०) - (जंबू ! ) - एत्ती संवरदाराइं पंच वोच्छामि आणुपुव्यीए। जह भणियाणि भगवया सव्वदुहविमोक्खणट्टाए ।। वृ. 'जंबु' त्ति हे जम्बू ! 'एत्तो' गाहा इतः - आश्रवद्वारभणनान्तरं संवरणं संवरः- कर्मणाम Page #106 -------------------------------------------------------------------------- ________________ द्वार- २, अध्ययनं -१, नुपादानं तस्य द्वाराणीव द्वाराणि उपायाः संवरद्वाराणि पञ्च वक्ष्यामि भणिष्यामि आनुपूर्व्याप्राणातिपातविरमणादिक्रमेण यथा भणितानि भगवता - श्रीमन्महावीरवर्द्धमानस्वामिना, अविपर्ययमात्रेणेह साधर्म्य न तु युगपत्सकलसंशयव्वच्छेदसर्वस्वभाषानुगामिभाषादिभिरतिशयैरिति, सर्वदुःखविमोक्षणार्थमिति ॥ १ ॥ पू. (३१) पढमं होइ अहिंसा बितियं सच्चवयणंति पत्रत्तं । दत्तमणुत्राय संवरो य बंभचेरमपरिग्गहत्तं च ॥ ४५९ --- वृ. 'पढमं' गाहा, प्रथमं संवरद्वारं भवति अहिंसा द्वितीयं सत्यवचनमित्येवंभूतनामकं प्रज्ञप्तं - प्ररूपितं दत्तं वितीर्णमशनादि अनुज्ञातं भोग्यतयैव वितीर्णं पीठफलकावग्रहादि न त्वशनादिवद्दत्तं ग्राह्यमिति शेषः, 'संवरो' त्ति दत्तानुज्ञातग्रहणलक्षणस्तृतीयः संवर इत्यर्थः, इदं च संवरशब्दं विना गाथापश्चार्द्ध प्रसिद्धलक्षणं भवति, न च संवरशब्दवर्जिता काचिद्वाचनोपलभ्यते, तथा ब्रह्मचर्यं अपरिग्रहत्वं च चतुर्थपञ्चमौ संवराविति ।। मू. (३२) तत्थ पढमं अहिंसा तस्थावरसव्वभूयखेमकरी । तीसे सभावणाओ किंची वोच्छं गुणुद्देसं ॥ वृ. 'तत्थ' गाहा, तत्र तेषु पञ्चसु मध्ये प्रथमं सेवरद्वारमहिंसा 'तसथावरसव्वभूयखेमकरि'त्ति त्रसस्थावराणां सर्वेषां भूतानां क्षेमकरणशीला तस्या अहिंसायाः सभावनायास्तुभावनापञ्चतकोपेताया एव 'किंचि' त्ति किञ्चनाल्पं वक्ष्ये गुणोद्देशं गुणदेशमिति । मू. (३३) ताणि उ इमाणि सुव्वय ! महव्वयाई लोकहियसव्वयाई सुयसागरदेसियाई तवसंजममहव्वयाइं सीलगुणवरव्वयाई सज्जवव्वयाई नरगतिरियमणुयदेवगतिविवज्जकाई सव्वजिनसासणगाई कम्मरयविदारगाई भवसयविनासनकाई दुहसयविमोयणकाई सुहसयपवत्तणकाई कापुरिसदुरुत्तराई सप्पुरिसनिसेवियाई निव्वाणगमणसग्गप्पणायकाइं संवरदाराई पंच कहियाणि उ भगवया । तत्थ पढमं अहिंसा जा सा सदेवमणुयासुरम्स लोगस्स भवति दीवो ताणं सरणं गती पइट्टा निव्वाणं १ निब्बुई २ समाही ३ सत्ती ४ कित्ती ५ कंती ६ रती य ७ विरती य ८ सुयंगतित्ती ९-१० दया ११ विमुत्ती १२ खंती १३ सम्मत्ताराहणा १४ महंती १५ बोही १६ बुद्धी १७ धिती १८ समिद्धी १९ रिद्धी २० विद्धी २१ ठिती २२ पुट्ठी २३ नंदा २४ भद्दा २५ विसुद्धी २६ लद्धी २७ विसिट्टदिट्टी २८ कल्लाणं २९ मंगलं ३० पमोओ ३१ विभूती ३२ रक्खा ३३ सिद्धावासो ३४ अनासवो ३५ केवलीण ठाणं ३६ सिवं ३७ समिई ३८ सील ३९ संजमो ४० ति य सीलपरिघरो ४१ संवरो ४२ य गुत्ती ४३ साओ ४४ उस्सओ ४५ जन्नो ४६ आयतणं ४७ जत्तण ४८ मप्पमातो ४९ अस्सासी ५० वीसासो ५१ अभओ ५२ सव्वरसवि अमाघाओ ५३ चोक्ख ५४ पवित्ता ५५ सूती ५६ पूया ५७ विमल ५८ पभासा ५९ य निम्मलतर ६० ति एवमादीणि नियमुणविम्पियाइं पजवनामाणि होति अहिंसाए भगवतीए । वृ. सम्प्रति सविशेषणमनन्तरोदितमेवार अर्थं गद्येनाह - 'ताणि उत्ति यानि संवरशब्देनाभिबहितानि तानि पुनरिमानि वक्ष्यमाणानि, हे सुव्रत ! -शोभनव्रत ! जंबूनामन् ! महान्ति- Page #107 -------------------------------------------------------------------------- ________________ ४६० प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३३ करणत्रययोगत्रयेण यावजीवतया सर्वविषयनिवृत्तिरूपत्वात् अणुव्रतापेक्षया बृहन्ति व्रतानिनियमा महाव्रतानि 'लोए धिइअब्वायाईति लोके धृतिदानि-जीवलोकचित्तस्वास्थ्यकारीणि व्रतानि यानि तानितथा, वाचनान्तरे–'लोयहियसब्बयाई तितत्र लोकाय हितं सर्वंददतियानि तानि, श्रुतसागरे देशितानियानितानितथा,तथातपः-अनशनादिपूर्वकर्मनिर्जरणफलं संयमः पृथिव्यादिसंरक्षणलक्षणोऽभिनवकर्मानुपादानफलस्तद्रूपाणि व्रतानितपःसंयमयोर्वा नास्तिव्ययः-क्षयो येषुतानि तपःसंयमाव्ययानि तथा शीलं-समाधानं गुणाश्च-विनयादयः तैर्वराणि-प्रधानानि यानि व्रतानि तानि शीलगुणवरव्रतानि शीलगुणवराव्यायानि वा अथवा शीलस्य गुणवराणांच-वरगुणानां व्रजःसमुदायोयेषुतानिशीलगुणवरव्रजानि, तथा सत्यं मृषावादवर्जनंआर्जव मायावर्जनंतप्रधानानि व्रतानि यानि तानि तथा सत्यार्जवाव्ययानि वा, तथा नरकतिर्यग्मनुजदेवगतीर्विवर्जयन्तिमोक्षप्रापकतया व्यवच्छेदयन्ति यानि तानि तथा, सर्वैजिनैः शिष्यन्ते-प्रतिपाद्यन्ते यानि तानि सर्वजिनशासनानि तान्येव कप्रत्यये सर्वजिनशासनकानि, कर्मरजो विदारयन्ति-स्फोटयन्ति यानि तानितथा, भवशतविनाशकानि अतएव दुःखशतविमोचनकानिसुखशतप्रवर्तकानीति चकण्ठ्यं, कापुरुषैः, दुःखेनोत्तर्यन्ते-निष्ठां नीयन्त इति कापुरुषदुरुत्तराणि, सत्पुरुषनिषेवितानि, वाचनान्तरे ‘सप्पुरिसतीरियाईति सत्पुरुषप्राप्तीराणीत्यर्थः, इह च पुरुषग्रहः स्त्रीणामुपलक्षणमिति न तन्निषेधोऽत्र प्रतिपत्तव्यः, बहुचेहवाच्यंतच्च ग्रन्थातरेभ्योऽवसेयं, 'विन्नाणगमणमग्गसग्गपणायगाईतिनिर्वाणगमने मार्ग इवमार्गो यानितानि तथा स्वर्गेच देहिनं प्रणयन्ति-नयन्ति यानि तानि तथा, क्वचित् 'सग्गपयाणगाईतिपाठः तत्रस्वर्गेगन्तव्येप्रयाणकानीव-गमनानीवयानि तानिस्वर्गप्रयाणकानि, ततः कर्मधारयः, अथ महाव्रतसंज्ञितानां संवरद्वाराणां परिमाणमाह-संवरद्वाराणि पञ्च, एतेषामेव शिष्टप्रणेतृकत्वमाह-कथितानि तु भगवता-अभिहितानि पुनरेतानि भगवता-श्रीमन्महावीरेण अतः श्रद्धेयानि भवन्तीति भाव इति प्रथमसंवराध्ययनप्रस्तावना । अथप्रथमसंवरनिरूपणायाह-'तत्थे'त्यादि, तत्र-तेषुपञ्चसुसंवरद्वारेषुमध्येप्रथम-आद्यं संवरद्वारमहिंसा, किंभूता?-या सा सदेवमनुजासुरस्य लोकस्य भवति, 'दीवो'त्ति द्वीपो दीपो वायथाऽगाधजलधिमध्यमग्नानां स्वैरं श्वापदकदम्बकदर्थितानां महोर्मिलामामध्यमानगात्राणां त्राणंभवति द्वीपः प्राणितांएवमियमहिंसा संसारसागरमध्यमधिगतानांव्यसनशतश्वापदपीडितानां संयोगवियोगवीचिविधुराणां त्राणं भवति, तस्याः संसारसागरोत्तारहेतुत्वात् इति अहिंसा द्वीप उक्तः, यथा वा दीपोऽन्धकारनिराकृतहकप्रसराणं हेयोपादेयार्थहानोपादानविमूढमनसांतिमिरनिकरनिराकरणेन प्रवृत्त्यादिकारणंभवत्येवमहिंसा ज्ञानावरणादिकर्मतमिंसनेन विशुद्धबुद्धिप्रभापटलप्रवर्ततनेन प्रवृत्त्यादिकारणत्वाद्दीप उक्ता,___-तथा त्राणं स्वपरेषामापदः संरक्षणात्तथाशरणं तथैव सम्पदः सम्पादकत्वात् गम्यतेश्रेयोऽर्थिभिराश्रीयते इति गतिः प्रतिष्ठन्ति-आसते सर्वगुणाः सुखानि वा यस्यां सा प्रतिष्ठा तथा Page #108 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-१, ४६१ निर्वाणं-मोक्षस्तद्धेतुत्वात् निर्वाणं तथा निवृत्तिः-स्वास्थ्यं समाधिः-समता शक्तिः शक्तिहेतु-त्वात् शान्तिर्वा-द्रोहविरतिः कीर्तिः ख्यातिहेतुत्वात् कान्तिः कमनीयताकारणत्वात् रतिश्च रतिहेतुत्वात् विरतिश्च-निवृत्तिः पापात् श्रुतं-श्रुतज्ञानमङ्गं कारणं यस्याः सा श्रुताङ्गा, आह च-“पढमं नाणं तओ दए" त्यादि, तृप्तिहेतुत्वातृप्तिः, ततःकर्मधारयः, १०, तथा दया-देहिरक्षा तथा विमुच्यते प्राणी सकलबन्धनेभ्यो यया सा विमुक्तिः तथा क्षान्तिः-क्रोधनिग्रहस्तजन्यत्वादहिंसाऽपिक्षान्तिरुक्ता सम्यकत्वं-सम्यग्बोधिरूपमाराध्यते यया सा सम्यकत्वाराधना ‘महंति'त्ति सर्वधर्मानुष्ठानाना बृहती, आह च “एकं चिय एत्थ वयं निद्दिष्टं जिनवरेहिं सब्बेहि। पाणातिवायविरमणमवसेसा तस्स रक्खट्टा ॥" बोधिः-सर्वधर्मप्राप्तिः अहिंसारूपत्वाच तस्याः अहिंसा बोधिरुक्ता, अथवा अहिंसा-अनुकम्पासाच बोधिकारणमिति बोधिरेवोच्यते, बोधिकारणत्वं चानुकम्पायाः ॥१॥ "अनुकंपऽकामनिज्जरबालतवे दानविणयविमंगो। __संजोगविप्पजोगे वसणूसवइड्डिसकारे'।" -इति वचनादिति, तथा बुद्धिसाफल्यकारणत्वाद्धद्धिः, यदाह॥१॥ “बावत्तरिकलाकुसला पंडियपुरिसा अपंडिया चेव। सव्वकलाणं पवरंजे धम्मकलं न याणंति॥" धर्मश्चाहिंसैव, धृतिः-चित्तदाढ्यतत्परिपालनीयत्वादस्या धृतिरेवोच्यते, समृद्धिहेतुत्वेन समृद्धिरेवोच्यते, एवं ऋद्धिः २०, वृद्धिः, तथा साद्यपर्यवसितमुक्तिस्थितेर्हेतुत्वास्थितिः, तथा पुष्टिः पुण्योपचयकारणत्वात्, आह च–'पुष्टिः पुण्योपचयः" नन्दयति-समृद्धिं नयतीति नन्दा, भदन्ते कल्याणीकरोति देहिनमिति भद्रा, विशुद्धिः पापक्षयोपायत्वेन जीवनिर्मलतास्वरूपत्वात्, आह च-"शुद्धिः पापक्षयेण जीवृनिर्मलता" तथा केवलज्ञानादिलब्धिनिमित्तत्वाल्लब्धिः, विशिष्टष्टिः-प्रधानं दर्शनं मतमित्यर्थः, तदन्यदर्शनस्याप्राधान्याद्, आह च॥१॥ “किंतीए पढियाए? पयोकोडीए पलालभूयाए। जत्थेत्तियं न नायं परस्स पीडा न कायव्वा ।।" कल्याणं कल्याणप्रावपकत्वात् मङ्गलं दुरितोपशान्तिहेतुत्वात् ३०, प्रमोदः प्रमोदोत्पादकत्वात् विभूतिः सर्वविभूतिनिबन्धत्वात् रक्षा जीवरक्षणस्वभावत्वात् सिद्ध्यावासः मोक्षवासनिबन्धत्वात्अनाश्रवः कम्मबन्धनिरोधोपायत्वात् केवलिनांस्थानं केलवलिनामहिंसायां व्यवस्थितत्वात् 'सिवसमितिसीलसंजमोत्तिय शिवहेतुत्वेन शिवं समितिः-सम्यकतप्रवृत्तिस्तदूपत्वादहिंसासमितिः शीलं-समाधानंतद्रूपत्वाच्छीलं संयमो-हिंसात उपरमः इतिः-उपप्रदर्शन चः समुच्चये ४०, 'सीलपरिधरो तिशीलपरिगृहं चारित्रस्थानसंवरश्चप्रतीतः गुप्तिः अशुभानांमनःप्रभृतीनां निरोधः विशिष्टोऽवसायो-निश्चयो व्यवसाय; उच्छ्रयश्च-भावोन्नतत्वं यज्ञो-भावतो देवपूजा आयतनं-गुणानामाश्रयःयजनं अभयस्यदानंयतनंवा-प्राणिरक्षणप्रयत्नः-अप्रमादःप्रमादवर्जनआश्वासः-आश्वासनंप्राणिनामेव ५० विश्वासो-विश्रमंभः 'अभउतिअभयंसर्वस्यापीति Page #109 -------------------------------------------------------------------------- ________________ ४६२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३३ प्राणिगणस्य ‘अमाघातः' अमारिः चोक्षपवित्रा एकार्थशब्दद्वयोपादानात् अतिशयपवित्रा शुचिः-भावशौचरूपा, आह च॥१॥ “सत्यं शौचं तपः शौचं, शौचमिन्द्रिय यनिग्रहः । सर्वभूतदया शौचं, जलशौचं च पञ्चमम्॥" इति, पूता-पवित्रा पूजा वा भावतो देवताया अर्चनं विमलः प्रभसा च तन्निबन्धत्वात् 'निम्मलयर'त्ति निर्मलं जीवं करोति या सातथा अतिशयेन वा निर्ममला३ निर्मलतरा ६०, इतिः नाम्नां समाप्तौ, एवमादीनि-एवंप्रकाराणि निजकगुणनिर्मितानि यथार्थानीत्यर्थः, अत एवाए-पर्यायनामानि-तत्तद्धर्माश्रिताभिधानानि भवन्त्यहिंसायाः भगवत्या इति पूजावचनं, मू. (३४) एसा सा भगवती अहिंसा जा सा भीयाण विव सरणं पक्खीणं पिव गमणं तिसियाणं पिव सलिलं खुहियाणं पिव असणं समद्दमझे व पोतवहणं चउप्पयाणं व आसमपयं दुहट्ठियाणं च ओसहिबलं अडवीमज्झे विसस्थगमणं एत्तो विसिट्टतरिका अहिंसा जा सा पुढविजलअगनि-मारुयवणस्सइबीजहरितजलचरथलचरखहधरतसथावरसब्बभूयखेमकरी एसा भगवती अहिंसाजा सा अपरिमियनाणदंसणधरेहिं सीलगुणविनयतवसंयमनायकेहि तित्थंकरेहि सव्वजग-जीववच्छलेहिं तिलोगमहिएहिं जिनचंदेहि सुहृदिट्ठा ओहिजिणेहिं विण्णाया उज्जुमतीहिं विदिट्ठा विपुलमतीहिं विविदिता पुव्वधरेहिं अधीता वेउव्विहिं पतिना ____ आभिनिबोहियनाणीहिं सुयनाणीहिं मनपजवनाणीहिं केवलनाणीहिं आमोसहिपत्तेहिं खेलोसहिपत्तेहिं जल्लोसहिपत्तेहिं विप्पोसहिपत्तेहिं सव्वोपहिपत्तेहिं बीजबुद्धीहिं कुलुबुद्धीहिं पदानुसारीहिं संभिन्नसोतेहिं सुयधरेहिं मनबलिएहिं वयबलिएहिं कायबलिएहिं नाणबलिएहिं दंसनबलिएहिं चरित्तबलिएहिं खीरासवेहिं मधुआसवेहिं सप्पियासचेहिं अक्खीणमहाणसिएहिं चारणेहिं विजाहरेहिं चउत्थभत्तिएहिं एवंजाव छम्मासभत्तिएहिं उक्खित्तचरएहिं निक्खित्तचरएहिं अंतचरएहिं पंतचरएहिं लूहचरएहिं समुदानचरएहिं अन्नइलाएहिं मोनचरएहिं संसट्ठकप्पिएहिं तज्जायसंसट्टकप्पिएहिं उवनिहिएहिं सुद्धेसणिएहि संखादत्तिएहिं दिठ्ठलाभिएहिं अदिठ्ठलाभिएहिं पट्ठलाभिएहिं आयंबिलिएहिं पुरिमडिएहिं एकासणिएहिं निञ्चितिएहिं भिन्नपिंडवाइएहिं शिवपिंडवाइएहिं -- -अंताहारहिं पंचाहारेहिं अरसाहारेहिं विरसाहारेहिलूहाहारेहिं तुच्छाहारेहिं अंतजीवीहिं पंतीवहिं लूहजीविहिं तुच्छजीवीहिं उवसंतजीवीहिं पसंतजीविहिं विवित्तजीवीहिं अखीरमहुसप्पिएहिं अमज्जमंसासिएहिं ठाणाइएहिं पडिमंठाईहिं ठाणुक्कडिएहिं वीरासणिएहिं नेसजिएहिं इंडाइएहिं लगंडसाईहिं एगपासगेहिं आयावएहि अप्पावएहिं अनिट्ठभएहिं अकंडुयएहिं धुतकेसमंसुलोमनखेहिं सव्वगायपडिकम्मविष्पमुक्केहिं समणुचिन्ना सुयधरविदितत्यकायबुद्धीहिं धीरमतिबुद्धिणोयजे ते आसीविसउग्गतेयकप्पा निच्छयववसाययजत्तकयमतीया निचं सज्झायज्झाणअणुबद्धधम्मज्झाणा पंचमहब्वयचरित्तजुत्ता समिता समितिसुसमितपावाछब्बिहजगवच्छला निच्चमप्पत्ता -एएहि अन्नेहि य जा सा अणुपालिया भगवती इमं च पुढविदगअगनिमा-रुयतरुगणतपथावरमब्बयपरामदयट्ठयाते सुद्धं उच्छंमवेसियचं अकतमकारिमणाहूयमणुदिटुंअकीयकडं Page #110 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-१, ४६३ नवहि य कोडिहिं सुपरिसुदं दसहियदोसेहिं विष्पमुकं उग्गमउप्पयणेसणासुद्धं ववगयचुयचावियचत्तदेहंच फासुयंच न निसज्जकहापओयणक्खासुओवणीयंति न तिगिच्छा-मंतमूलभेसज्जकजहेउं न लक्खणुप्पायसुमिणजोइसनिमित्तकहकप्पउत्तं नविडंभणाए नवि रक्खणाते नवि सासणाते नवि दंभणरक्खणसासणाते भिक्खं गवेसियव्वं नवि वंदणाते नवि माणणाते नवि पूयणाते नवि वंदणमाणणपूयणाते भिक्खं गवेसियव् नवि हीलणाते नवि निंदणाते नवि गरहपाते नवि हीलणनिंदणगरहणाते भिक्खं गवेसियव्यं नवि भेसणाते नवि तज्जणाते नवितालणाते नविभेसणतज्जणतालनाते भिक्कंगवेसियव्वं नवि गारवेणं नवि कुहणयाते नवि वणीमयाते नवि गारवकुहवणीमयाए भिक्कं गवेसियव्वं नवि मित्तयाए नवि पत्थणाए नवि सेवणाए नवि मित्तपत्थणसेवणाते भिक्खं गवेसियव्द___--अन्नाए अगढिए अदुढे अदीने अविमणे अकलुणे अविसाती अपरितंतजोगीजयणघडणकरणचरियविणयगुणजोगसंपत्ते भिक्खूभिरखेसणाते निरते, इमंचणंसव्वजीवरक्खणदयट्ठाते पावयणं भगवया सुकहियं अत्तहियं पच्चाभावियं आगमेसिभई सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्यदुक्खपावाण विउसमणं वृ. एषा भगवत्यहिंसा या सा भीतानामिव शरणमित्यत्राश्वासिका देहिनामिति ग म्यं, 'पक्खीणंपिव गमणं'ति पक्षिणामिव विहायोगमनं हिता देहिनामिति गम्यं, एवमन्यान्यपि षट् पदानि व्याख्येयानि, किं भीतादीनां शरणादिसमैव सा?, नेत्याह-‘एत्तो'त्ति एतेभ्यः अनन्तरोदितेभ्यः शरणादिभ्यो विशिष्टतरिका-प्रधानतरा अहिंसा हिततयेति गम्यते, शरणादितो हितमनेकान्तिकमनात्यन्तिकं च भवति अहिंसातस्तु तद्विपरीतं मोक्षावाप्तिरिति, तथा 'जासा' इत्यादियाऽसौ पृथिव्यादीनि च पञ्च प्रतीतानि बीजहरितानि च वनस्पतिविशेषाः आहारार्थत्वेन प्रधानतया शेषवनस्पतेर्भेदेनोक्ताः जलचरादीनि च प्रतीतानि यानित्रसस्थावराणि सर्वभूतानि तेषां क्षेमङ्करी या सा तथा, एषा-एषैवभगवती अहिंसा नान्या, यथा लौकिकैः कल्पिता॥१॥ “कुलानि तारयेत् सप्त, यत्र गौर्वितृषीभवेत् । सर्वथा सर्वयत्लेन, भूयिष्ठमुदकं कुरु ॥" इह गोविषये या दया सा किल तन्मतेनाहिंसा, अस्यां च पृथिव्युदकपूतरकादीनां हिंसाऽप्यस्तीत्येवंरूपा न सम्यगहिंसेति ॥अथ यैरियमुपलब्धा सेविताच तानाह–‘जा से'त्यादि अपरिमितज्ञानदर्शनधरैरिति कण्ठ्यं, शीलं समाधानांतदेवगुणः शीलगुणःतंविनयतपःसंयमाश्च नयन्ति-प्रकर्ष प्रापयन्ति येते तथा तैस्तीर्थकरैः-द्वादशाङ्गप्रणायकैःसर्वजगद्वत्सलैः त्रिलोकमहितैरिति च काव्यं, कैरेवंविधैः किमित्याह-जिनचन्द्रैः-कारुणिकनिशाकरैः सुष्टु दृष्टा-केवलावलोकन कारणतः स्वरूपतः कार्यतश्च सम्यग्विनिश्चिता, तत्र गुरुपदेशकर्मक्षयोपशमादि बाह्याभ्यन्तरं कारणमस्याः,प्रमत्तयोगात्प्राणव्यपरोपणलक्षणहिंसाप्रतिपक्षः स्वरूपं स्वर्गापवर्गप्परप्तिलक्षणं च कार्यमिति, तथा अवधिजिना- विशिष्टावधिज्ञानिनस्तैरपि विज्ञाता ज्ञपरिज्ञया बुद्धा प्रत्याख्यानपरिजया न पेविता, ऋज्जी पनोमात्राविणी Page #111 -------------------------------------------------------------------------- ________________ ४६४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४ ॥१॥ "रिजु सामन्नं तम्मत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणति ॥"त्ति वचनात् मतिः-मनःपर्यायज्ञानविशेषो येषां ते ऋजुमतयस्तैरपि दृष्टा-अवलोकिता विपुलमतयो मनोविशेषग्राहिमनःपर्यायज्ञानिनः, उक्तंच॥१॥ "विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला । चिंतियमणुसरइ घडं पसंगओ पनवसएहिं॥" तैरपि विदिताज्ञाता पूर्वधरैरधीता-श्रुतनिबद्धा सती पठिता, 'वेउव्वीहिं पइन्न'त्ति विकुर्विभिः-वैक्रियकारिभिःप्रतीर्णा-निस्तीर्णाआजन्म पालितेत्यर्थः, 'आभिनिबोहियनाणीही'त्यादि “समणुचिन्ने'त्येतदन्तं सुगमं, नवरं 'आमोसहिपत्तेहिंति आमर्शः-संस्पर्शः स एवैषधिरिवौषधिः-सर्वरोगापहारित्वात्तपश्चरणप्रभवो लब्धिविशेषः तां प्राप्ता ये ते तथा तैः, एवमुत्तरत्रापि, नवरं खेलो-निष्ठीवनंजल्लः-शरीरमलः 'विपोसहि'त्ति विप्रुषो-मूत्रपुरीषावयवाः अथवा वित्ति-विट् विष्ठा पत्ति-प्रश्रवणं मूत्रं, शेषं तथैव, 'सव्वोसहि'त्ति सर्व एवानन्तरोदिता आम दियोऽन्येच बहव औषधयः सर्वोषधयः, बीजकल्पाबुद्धिर्येषांते बीजबुद्धयः-अर्थमात्रमवाप्यनानार्थसमूहाभ्यूहिका वुद्धिर्येषातेइत्यर्थः, कोष्ठ इवबुद्धिर्येषांतेकोष्ठबुद्धयः सकृज्ञाताविनष्टबुद्धय इत्यर्थः, पदेनैकेन पदशतान्यनुसरन्ति पदानुसारिणः, इह गाथा भवन्ति॥१॥ “संफरिसणमामोसो मुत्तुपुरीसाण विपुसो विप्पा । अन्ने विडत्ति विट्ठा भासंतिय पत्ति पासवणं ॥ ॥२॥ एए अन्ने य बहू जेसिं सव्वे य सुरभओऽवयवा । रोगो वसमसमत्था ते होंति तओसहिप्पत्ता॥ जो सुत्तपएण बहुंसुयमणुधावइ पयाणुसारी सो। जो अत्थपएणऽत्यं अनुसरइ स बीयबुद्धीओ॥ कोट्टयधनसुनिग्गल सुत्तत्था कोट्ठबुद्धीया" तथा सम्मिन्नं-सर्वतःसर्वशरीरावयवैः श्रृण्वन्तीति सम्भित्रश्रोतारःअथवा संभिन्नानि प्रत्येकं ग्राहकत्वेन शब्दादिविषयैः व्याप्तानि श्रोतांसि इन्द्रियाणियेषांतेसंभिन्न श्रोतसःसामस्त्येन वाभिन्नान-परस्परभेदेन शब्दान्श्रृणवन्तीति सम्भिन्नश्रोतारस्तैः, इह गाथा॥१॥ “जो सुणइ सव्वओ मुनि सव्वविसए व सव्वसोएहिं। सुणइ बहुए व सद्दे भन्नइ संभिन्नसोओ सो॥" मनोबलिकैः-निश्चलमनोभिः वाग्बलिकैः-द्धप्रतिज्ञैःकायबलिकैः-परीशहापीडितशरीरैः ज्ञानादिबलिकैः-दृढज्ञानादिभिः क्षीरमिव मधुरं वचनमाश्रवन्ति-क्षरन्ति ये ते क्षीराश्रवालब्धिविशेषवन्तस्तैः, एवमन्यदपि पदद्वयं, इह गाथार्द्ध खीरमहुसप्पिसाओवमा उ वयणे तदासवा हुंति॥" महानसं-रसवतीस्थानमुपचाराद्रसवत्यपि अक्षीणं महानसं येषां ते अक्षीणमहा Page #112 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-१, ४६५ नसिकाः,स्वार्थानीतभक्तेन लक्षमपि तृप्तितो भोजयतां यावदात्मना न तद्भुक्तं तावन्न क्षीयते तयेषां ते इति भावना, अतस्तैः, तथाऽतिशयचरणाच्चारणा-विशिष्टाकाशगमनलब्धियुक्ताः ते चजकाचारणा विद्याचारणाश्चेति, इह गाथाः “अइसयचरणसमत्था जंघाविजाहि चारणा मुणओ। जंघाहि जाइ पढमो निस्सं काउं रविकरेवि ।। ॥२॥ एगुप्पाएण गओ रुयगवरंमि उ ततो पडिनियत्तो । बीएणं नंदीसरमिहं तओ एइ तइएणं ।। ॥३॥ पढमेण पंडगवनं बिइउप्पाएण नंदनं एइ । तइउप्पाएण तओ इव जंघाचारणो एइ ।। ॥४॥ पढमेण माणुसोत्तरगणं स नंदीसरं बिईएणं । एइ तओ तइएणं कयचेइयवंदणो इहई ।। पढमेण नंदनवने बीउप्पाएण पंडगवणम्मि । एइ इहं तइएणं जो विजाचारणो होइ॥" 'चउत्थभत्तिएहिं' इह एवं यावत्करणात् 'छ?भत्तिएहिं अट्ठमभत्तिएहिं एवं दुसमदुवावलसचोद्दससोलसअद्धमासमासदोमासतिमासचउमास पंधमासा' इति द्रष्टव्यं, उत्क्षिप्तं-- पाकपिठरादुद्ध तमेव चरन्ति-गवेषयन्ति ये ते उत्क्षिप्तचरकाः, एवं सर्वत्र, नवरं निक्षिप्तंपाकस्थालीस्थं अन्तं-वल्लचरणकादि प्रान्तं तदेवभुक्तावशेष पर्युषितं वा रूक्षं निःस्नेहं समुदानभैक्ष्यं 'अन्नतिलाएहिति दोषान्नभोजिभिः 'मौनचरकैः' वाचंयमैः, संस्पृष्टेन हस्तेन भाजनेन च दीयमानमन्नादि ग्राह्यमित्येवंरूपः कल्कः-समाचारो येषां ते संसृष्टकल्पिकास्तैः, यत्प्रकारं देयं द्रव्यं तज्जातेन-तत्प्रकारेणद्रव्येण ये संसृष्टे हस्तभाजने ताभ्यां दीयमानं ग्राह्यमित्येवंरूपः कल्पःसमाचारो येषां ते तज्जातसंसृष्टकल्पिकास्तैः, उपनिधिना-प्रत्यासत्त्या चरन्ति-प्रत्यासन्नमेव गृह्णन्ति येते औपनिधिकाः तैः 'शुद्धैषणिकाः' शङ्कितादिदोषपरिहारचारिणस्तैः सङ्ख्याप्रधानाभिः पञ्चदादिपरिमाण-वतीभिर्दत्तिभिःसकृद्भक्तादिपात्रपातलक्षणाभिश्चरन्ति ये ते सङ्ख्यादत्तिकास्तैः, दत्तिलक्षणं चैतत्-- ॥१॥ “दत्तीओ जत्तिए वारे, खिवई होंति तत्तिया। अब्बोछिन्ननिवायाओ, दत्ती होति दवेतरा ।।" दृष्टिलाभिकाः-येश्यमानस्थानादानीतं गृह्णन्ति, अष्टिलाभिकाये अष्टपूर्वेण दीयमानं गृह्णह्वन्ति, पृष्टलाभिका ये कल्पते इदं इदं च भवते साधो ! इत्येवं प्रश्नपूर्वकमेव लब्धं गृह्णन्ति, भिन्नस्यैव-स्फोटितस्यैव पिण्डस्य-ओदनादिपिण्डस्य पातः--पात्रक्षेपो येषां ग्राह्यतपाऽस्ति ते भिन्नपिण्डपातिकः तैः, परिमितपिण्डपातिकैः-परिमितगृहप्रवेशादिना वृत्तिसङ्केपवभिः, ___अंताहारे'त्यादि अन्तादीनि पदानि प्राग्वदेव नवरं पूर्वत्र चरणं गवेषणमात्रमुक्तमिह वाहारो भोजनंजीवनंतु-तथैवाजन्मापिप्रवृत्तिरिति विशेषोऽवसेयः, तथाअरसं-हिङ्गवादिभिरसंस्कृतं विरसं-पुराणत्वात् गतरसं तथा तुच्छं–अल्पं, तथा उपशान्तजीविभिः अन्तर्वृत्त्यपेक्षया Page #113 -------------------------------------------------------------------------- ________________ ४६६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४ प्रशान्तजीविभीः बहिर्वृत्त्यपेक्षया, विविक्तैः-दोषविकलैर्भक्तादिभिर्जीवन्ति ये ते विविक्तजीवनिनस्तैः, अक्षीरमधुसर्पिष्कैः-दुग्धक्षौद्रघृतवर्जकैः ‘ठाणाइएहिंति स्थानं-ऊर्ध्वस्थानं निषीदनस्थानं त्वग्वर्तनस्थानं तदभिग्रहविशेषेणाददति-विदधति येते तथा तै;, एतदेव प्रपञ्चयति-'प्रतिमास्थायिभिः' प्रतिमया-कायोत्सर्गेण भिक्षुप्रतिमया वा मासिक्यादिकया तिष्ठन्ति ये ते तथा तैः, स्थानमुत्कटुकं येषां ते स्थानोत्कटुकास्तैः वीरासनंभून्यस्तापादस्यसिंगासनोपवेशनमिव तदस्तियेषांते वीरासनिकास्तैः निषधासमपुतोपवेशनादिका तया चरन्तीति नैषधिकास्तैः, दण्डस्येवायत् संस्थानंयेषामस्तितेदण्डातिकास्तैः, लगंडं-दुःसंस्थितं काष्ठं तद्वच्छिरःपार्णीनां भूलग्नेन शेरते ये ते लगण्डशायिनस्तैः, उक्तं च॥१॥ "वीरासणं तुसीहासणे व्व जह मुक्कजाणुग निविट्ठो। दंडगलगंडउवमा आयत कुञ्ज य दोण्हपि ।।" एक एव पार्यो भूम्या सम्बध्यते येषां न द्वितीयेन पाइँन भवन्तीत्येकपालिकास्तैः, आतापनैः-आतापनाकारिभिरिति, आतापना च त्रिविधा, यत आह॥१॥ “आयावणा उतिविहा उक्कोसा मज्झिमा जहन्ना य । उकोसा उ निवन्ना निसन मज्झा ठिय जहन्ना।" अनावृत्तैः-प्रावरणवर्जितैः ‘अनिट्ठभएहिंति अनिष्ठीवकैर्मुखश्लेष्मणोऽपरिष्ठापकैः 'अकण्डूयकैः' अकण्डूयनकारकैः ‘धूतकेशश्मश्रुरोमनखैः' धूताः-संस्कारापेक्षया त्यक्ताः केशाःशिरोजाः श्मश्रूणि-कूर्चाः केशाः रोमाणि-कक्षादिलोमानि नखाश्वप्रसिद्धायैस्तेतथातैः सर्वगात्रप्रतिकर्मविप्रमुक्तैः अभ्यङ्गादिवर्जनात् ‘समणुचिन्न'त्ति समनुचार्णाआसेवितेत्यर्थः, तथा श्रुतधराःसूत्रधराः विदितोऽर्थकायः-अर्थराशिःश्रुताभिधयोययासातथासा विदितार्थकाया बुद्धिःमतिर्येषां तेतथाततः कर्मधारय श्रुतधरविदितार्थकायबुद्धयस्तैसमनुपालितेतिसम्बन्धः, तथाधीरा-स्थिरा अक्षोभा वा मतिः-अवग्रहादिका बुद्धिश्चा-उत्पत्तित्यादिका येषां ते तथा, तेच येते इत्युद्देशः, आशीविषा-नागास्ते च ते उग्रतेजसश्च-तीव्रप्रभावास्तीव्रविषा इत्यर्थः तत्कल्पाः-- तत्सदृशाः शापेनोपघातकारित्वात्, तथा निश्चयो-वस्तुनिर्णय व्यवसायः-पुरुषकारस्तयोः पर्याप्तयोः-परिपूर्णयोः कृता-विहिता मतिः-बुद्धिर्यैस्ते तथा, पाठान्तरेण निश्चयव्यवसायौ विनीतौ-आत्मानि प्रापितो यैः पर्याप्ता च-कृता मतिर्यैस्ते तथा, नित्यं-सदा स्वाध्यायोवाचनादिध्यानं च-चित्तनिरोधरूपं येषां ते तथा, ध्यानविशेषोपदर्शनार्थमाह-अनुबद्धं-सत्तं धर्मध्यानं आज्ञाविचयादिलक्षणं येषां तेऽनुबद्धधर्मध्यानाः ततः कर्मधारयः, पञ्चमहाव्रतरूपं यच्चरित्रं तेन युक्ता ये ते तथा, समिताः-सम्यक्प्रवृत्ताः समितिषश्वीर्यासमित्यादिषु शमितपापाः--क्षपितकिल्विषाःषड्विधजगद्वत्सलाः-षड्जीवनिकायहिताः 'निश्चमप्पमत्ता' इति कण्ठ्यं 'एएहि अत्ति ये ते पूर्वोक्तगुणा एतैश्चान्येश्चानुकूललक्षणैर्गुणवमिर्याऽसावनुपालिता भवगती अहिंसा प्रथमं संवरद्वारमिति हृदयं । अथाहिंसापालनोद्यतस्य यद्विधेयं तदुच्यते-'इमं चेत्यादि, अयं च वक्ष्यमाणविशेषण उञ्छो गवेषणीयइतिसम्बन्धः, किमर्थमतआह-पृथिव्युदकाग्निमारुततरुगणत्रसस्थावरसर्वभूतेषु विषये या संयमदया-संयमात्मिका घृणा न तुमिथ्याशामिव बन्धात्मिका तदर्थं तद्धेतोःशुद्धः Page #114 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं -१, ४६७ अनवद्यः उच्छो-भैक्ष्यं गवेषयितव्यः - अन्वेषणीयः, इह चोञ्छशब्दस्य पुंल्लिङ्गत्वेऽपि प्राकृतत्वात् नपुंसकलिङ्गनिर्देशो न दोषायेति, उञ्छमेव विशेषयन्नाह - 'अकय' मित्यादि, अकृतः साधवर्थं दायकेन पाकतो न विहितः 'अकारिय'ति न चान्यैः कारितः 'अणाहूय'त्ति अनाहूतो गृहस्थेन साधारनिमन्त्रणपूर्वकं दीयमानः 'अनुद्दिट्ठो' यावन्तिकादिभेदवर्जितः 'अकीयकडं' तिन क्रीयते-नक्रयेण साध्वर्थं कृतः अक्रीतकृतः, एकदेव प्रपञ्चयति-नवभिश्च कोटिभिः सुपरिशुद्धः, ताश्चेमा ः- नहंति १ न घातयति २ घ्नन्तं नानुजानाति ३ न पचति ४ न पाचयति ५ पचन्तं नानुजानाति ६ न क्रीणाति ७ न क्रापयति ८ क्रीणन्तं नानुजानाति ९, तथा दशभिर्दोषैर्विप्रमुक्तः, ते चामी ॥ १ ॥ “ संकिय १ मक्खिय २ निक्कित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७ 1 अपरिणय ८ लित्त ९ छद्दिय १० एसणदोसा दस हवन्ति ॥" 'उग्गमुप्पायनेसणासुद्धं' ति उद्गमरूपा च या एषणा- गवेषणा तया शुद्धो यः स तथा, तत्रोदगमः षोडशविधः, आह च 119 11 “आहाकम्मु १ सय २, पूइकम्मे य ३ मीसजाए य ४ । ठवणा ५ पाहुडियाए ६, पाओयर ७कीय ८ पामिच्चे ९ ॥ परियट्टिए १० अभिहडे ११, उब्मिन्न १२ मालोहडे इय १३ । अच्छि १४ अनिसिठ्ठे १५, अज्झोयरए १६ य सोलसमे ॥” उत्पादनाऽपि षोडशविधैव, आह च ॥२॥ ॥ १ ॥ “धाई १ दूइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिमिच्छा य ६ । कोहे ७ माणे ८ माया ९ लोभे य १० हदंति दस एए ॥ ।। २ ।। पुवि पच्छा संथव ११-१२ विजा १३ मंते य १४ चुण्णजोगे य १५ । उपायणाय दोसा सोलसमे मूलकम्मे य १६ ॥” 'ववगयचुयचइयचत्त देह' त्ति व्यपगताः - स्वयं पृथग्भूताः देयवस्तुसम्भवा आगन्तुका वा कृम्यादयः च्युता - मृताः स्वतः परतो वा देयवस्त्वात्मकाः पृथिवीकायिकादयः 'चइय' त्ति त्याजिताः देयद्रव्यात् पृथक्कारिताः दायकेन 'चत्त' त्ति स्वयमेव दायकेन त्यक्ताः देयद्रव्यात् पृथक्कृता देहाःअभेदविवक्षया देहिनो यस्मादुञ्छात् स तथा सच, किमुक्तं भवति ? - प्राशुकश्च - प्रगतप्राणिकः, वृद्धव्याख्या पुनरेवम् - विगतः - ओघतः चेतनापर्यायदचेतनत्वं प्राप्तः च्युतो - जीवनादिक्रियाभ्यो भ्रष्टः च्यावितः - ताभ्य एव आयुः क्षयेण भ्रंशितः त्यक्तदेहः - परित्यक्तजीवसंसर्गसशक्तिजनिताहारादिपरिणामप्रभवोपचय इति, उत्पादनादोषविवर्जित्वं प्रपञ्चयन्नाह - 'न निसज्ज कहापओयणक्खासुओणीयं' न-नैव निषद्य - गोचरगत आसने उपविश्य कथाप्रयोजनं-धर्मकथाव्यापारं यत्करोति तन्निषद्यकथाप्रयोजनं तस्मात् आख्याश्रुताच्च–आख्यानकप्रतिबद्धशुर्तात् दायकावर्जनार्थं नटेनेव प्रयुक्तात् यदुपनीतं-दायकेन दानार्थमुपहितं तत्तथा, भैक्षं गवेषयितव्यमिति सम्बन्धः, न-नैव चिकित्सा च-रोगप्रतिकारी मन्त्रश्च चेटिकादिदेवाधिष्ठिताक्षरानुपूर्वी मूलंकृताञ्जल्याद्योषधिमूलं भैषजं च द्रव्यसंयोगरूपं हेतुः - कारणं लाभापेक्षया यस्य भैक्षस्य तत्तथा Page #115 -------------------------------------------------------------------------- ________________ ४६८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४ इहरापार न-नैवलक्षणं--शब्दप्रमाणस्त्रीपुराषवास्त्वादिलक्षणंउत्पाताः-प्रकृतिविकाराः रक्तवृष्टायादयः स्वप्नो-निद्राविकारः ज्योतिषं-नक्षत्रचन्द्रयोगादिज्ञानोपायशास्त्रं निमित्तं-चूडामण्याधुपदेशेनातीतादिभावसंवादनंकथा अर्थकथादिका कुहकं परेषां विस्मयोत्पादनप्रयोगः एभिराक्षिप्तेन यत्प्रयुक्त-दानाय दायकेन व्यापारितं भैक्षं तत्तथा, तथा नापि दम्भनया-दम्भन मायाप्रयोगेण नापि रक्षणया दायकस्य पुत्रतर्णकगृहादीनां नापी शासनया-शिक्षणया नाप्युक्तत्रय- समुदायेनेत्याह-'नवी'त्यादि भैक्षं-भिक्षासमूहो गवेषयितव्यंअन्वेषणीयं, नापि वन्दनेन-स्तवनेन यथा॥१॥ “सो एसो जस्स गुणा वियरंति अवारिया दसदिसासु । इहरा कहासु सुब्बसि पच्चक्खं अज्ज दिट्ठोऽसि ।।" नापि माननाय-आसनदानादिप्रतिपत्त्या नापि पूजनया-तीर्थनिर्माल्यदानमस्तकगन्धक्षेपमुखवस्त्रिकानमस्कारमालिकादानादिलक्षणया नाप्युक्तत्रयोगोनेत्याह–'नवी' त्यादि, तथा नापि हीलनया-जात्युद्घट्टनतः नापि निन्दनया-देवदायकदोषोद्घट्टनेन नापि गर्हणयालोकसमक्षदायकादिन्दिया, नाप्येतत्रितयेनेत्याह-'नवी'त्यादि, नापि भेषणया-अदित्सतो भयोत्पादनेन नापि तर्जनया-तर्जनीचालनेन ज्ञास्यसि रे दुष्ट ! इत्यादिभणरूपया नापि ताडनया-चपेटादिदा-नतः, नाप्यक्तत्रययोगेनेत्याह-'नवी'त्यादि, नापि गौरवेण-गर्वेण राजपूजितोऽहमित्याद्यभिमानेन नापि कुरुधनतया-दारिद्रयभावेन प्राकृतत्वेन वा क्रोधनतया नापि वनीपकतयारङ्गवल्लल्लिव्याकरणेन नाप्युक्तत्रयमीलनेनेत्याह-'नवी' त्यादि, नापि मित्रतया--मित्रभावमुपगम्यत्यतः गपिप्रार्थनया याञ्चया अपितु साधुरूपसन्दर्शनेन, आह च–“पडिरूवेण एसित्ता, मियंकालेण भरखए।"नापि सेवनया-खामिनोभृत्यवत्, नापियुगपदुक्तत्रयमीलन-केनेत्याह'नवी' त्यादि, यद्येवमेव च न गवेषयति भैक्षं भिक्षुस्तर्हि तद्गवेषणायां किंविधोऽसौ भवेदित्याह अज्ञातः-स्वयं स्वजनादिसम्बन्धाकथनेन गृहस्थैरपरिज्ञातस्वजनादिभावः तथा 'अगदिए'त्ति अग्रथितः परिज्ञानेऽपि तेषु तेन सम्बन्धिकनाऽप्रतिबदअधः आहारे वाऽगृद्धः 'अदुढे'त्ति आहारे दायके वाऽद्धिष्टः अदुष्टो वा 'अद्दीण'त्ति अद्रीणः-अक्षुभितः अविमना-न विगतमानसः अलाभादिदोषात् अकरुणो-न दयास्थानं न्यग्वृत्तित्वात् अविषादी-अविषादवान् अदीन इत्यर्थः अपरितान्ताः-अश्रान्ताः योगा-मनःप्रभृतयः सदनुष्ठानेषुयस्य सोऽपरितान्तयोगी अत एव यतनं-प्राप्तेष संयमयोगेष प्रयत्न उद्यमः घटनंच-अप्राप्तसंयमयोगप्राप्यते यत्न एव ते कुरुतेयः सयतनघटनकरणः तथा चरितः-सेवितो विनयोयेन सचरितविनयः, तथा गुणयोगेनक्षमादिगुणसम्बन्धेन सम्प्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्मधारयः, भिक्षुर्भिक्षषणायां निरतो भवेदिति गम्यते, 'इमं च त्ति इदं पुनः पूर्वोक्तगुणभैक्षातदिप्रतिपादनपरं प्रवचमिति योगः सर्वजगजीवरक्षणरूपा या दया तदर्थं प्रावचनं-प्रवचनं शासनं भगवता श्रीमन्महावीरेण सुकथितं न्यायाबाधितत्वेन आत्मनां-जीवानां हितं आत्महितं 'पेच्चाभावियंत्ति प्रेत्य-जनमान्तरे भवति-शुद्धफलतया परिणमतीत्येवंशीलं प्रेत्यभाविकं आगमिष्यति काले भद्रं-कल्याणं यतस्तदागमिष्यद्भद्रं शुद्धं-निर्दोषं नेआउयंति नैयायिकं न्यायवृत्ति अकुटिलं-मोक्षं प्रति ऋजु अनुत्तरं सर्वेषां For Private & Pers Page #116 -------------------------------------------------------------------------- ________________ द्वार-२,अध्ययनं-१, ४६९ दुःखानां-असुखानां पापानां च तत्कारणानां व्यपशमनं-उपशमकारकं यत्तत्तथा। अथ यदुक्तं 'तीसे सभावणाए उ किंचि वोच्चं गुणुद्देसं'ति तत्र का भावनाः ?, अस्यां जिज्ञासायमाह मू. (३५)तस्स इमापंच भावणातो पढमस्स वयस्स होति पाणातिवायवेरम-णपरिरक्खणट्टयाए पढमं ठाणगमणगुणजोगजुंजणजुगंतरनिवातियाए दिहिए ईरियव्वं कीडपयंगतसथावरदयावरेण निच्चं पुप्फफलतयपवालकंदमूलदगमट्टियबीजहरियपरिवजिएण संमं, । __-एवं खलु सव्वपाणा नहीलियब्वा न निंदियव्वा न गरहियव्वा न हिंसियव्वा न छिंदियव्वा न भिंदियव्वा न वहेयव्वा न भयं दुक्खं च किंचि लब्भा पावेउं एवं ईरियासमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, बितीयं च मणेणं पावएणं पावकं अहम्मियं दारुणं निस्संसं वहबंधपरिकिलेसबहुलं भयमरणपरिकिलेससंकिलिलैन कयाविमणेण पावतेणं पावर्ग किंचिविझायब्बं एवं मनसमितिजोगेण भावितोभवति अंतरप्पा असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, ततियं च वतीते पावियाते पावकं न किंचिवि भासियव्यं एवं वतिसमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसओ संजओ सुसाहू, चउत्थं आहारएसणाए सुद्धं उञ्छं गवेसियव्वं अन्नाए अगढिते अदुढे अदीने अकलुणे अविसादी अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपओगजुत्ते भिक्खू भिक्खेणसाणे जुत्ते समुदाणेऊण भिक्खचरियं उंछं घेत्तूण आगतो गुरुजणस्स पसं गमनागमनातिचारे पडिक्कमणपडिक्कते आलोयणदायणं च दाऊण गुरुजणस्स गुरुसंदिट्ठस्स वा जहोवएसं निरइयारंच अप्पमत्तो, पुनरवि अनेसणाते पयतो पडिक्कमित्ता पसंते आसीणसुहनिसन्ने मुहत्तमेत्तं च झाणसुहजोगनाणसज्झायगोवियमणे धम्ममणे अविमणे सुहमणे अविग्गहमणे समाहियमणे सद्धासंवेगनिजरमणे पवतणवच्छलभावियमणे उद्देऊण य पहट्टतुढे जहारायणियं निमंतइत्ता य साहवे भावओय विइण्णेय गुरुजणेणं उपविट्टे संपमजिऊण ससीसं कायंतहा करतलं अमुच्छिथे अगिद्धे अगढिए अगरहिते अणज्झोववण्णे अनाइले अलुद्धे अनत्तट्टितै असुरसुरं अचवचवं अदुतमविलंबियं अपरिसाडिं आलोयभायणे जयं पयत्तेणं ववगयसंजोगमणिंगालं च विगयधूम अक्खोवंजणाणुलेवणभूयं संजमजायामायानिमित्तं संजमभारवहणट्ठायाए भुंजेजा पाणधारणहयाए संजएण समियं एवं आहारसमितिजोगेणं भविओ बवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, पंचमं आदाननिक्खेवणसमिई पीढफलगसिञ्जासंथारगवत्थपत्तकंबलदंडगरयहरणचोलपट्टगमुहपोत्तिगपायपुञ्छणादी एयंपि संजमस्स उववूहणट्टयाए वातातवदंसमसगसीयपरिक्खणट्ठयाए उवगरणं रागदोसरहितं परिहरितव्वं संजमेणं निचं पडिलेहणपष्फोडणपमजणाए अहो य राओ य अप्पमत्तेण होइ सययं निक्खियव्वं च गिव्हियव्यं च भायणभंडोवहिउवगरणं एवं आयाणभंडनिक्खेवणासमितिजोगेणभाविओभवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजते सुसाहू, Page #117 -------------------------------------------------------------------------- ________________ ४७० प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३५ एवमिणं संवरस्स दारं सम्मं संवरियंहोति सुप्पणिहियंइमेहिं पंचहिविकारणेहंमणवयणकायपरिरक्खिएहिं निच्चं आमरणंतंचएसजोगो नेयचो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो, एवं पढमं संवरदारं फासियं पालियं सोहियं तिरिय किट्टियं आराहियं आणाते अनुपालियं भवति, एयं नायमुणिणा भगवया पत्रवियं परूवियं पसिद्ध सिद्धं सिद्धवरसासणमिणं आघवितं सदेसितं पसत्यं पढमं संवरदारं समत्तं तिबेमि।। वृ. 'तस्से'त्यादि तस्य-प्रथमस्य व्रतस्य भवन्तीति घटना, इमाः-वक्ष्यमाणप्रत्यक्षाः पञ्च भावनाः, भाव्यते-वास्यतेव्रतेनात्मा यकाभिस्ताभावनाः-ईसिमित्यादयः, किमर्था भवन्तीत्याह'पाणा इत्यादि, प्रथमव्रतस्य यत्प्राणातिपातविरमणलक्षणं स्वरूपंतस्य परिरक्षणार्थाय पढमंति प्रथमं भावनावस्तित्वति गम्यते, स्थाने गमने च गुणयोगं-स्वपरप्रवचनोपघातवर्जनलक्षणगुणसम्बन्धंयोजयति-करोति या सा तथा, युगान्तरे यूपप्रमाणभूभागे निपतति यासा युगान्तरनिपातिका ततः कर्मधारयस्तस्तया दृष्टया-चक्षुषा 'इरियव्वंति -- ईरितव्यं-गन्तव्यं, केनेत्याहकीटपतङ्गादयनासाश्च स्थावराश्च कीटपतङ्गत्रसस्थावरास्तेषु दयापरो यस्तेन, नित्यं पुष्पफलत्वक्प्रवालकन्दमूलदकवृत्तिकाबीजहरितपरिवर्जकेन सम्यगितिप्रतीतं नवरंप्रवालः–पल्लवाङ्करः दकं-उदकमिति, अर्यासमित्या प्रवर्त्तमानस्य यत्स्यात्तदाह एवं खलुत्तिएव चईय्यासमित्या प्रवर्तमानस्येत्यर्थः सर्वेप्राणासर्वेजीवानहीलयितव्याअवज्ञातव्या भवन्ति, संरक्षणप्रयतत्वात् न तानवज्ञाविषयीकरोतीत्यर्थः, तथा न निन्दितव्या न गर्हितव्या भवन्ति सर्वथा पीडावर्जनोद्यतत्वेन गौरव्याणामिव दर्शनात्, निन्दाच-स्वसमक्षा गर्दा च-परसमक्षा, तथा न हिसितव्याःपादाक्रमणेनमारणतः, एवंनछेत्तव्या द्विधाकरणतोन भेत्तव्याः स्फोटनतः 'नवहेयव्य'त्तिनव्यथनीयाः परितापनात्न भयं-भीतिंदुःखंचशारीरादि किञ्चिदल्पमपि लभ्या-योग्याः प्रापयितुंजे इति निपातो वाक्यालङ्काारे एवं अनेन न्यायेन ईयर्यासमितियोगेनईयर्यासमितिव्यापारेण भावितो-वासितो भवत्यन्तरात्मा–जीवः, किंविध इत्याह-अशबलेन - मालिन्यमात्ररहितेन असङ्किलष्टेन–विशुद्धयमानपरिणामवता निव्रणेन-अक्षतेनाखण्डेनेतियावत् चारित्रेण सामायिकादिना भावना-वासना यस्य सोऽशबलास-किलष्टनिव्रणचारित्रभावनाकः अथवा अशबलासङ्किलष्टनिव्रणचारित्रभावनया हेतुभूतया अहिंसकः- अवधकः संयतोमृषावादाधुपरतिमान् सुसाधुः-मोक्षसाधक इति । 'बिइयंचत्तिद्वितीयंपुनर्भावनावस्तुमनःसमितिः, तत्र मनसा पापंनध्यातव्यं, एतदेवाहमनसा पापकेन, पापकमितिकाक्वाऽध्येयं, ततश्च पापकेन-दुष्टेनसतामनसा यत्पापक-अशुभं तत्, न कदाचिन्मनसा पापेन पापकं किञ्चिद् ध्यातव्यमिति वक्ष्यमाणवाक्येन सम्बन्धः, पुनः किम्भूतं पापकमित्याह-आधार्मिकाणामिदमाधार्मिकं तच्च तद्दारुणं चेति आधार्मिक- दारुणं नृशंसं-शूकानवर्जितं वधेन-हननेन बन्धेन-संयमनेन परिक्लेशेन च-परितापनेन हिंसागतेन बहुलं-प्रचुरं यत्तत्तथा, ___-जरामरणपरिक्लेशफलभूतैः वाचनान्कतरे भयमरणपरिक्लेशैः सङ्किलष्टं-अशुभं यत्तत्तथा, न कदाचित्त्कवचनापि काले 'मणेण पावर्य'ति पापकेनेदं मनसा 'पावर्ग'ति प्राणातिपातादिकं पापं किञ्चिद्-अल्पमपिध्यातव्यं-एकाग्रतया चिन्तनीयं, एवं अनेन प्रकारेण Page #118 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-१, ४७१ मनःसमितियोगेन-चित्तसप्रवृत्तिलक्षणव्यापारेण भावितो-वासितो भवन्त्यपन्तरात्मा-जीवः, किंविधइत्याह-अशबलासङ्किलष्टनव्रणचारित्रभावनाकः अशबलासङ्किलष्टनिव्रणचारित्रभावनया वा अहिंसकः संयतः सुसाधुरिति प्राग्वत्। तइयं च' ति तृतीयं पुनर्भावनास्तु वचनसमितिः यत्र वाचा पापं न भणितव्यमिति, एतदेवाह-वईए पावियाए' इति काक्वाऽध्येतव्यं, एतदव्याख्यानं च प्राग्वत् । चतुर्थंभावनावस्तुआहारसमितिरिति, तामेवाह-'आहारएसणाए सुद्धंउंछंगवेसियव्वं ति व्यक्तं, इदमेव भावयितुमाह-अज्ञातः-श्रीमप्रवजितादित्वेन दायकजनेनावगतः अकथितः स्वयमेव यथा ऽहं श्रीमत्रप्रवजितादिरिति अशिष्टः-अप्रतिपादितः परेण वाचनान्तरे 'अन्नाए अगढिए अदुढे त्ति ६श्यते अद्दीणे'त्यादि तुपूर्ववत्, भिक्षुः-भिक्षैषणया युक्तः ‘समुदाणेऊण त्ति अटित्वा भिक्षाचर्या-गोचरं उञ्छमिवोञ्छअल्पाल्पं गृहीतं भैक्ष्यं गृहीत्वा आगतो गुरुजनस्य पार्श्व-समीपं गमनागमनातितचाराणा प्रतिक्रमणेन ईर्यापथिकादण्डकेनेत्यर्थः प्रतिक्रान्तं येन स कतथा 'आलोयणदायणं च'त्ति आलोचनं यथागृहीतभक्तपाननिवेदनं तयोरेवोपदर्शनं च 'दाउण'त्ति कृत्वा ‘दाउण'त्ति कृत्वा 'गुरुजणस्सति गुरोर्गुरुसन्दिष्टस्य वा वृषभस्य 'जहोवएस'ति उपदेशानतिक्रमेण निरतिचारं च-दोषवर्जनेन अप्रमत्तः पुनरपि च अनेषणाया:-अपरित्रातानालोचितदोषरूपायाः प्रयतोयत्नावान्प्रतिक्रम्य कायोत्सर्गकरणेनेति भावः प्रशान्तः-उपशान्तोऽनुत्सुकः आसीन-उपविष्टः स एव विशेष्यते-सुखनिष्णः --अनाबाधवृत्त्योपविष्टः, ततः पदद्वयस्य कर्मधारयः, मुहूर्तमात्रं च कालं ध्यानेन-धर्मादिना शुभयोगेन-संयमव्यापारेण गुरुविनयकरणादिना ज्ञानेनग्रन्थानुप्रेक्षणरूपेण स्वाध्यायेन च–अधीतगुणनरूपेण गोपितं-विषयान्तरगमने निरुद्धं मनो येन स तथा अत एव धर्मे श्रुतचारित्ररूपे मनो यस्य स तथा अत एव अविमनाः-अशून्यचित्तः शुभमनाःअसङ्किलष्टचेताः 'अविग्गहमणे'त्ति अविग्रहमनाः-अकलहचेताः अव्युद्ग्रहमना वा-अविद्यमानासदभिनिवेशः _ 'समाहितमणे'त्ति सम-तुल्यं रागद्वेषानाकलितं आहितं-उपनीतमात्मनि मनो येन स समाहितमनाःसमेन वा-उपशमेन अधिकं मनो यस्य समाधिकमनाः समाहितं वा-स्वस्थं मनो यस्य समाहितमनाः श्रद्धा च-तत्त्वश्रद्धानं संयमयोगविषयो वा निजोऽभिलाषः संवेगश्चमोक्षमार्गाभिलाषः संसारभयं वा निर्जरा च-कर्मक्षपणं मनसि यस्य स श्रद्धासंवेगनिर्जमनाः, प्रवचनवात्सल्यभावितमना इति कण्ठ्यं, उत्थाय च प्रहष्टतुष्ट:-अतिशयप्रमुदितः यथारानिकंयथाज्येष्ठं निमन्त्र्य च साधून्-साधर्मिकान् भावतश्च-भक्त्या 'वइण्णे यत्ति वितीर्णे च भुङ्गव त्वमिदमशनादीत्येवं अनुज्ञाते च सति भक्तादौ गुरुजनेन-गुरुणा उपविष्ट उचितासने संप्रमृज्य मुखवस्त्रिकारजोहरणाभ्यां सशीर्षं कायं-समस्तकं शरीरं तथा करतलं-हस्ततलं च । अमूर्छितः-आहारविषये मूढिमानमगतः अगृद्धः-अप्राप्तेषु रसेष्वनाकाङ्क्षवान् अग्रथितःरसानुरागतन्तुभिरसन्दर्भितः अगर्हितः-आहारविषयेऽकृतगर्ह इत्यर्थः अनध्युपपन्नो-न रसेष्वेकाग्रमनाअनाविलः--अकलुषः अलुब्धः-लोभविरहितः 'अणत्तहिए'त्ति नात्मार्थ एव यस्यास्त्यसावनात्मार्थिकः परमार्थकारीत्यर्थः, 'असुरसुरं'ति एवंभूतशब्दरहतं 'अचवचवंति Page #119 -------------------------------------------------------------------------- ________________ ४७२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३५ चवचतिशब्दरहितं अद्रुतं-अनुत्सुकं अविलम्बितं अनतिमन्दं अपरिशाटि-परिशाटिवर्जितं 'भुजेज्जा' इति क्रियाया विशेषणानीमानि, 'आलोयभायणे'त्ति प्रकाशमुखे भाजने अथवा आलोके-प्रकाशे नान्धकारे, पिपीलिकावालादीनामनुपलम्भात्, तथा भाजने–पात्रे, पात्रं विना जलादिसमपतितसत्त्वादर्शनादिति, यतं-मनोवाकापसंयतत्वेन प्रयत्नेन-आदरणे व्यपगतसंयोगसंयोजनादोषरहितं अणिंगालं वत्ति रागपरिहारेणेत्यर्थः विगयधूमति द्वेषरहितं, आहच–“रागेण सइंगालं दोसेण सधूमगंवियाणाहि"त्तिअक्षस्य-धुरः उपाञ्जनं प्रक्षणंअक्षोपाञ्जनंतच्च व्रणानुलेपनं च ते भूतं-प्राप्तं यत्तत्तथा तत्कल्पमित्यर्थः, संयमयात्रा-संयमप्रवृत्तिः सैव संयमयात्रामात्रा तत् निमित्तं हेतुर्यत्र तत्संयमयात्रामात्रानिमित्तं, किमुक्तं भवति? - संयमभारवहनार्थतया, इयं भावना-इह यथाऽक्षस्योपाञ्जनं भारवहनायैव विधीयते न प्रयोजनान्तरे एवं संयमभारवहनायैव साधुर्भुजीत न वर्णबलरूपनिमित्तं विषयलौल्येन वा, भोजनंविकलो हि न संयमसाधनं शरीरं धारयितुं समर्थो भवतीति 'भुंजेजत्ति भुञ्जीत भोजनं कुर्वीत, तथा भोजने कारणान्तरमाह-प्राणधारणार्थतया-जीवितव्यसंरक्षणायेत्यर्थः, संयतः-- साधुः, णमिति वाक्यालङ्कारे, 'समय'तिसम्यक्, निगमयन्नाह-एवमाहारसमितियोगेन भावितः सन्भावितो भवन्त्यन्तरात्मा अशबलासलिष्टनिव्रणचारित्रभावनाकः अशबलासङ्किलष्टनिव्रणचारित्रभावनया वा हेतुभूतया अहिंसकः संयतः सुसाधुरिति । 'पंचमगं'ति पञ्चमं भावनावस्तु आदाननिक्षेपसमितिलक्षणं, एतदेवाह-पीठादि द्वादशविधमुपकरणं प्रसिद्धं 'एयंपी'ति एतदपि अनन्तरोदितमुपकरणं अपिशब्दादन्यदपि संयमस्योपबृंहणार्थतया-संयमपोषणाय तथा वातातपदंशमशकशीतपरिरश्रणार्थतया उपकरणं-उपकारकं उपधिं रागद्वेषरहितं क्रियाविशेषणमिदं परिहरियव्वं'तिपरिभोक्तव्यं, न विभूषादिनिमित्तमिति भावना, संयतेन-साधुना नित्यं-सदा तथा प्रत्युपेक्षणाप्रस्फोटनाभ्यां सह या प्रमार्जना सा तथा तया, तत्र प्रत्युपेक्षणया-चक्षुव्यापारेणप्रस्फोटनया-आस्फोटनेनप्रमार्जनयाच-रजोहरणादिव्यापाररूपया, 'अहो य राओय'त्ति अह्निच रात्रौ च अप्रमत्तेन भवति सततं निक्षेप्तव्यं च-मोक्तव्यं ग्रहीतव्यं च-आदातव्यं, किं तदित्याह-भाजनं-पात्रं भाण्डं-तदेव मृन्मयं उपधिश्च वस्त्रादिः एतत्रयलश्रणमुपकरणं-उपकारि वस्तित्वति कर्मधारयः, निगमयन्नाह-'एवमादाने'त्यादि पूर्वत् ___नवरंइह प्राकृतशैल्याऽन्यथा पूर्वापरदनिपातः तेन भाण्डस्य-उपकरणस्यादानंच-ग्रहणं निक्षेपणा च-मोचनं तत्र समितिः भाण्डादाननिक्षेपणासमितिरिति वाच्ये आदानभाण्डनिक्षेपणासमितिरित्युक्तं, अथाध्ययनार्थं निगमयत्राह-एव मिति उक्तक्रमेण इदं-अहिंसालक्षणं संवरस्य-अनाश्रवस्य द्वारं-उपायः सम्यक् संवृतं-आसेवितं भवति, किंविधं सदित्याहसुप्रणिहितं-सुप्रणिधानवत् सुरक्षितमित्यर्थः, कैः किं विधैरित्याह एभिः पञ्चभिरपिकारणै:-भावनाविशेषैः अहिंसापालनहेतुभिः मनोवाक्कायपरिरक्षितैरिति, तथा नित्यं-सदा आमरणान्तं च-मरणरूपमन्तं यावत् न मरणात्परतोऽपि असम्भवात्, तथा एषः-योगोऽन्तरोदितभावनापञ्चकरुपो व्यापारो नेतव्यो-वोढव्य इति भावः, केन ? Page #120 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं-१, ४७३ धृतिमता-स्वस्थचित्तेन मतिमताबुद्धिमता, किम्भूतोऽयं योगः? अनाश्रवः--नवकर्मानुपादानरूपः यतः अकलुषः-अपापस्वरूपः छिद्रमिव छिद्रं कर्मजलप्रवेशात्तनिषेधेनाच्छिद्रः,अच्छिद्ररूपत्वादेवापरिश्रावी-नपरिश्रवति कर्मजलप्रवेशतः असङ्किलष्टोन चित्तसङ्कलेशरूपःशुद्धो-निर्दोषः सर्वजिनैरनुज्ञातः-सर्हितामनुमतः, एव'मिति ईर्यासमित्यादिभावनापञ्चकमयोगेन प्रथमंसंवरद्वारं-अहिंसालक्षणं फासियंति स्पृष्टमुचितेकाले विधिना प्रतिपन्नं पालितं' सततं सम्यगुपयोगेन प्रतिचरितं 'सोहिय'ति शोभितमन्येषामपि तदुचिताना दानात् अतिचारवर्जनाद्वा शोधितं वा-निरतिचारं कृतं 'तीरित'तीरं-पारं प्राप्ति कीर्तितं अन्येषामुपदिष्टं आराधितं-एभिरेव प्रकारैर्निष्टानं नीतंआज्ञया सर्वज्ञवचनेनानुपालितं भवति पूर्वकालसाधुभि; पालितत्वाद्विवक्षितकालसधुभिश्चानु-पश्चात् पालितमिति, केनेदं प्ररूपितमित्याह ‘एव'मित्युक्तरूपं ज्ञातमुनिना-क्षत्रियविशेषरूपेण यतिना श्रीमन्महावीरेणेत्यर्थः, भगवता-एश्वर्यादिभगयुक्तेन प्रज्ञापितं-सामान्यतोविनेयेभ्यः कथितंप्ररूपितं-भेदानुभेदकथनेन प्रसिद्धं-प्रख्यातं सिद्धं-प्रमाणप्रतिष्ठितं सिद्धानां-निष्ठितार्थानां वरशासनं-प्रधानाज्ञा सिद्धवरशासनं इदं एतत् ‘आघवियंति अर्घः-पूजा तस्य आपः-प्राप्तिर्जाता यस्य तदर्धापितं अर्धं वा आपितं-पार्पितं यत्तदर्धापितं सुष्टुं देशितं-सदेवमनुजासुरायां पर्षदि नानाविधनयप्रमाणैरभिहितं प्रशस्तं माङ्गल्यमिति । प्रथमं संवरद्वारं समाप्तं ।। इतिशब्दः समाप्तौ, ब्रवीमि सर्वज्ञोपदेशेनाहमिदं सर्वं पूर्वोक्तं प्रतिपादयामि न स्वमनीषिकयेति। संवरद्वारे - अध्ययनं -१(६) समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे संवरद्वारे प्रथम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। --: संवरद्वारे-अध्ययन-२, सत्यं :वृ. व्याख्यातं प्रथमसंवराध्ययनं, अथ सूत्रक्रमसम्बद्धमथवाऽनन्तराध्ययने प्राणातिपातविरमणमुक्तं तच्च सामान्यतोऽलीकविरमणवतामेव भवतीत्यलीकविरतिरथ प्रतिपादनीयेत्येवंसम्बद्धं द्वितीयमध्ययनमारभ्यते अस्य चेदमादिसूत्रम्-- मू. (३६) जंबू! बितियं च सच्चवयणं सुदं सुचियं सिवं सुजायं सुभासियं सुव्वयं सुकहियं सुदिढे सुपतिहियं सुपइट्टियजसंसुसंजमियवयणबुइयं सुरवरनरवसभपवर-बलवगसुविहियजणबहुमयं परमसाहुधम्मचरणं तवनियमपरिग्गहियं सुगतिपहदेसकं च लोगुत्तमं वयमिणं विजाहरगगणगमणविज्ञाणसाहकं सग्गमग्गसिद्धिपहदेसकं अवितहं तं सच्चं उज्जुयं अकुडिलं भूयत्थं अस्थतो विसुद्धं उजोयकरं पभासकं भवति सव्वभावाण जीवलोगे अविसंवादि जहत्थमधुरं पच्चरखं दयिवयंव जंतं अच्छेरकारकं अवत्थंतरेसु बहुएसु माणुसाणं सच्चेण महासमुद्दमझेवि मूढाणियावि पोया सच्चेण य उदगसंभमंमिवि न बुज्झइ य न मरंति थाहं ते लभंति सच्चेण य अगनिसंभमंमिवि न डन्झंति उज्जुगा Page #121 -------------------------------------------------------------------------- ________________ ४७४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३६ मणूसा सच्चण य तत्ततेल्लतउलोहसीसकाई छिवंति धरेति न य डझंति मणूसा पव्वयकडकाहिं मुच्चंते न य मरंति सच्चेण य परिग्गहिया असिपंजरगया समराओवि वणिइति अणहाय सच्चवादी बहबंधभियोगवेरघोरेहिं पमुचंति य अमित्तमज्झाहिं निइंति अणहा य सच्चवादी सादेव्वाणि य देवयाओ करेंति सच्चवयणे रताणं। तं सचं भगवं तित्थकरसुभासियं दसविहं चोदसपुचीहिं पाहुडत्यविदितं महरिसीण य समयप्पदिन्नं देविंदनरिंदभासियत्थं वेमाणियसाहियं महत्थं मंतोसहिविज्ञासाहणत्थं चारणगणसमणसिद्धविजं मणुयगणाणं वंदणिजं अमरगणाणं अञ्चणिजं असुरगणाणं च पूणिज्जं अनेगपासंडिपरिग्गहितं जंतं लोकमि सारभूयं गंभीरतरं महासमुद्दाओ थिरतरगं मेरुपव्वयाओ सोमतरगचंदमंडलाओ दित्ततरंसूरमंडलाओ विमलतरंसरयनहयलाओ सुरभितरं गंधमादणाओ जेविय लोगम्मि अपरिसेसा मंतजोगाजवायविजा यजंभका यअस्थाणिय सत्याणि य सिक्खाओ य आगमा य सच्चाणिवि ताइंसच्चे पइडियाई, सच्चंपिय संजमस्स उवरोहकारकं किंचि न वत्तव्वं हिंसासावजसंपउत्तंभेयविकहकारक अनत्यवायकलहकारकं अनजं अववायविवायसंपउत्तं वेलंब ओजधेजबहुलं निलजंलोयगरहणिशं दुद्दिढ़ दुस्सुयं अमुणियं अप्पणो थवणा परेसु निंदा न तंसि मेहावीण तंसि धन्नो नतंसि पियधम्मो नतंकुलीणो न तंसि दाणपति न तंसि सूरो न तंसि पडिरूवो न तंसिलट्टो न पंडिओन बहुस्सुओ नवि यतं तपस्सी ण यावि परलोगनिच्छियमतीऽसि सब्वकालं जातिकुलरूववा हिरोगेण वावि जं होइ बञ्जणिजं दुहओ उवयारमतिकंतं एवंविहं सच्चंपि न वत्तव्वं, अह केरिसकंपुणाइ सच्चं तुभासियचं?, जंतंदव्वेहि पञ्जवेहि य गुणेहिं कम्मेहिं बहुविहेहि सिप्पेहिं आगमेहि य नामक्खायनिवाउवसग्गतद्धियसमाससंधिपदेहउजोगियउणादिकिरियाविहाणधातुसरविभत्तिवनजुत्तं तिकलंदसविहंपि सच्चं जह भणियं तह य कम्मुणा होइ दुवालसविहा होइ भासा वयणंपिय होइ सोलसविहं, एवं अरहंतमणुन्नायं समिक्खियं संजएणंकालंमि य वत्तव्यं वृ. 'जंबू' इत्यादि, तत्र जम्बूरिति शिष्यामन्त्रणं 'बिइयं च त्ति द्वितीयं पुनः संवरद्वारं 'सत्यवचनं सद्भयो-मुनिभ्यो गुणेभ्यः पदार्थेभ्यो वा हितं सत्यं, आहच–“सच्चं हियं समामिह संतो मुणओ गुणा पयत्था वा।" तच्चतद्वचनं सत्यवचनं, एतदेव स्तुवनाह-शुद्धं--निर्दोषं अत एव शुचिकं-पवित्रंशिवशिवहेतुः सुजातं-शुभविवक्षोत्पन्नं अत एव सुभाषितं-शोभनव्यक्तवाग्रूपं शुभाश्रितं सुखाश्रितं सुधासितं वा सुव्रतं-शोभननियमरूपंशोभनो नाम मध्यस्थः कथः प्रतिपादको यस्य तत्सुकथितं सुदृष्टं०अतीन्द्रियार्थदर्शिभिबृढमपवर्गादिहेतुतयोपलब्धं सुप्रतिष्ठितं- समस्तप्रमाणैरुपपादितं सुप्रतिष्ठितयशः-अव्याहतख्यातिकं सुसंजमियवयणबुइयंति सुसंयमितवचनैः-सुनियन्त्रितवचनैरुक्तं यत्तत्तथा, सुरवराणां नरवृषभाणां 'पवरबलवग'त्ति प्रवरबलवतां सुविहितजनस्य च बहुमतं-सम्मतं यत्तत्तथा, परमसाधूनां नैष्ठिकमुनीनां धर्माचरणं-धर्मानुष्ठानं यत्तत्तथा, तपोनियमाभ्यां परिगहीतं-अङ्गीकृतंयत्तत्तथा, तपोनियमौ सत्यवादिन एव स्यातांनापरस्येति भावः, सुगतिपथदेशक च लोकोत्तमं व्रतमिदमिति व्यक्तं, विद्याधरगगनगमनविद्यानां साधनं नासत्यवादिनस्ताः www. Page #122 -------------------------------------------------------------------------- ________________ द्वारं - २, अध्ययनं - २, ४७५ सिध्यन्तिति भावः स्वर्गमार्गस्य सिद्धिपथस्य च देशकं-प्रवर्त्तकं यत्तत्तथा अवितथं वितथरहितं 'तं सच्चं उज्जुगं'ति सत्याभिधानं यद् द्वितीयं संवरद्वारमभिहितं तदृजुकं ऋजुभावप्रवर्त्तितत्वात् तथा अकुटिलं अकुटिलस्वरूपत्वात् भूतः - सद्भूतोऽर्थः -- अभिधेयो यस्य तद्भूतार्थं अर्थतः - प्रयोजनती विशुद्धं - निर्दोषं प्रयोजनापन्नमिति भावः, उद्योतकरं - प्रकाशकारि, कथं यतः प्रभाषकं-प्रतिपादकं भवति केषां कस्मिन्नित्याह- सर्वभावनां जीवलोके - जीवाधारे क्षेत्रे, प्रभाषकमिति विशिनष्टि- अविसंवादि - अव्यभिचारि यथार्थमितिकृत्वा मधुरं - कोमलं यथार्थमधुरं प्रत्यक्षं दैवतमिव - देवतेव यत्तदाश्चर्यकारकं चित्तविस्मयकरकार्यकारकं तदीदृशं केषु केषामित्याह- अवस्थान्तरषु - अवस्थाविशेषेषु बहुषु मनुष्याणां यदाह"सत्येनाग्निर्भवेच्छती, गाधं दत्तेऽम्बु सत्यतः । नासिश्चिनत्ति सत्येन, सत्याद्रज्जूयते फणी ।।" 1|91| एतदेवाह - सत्येन हेतुना महासमुद्रमध्ये तिष्ठन्ति न निमज्जन्ति, 'मूढाणियावि'त्ति मूढं-नियतदिग्गमनाप्रत्ययं 'अणियं' ति अग्रं तुण्डं अनीकं वा तत्प्रवर्त्तकं जनसैन्यं येषां ते तथा तेऽपि पोता-- बोधिस्था:, तथा सत्येन च उदकसम्भ्रमेऽपि -सम्भ्रमकारणत्वादुदकप्लवः उदकसम्भ्रमस्तत्रापि 'न बुज्झइ 'त्ति वचनपरिणामान्तोरह्यन्ते-न प्लाव्यन्ते न च म्रियन्ते स्ताधं च-गाधं च ते लभन्ते, सत्येन चाग्निसम्भ्रमेऽपि - प्रदीपनकेऽपि न दह्यन्ते, ऋजुका - आर्जवोपेताः मनुष्या - नराः सत्येन च तप्ततैलत्रपुलोहसीसकानि प्रतीतानि 'छिवंति' त्ति छुपंति धारयन्ति हस्ताञ्जलिभिरिति गम्यते न च दह्यन्ते मनुष्याः, पर्वतकटकात् पर्वतैकदेशाद् विमुच्यन्ते न च म्रियन्ते, सत्येन च परिगृहीता युक्ता इत्यर्थः असिपञ्जरे-शक्तिपञ्जरे गताः खङ्गशक्तिव्यग्रकर-रिपुरुषवेष्टिता इत्यर्थः समरादपि - रणादपि 'निंति' त्ति निर्यान्ति-निर्गच्छन्ति, अनघाश्च - अक्षतशरीरा इत्यर्थः, + के इत्याह सत्यवादिनः - सत्यप्रतिज्ञाः वदबन्धाभियोगवैरधोरेभ्यः - ताडनसंयमनबलात्कारघोरशात्रवेभ्यः प्रमुच्यन्ते अमित्रमध्यात् शत्रुमध्यान्निर्यान्ति अनघाश्च निर्दोषाः सत्यवादिनः, सादेव्यानि च-- सान्निध्यानि च देवताः कुर्वन्ति सत्यवचनरतानां, आह च-119 11 “प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने ?, गिरं सत्यां लोकः प्रतपदमिमार्थयति च । सुराः सत्यद्वाक्याद्दतति मुदिताः कामिकफलमतः सत्याद्वाक्याद्रतमभिममतं नास्ति भुवने ।।" 'त' मिति यस्मादेवं तस्मात्सत्यं द्वितीयं महाव्रतं भगवद्-भट्टारकं 'तीर्थकरसुभाषितं' जिनैः सुष्हूक्तं दशविधं - दशप्रकारं जनपदसम्मतसत्यादिभेदेन दशवैकालिकादिप्रसिद्धं चतुर्द्दशपूर्विभिः प्राभृतार्थवेदितं पूर्वगतांशविशेषाभिधेयतया ज्ञातं महर्षीणां च समयेन- सिद्धान्तेन 'पइन्नं'ति प्रदत्तं समयप्रतिज्ञा वा- समाचारभ्युपगमः, पाठान्तरे 'महरिसिसमय पइन्नचिन्नं'ति महर्षिभिः समयप्रतिज्ञा- सिद्धान्ताभ्युपगमः समाचाराभ्युपगमो वेति चरितं यत्तत्तथा, देवेन्द्रनरेन्द्रैर्भाषितः जनानामुक्तोऽर्थः - पुरुषार्थस्तसत्साध्यो धर्मादिर्यस्य तत्तथा, अथवा देवेन्द्रनरेन्द्राणां भासितः - प्रतिभासितोऽर्थः - प्रयोजनं यस्य तत्तथा, अथवा देवेन्द्रा दीनां भाषिताः अर्था-जीवदयो जिवनचनरूपेण येन तत्तथा, तथा वैमानिकानां ससाधितं प्रतिपादितमुपा देवतया Page #123 -------------------------------------------------------------------------- ________________ ४७६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३६ जिनादिभिर्यत्तत्तथा, वैमानिकैर्वा साधितं-कृतमासेवितं समर्थितं वा यत्तत्तथा, महार्थं महाप्रयोजनं, एतदेवाह-मन्त्रौषधीविद्यानांसाधनमर्थ;--प्रयोजनं यस्य तद्विना तस्याभावात्तत्तथा, तथा चारणगणानां-विद्याचारणादिवृन्दानां श्रमणानां च सिद्धाः विद्या आकाशमनवैक्रियकरणादिप्रयोजना यस्मात्तत्तथा, मनुजगणानांच वन्दनीयं-स्तुत्यं अमरगणानां चार्चनीयं-पूज्यं असुरगणानां च पूजनीयं अनेकपाखण्डिपरिगृहीतं-नानाविधव्रतिभिरङ्गीकृतं यत्तल्लोके सारभूतं गम्भीरतरं महासमुद्रादतिशयेनाक्षोभ्यत्वात्स्थिरतरकंमेरुपर्वतात् अचलितत्वेन सौम्यतरं चन्द्रमण्डलात्अतिशयेन सन्तापोपशमहेतुत्वात्दीप्ततरंसूरमण्डलात् यथावद्वस्तुप्रकाशनात्तेजस्विनांचात्यन्तानभिभवनीयत्वाविमलतरंशरन्ननभस्तलादतिनिर्दोषत्वात् सुरभितरमिव सुरभितरं गन्धमादनाद्-गजदन्तकगिरिविशेषः सददयानामतीव हृदयावर्जकत्वात् येऽविच लोकेऽपरिशेषा-निःशेषा मन्त्राः--हरिणेगमेषिमन्त्रादयः योगाः-वशीकरणादिप्रयोजनाः द्रव्यसंयोगाः जपाश्च मन्त्रविद्याजपनानि विद्याश्च-प्रज्ञप्तयादिकाः जृम्भकाश्चतिर्यग्लोकवासिनो देवविशेषाः अस्त्राणिच-नाराचादीनिक्षेप्यायुधानि सामान्यानि वा शास्त्राणि च-अर्थशास्त्रादीनि शस्त्राणि वा-खगदीन्यक्षेप्यायुधानि शिक्षाश्च-कलाग्रहणानि आगमाश्चसिद्धान्ताः सर्वाण्यपि तानि सत्ये प्रतिष्ठितानि, असत्यवादिनां न केऽपि मन्त्रादयोऽर्थाः स्वसाध्यसाधकाः प्रायो भवन्तीतिभावः,तथा सत्यमपि सद्भूतार्थमात्रतया संयमस्योपरोधकारकबाधकं किञ्चिद्-अल्पमपि न वक्तव्यं, किंरूपं तदित्याह-हिंसया-जीववधेन सावद्येन च-पापेन आलापादिना सम्प्रयुक्तं यत्तत्तथा, आह च “तहेव काणं काणित्ति, पंडगं पंडगत्ति य । वाहियं वा विरोगित्ति तेणं चोरित्ति नो वए।" भेदः-चारित्रभेदस्तत्कारिका विकथाः-स्त्र्यादिकथाः तत्कारकं यत्तत्तधा, तथा अनर्थवादो-निष्प्रयोजनो जल्पः कलहश्च-कलिस्तत्कारकं यत्तत्तथा, अनार्य-अनार्यप्रयुक्तं अन्यायंच-अन्यायोपेतं अपवाद:-परदूषणाभिधानं विवादो-विप्रतिपत्तिस्तत्सम्प्रयुक्तं यत्तत्तथा, वेलम्ब-परेषां विडम्बनकारी ओजो-बलं धैर्यं च धृष्टता ताभ्यां बहुलं-प्रचुरमोजोधैर्यबहुलं निर्लज्जे-अपेतलज्जू लोकगईणीयं-निन्द्यं दुदृष्टं-असम्यगीक्षितं दुःश्रुतं-असम्यगाकर्णितं दमुणितं-असम्यग्ज्ञातं आत्मनः स्तवना-स्तुतिः परेषां निन्दा-गर्दा, __निन्दामेवाह-'नसि ति नासि न भवसि त्वमिति गम्यते मेधावी-अपूर्वश्रुतद्दष्टग्रहणशक्तियुतः तथा न त्वमसि धन्यो-धनं लब्धा तथा नासि-न भवसि प्रियधर्मा-धर्मप्रियः तथा न त्वं कुलीनः-कुलजातः तथा नासि-न भवसि दानपतिर्दानदातेत्यर्थः, तथा न त्वमसि सूरःचारभटः तथा न त्वमसि न भवसि प्रतिरूपो-रपवान्न त्वमसि लष्टः-सौभाग्यवान्न पण्डितोबुद्धिमान् न बहुश्रुतः-आकर्णिताधी तबहुशास्त्रः बहुसुतो वा-बहुपुत्रो बहुशिष्यो वा नापि च त्वं तपस्वी-क्षपकः न चापि परलोकविषये निश्चिता-निःसंशया मतिरस्येति परलोकनिश्चितमतिरसि-भवसि सर्वकालं-आजन्मापीति, किंबहुनोक्तेन?, वर्जनीयवचनविषयमुपदेशसर्वस्वमुच्यते, जातिकुलरूपव्याधिरोगेण चापीति, इह Page #124 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं -२, जात्यादीनां समाहापरद्वन्द्वः, ततो जात्यादिना निन्दितेन परचित्तपीडाकारित्वाद्यद्भवेद्वर्जनीयं परिहर्त्तव्यं तदेवंविधं सत्यमपि न वक्तव्यमिति वाक्यार्थः, तत्र जातिः --मातृकः पक्षः कुलं - पैतृकः पक्षः रूपं आकृतिः व्याधिः - चिरस्थाता कुष्ठादिः रोगः-- शीघ्रतरघाती ज्वरादिः वा विकल्पे अपिः समुच्चये 'दुहिलं'ति द्रोहवत् पाठान्तरेण 'दुहओ' त्ति द्रव्यतो भावतश्च उपचारंपूजामुपकारं वा अतिक्रान्तं, एवंविधं तु - एवंप्रकारं पुनः सत्यमपि सद्भूततामात्रेण आस्तामसत्यं न वक्तव्यं न वाच्यं, 'अथ केरिसगं' ति अथशब्दः परिप्रश्ने की शकं ? - किंविधं पुणाई' ति इह पुनरपि पूर्ववाक्याथपिक्षयोत्तरवाक्यार्थस्य विशेषद्योतनार्थः आइन्ति वाक्यालङ्कारार्थः 'सच्चं तु' त्ति सत्यमपि भाषितव्यं वक्तव्यं यत्तद् द्रव्यैः - त्रिकालनुगतिलक्षणैः पुद्गलादिभिर्वस्तुभिः पर्यायैश्चनवपुराणादिभिः क्रमवर्त्तिभिर्धम्र्मैः गुणैः- वर्णादिभिः सहभाविभिर्द्धम्मैरेव कर्म्मभिः कृष्यादिव्यापारैः बहुविधैः शिल्पैः साचार्यकैश्चित्रकम्र्मादिभिः क्रियाविशेषैः आगमैश्च - सिद्धानतार्थेर्युक्तमिति सम्बन्धः कार्यः, युक्तशब्दस्योत्तरत्र समस्तनिर्देशेऽपि प्राकृत शैलीवशात् द्रव्यादियुक्तत्वं वचनस्य तदभिधायकत्वाद्, अथवा द्रव्यादिषु विषये द्रव्यादिगोचरमित्यर्थः, तथा “नामाख्यातनिपातोपसर्गतद्धितसमाससन्धिपदहेतुयोगिकोणादिक्रियाविधानधातुस्वर विभक्तिवर्णयुक्त' मिति तत्र नामेति पदशब्दसन्धान्नामपदमेवमुत्तरत्रापि, तच्चाव्युत्पन्नेतरभेदाद् द्विधा, तत्र व्युत्पन्नं देवदत्तादि अव्युत्पन्नं डित्थेत्यादि, आख्यातपदं साध्यक्रियापदं यथा अकरोत् करोति करिष्यति, तत्तदर्थद्योतनाय तेषु तेषु स्थानेषु निपतन्तीति निपाताः तत्पदं निपातपदं यथा च वा खल्वित्यादि, उपसृज्यन्ते - धातुसमीपे नियुज्यन्त इत्युपसर्गास्तद्रूपं पदमुसर्गपदं प्र परा अपेत्यादिवत्, तस्मै हितं तद्धितमित्याद्यर्थाभिधायका ये प्रत्ययास्ते तद्धिताः तदन्तं पदं तद्धितपदं यथा गोभ्यो हितो गव्यो देशः नाभेरपत्यं नाभेय इत्यादि, समसनं समास:पदानामेकीकरणरूपः तत्पुरुषादिस्तत्पदं समासपदं यथा राजपुरुष इत्यादि, सन्धिः- सन्निकर्षस्तेन पदं यथा दधीदं तद्यथेत्यादि, तथा हेतुः - साध्याविनाभूतत्वलक्षणो यथाऽनित्यः शब्दः कृतकत्वादिति, यौगिकं - यदेतेषामेव ट्र्यादिसंयोगवत्, यथा उपकरोति सेनयाऽ- भियाति अभिषेणयतीत्या, तथा उणादि उणप्रभृतिप्रत्ययान्तं पदं यथा आशु स्वादु, तथा क्रियाविधानं-सिद्धक्रियाविधिः कान्तप्रत्ययान्त पदविधिरित्यर्थः, यथा पाचकः पाक इत्यादि, तथा धातवो - भ्वादयः क्रियाप्रतिपादकाः स्वरा - अकारादयः षड्जादयो वा सप्त, क्वचिद्रसा इति पाठः तत्र रसाः - श्रृङ्गारादयो नव, यथा 119 11 "श्रृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः । ४७७ बीभत्साद्भुतशान्ताश्च, नव नाट्ये रसाः स्मृताः ॥” विभक्तयः-- प्रथमाद्याः सप्त वर्णाः- ककारादिव्यञ्जनानि एभिर्युक्तं यत्तत्तथा, अथ सत्यं भेदत आह- त्रैकाल्यं - त्रिकालविषयं दशविधमपि सत्यं भवतीति योगः, दशविधत्वं च सत्यस्य जनपदसम्मतसत्यादिभेदात्, आह च- 11| 9 || “जनवय १ संमय २ ठवणा ३ नामे ४ रूवे ५ पडुच्चसच्चे य ६ । ववहार ७ भाव ८ जोगे ९ दसमे ओवम्मसच्चे य १० ॥ त्ति Page #125 -------------------------------------------------------------------------- ________________ ४७८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३७ तत्र जनपदसत्यं यथा उदकार्थे कोंकणादिदेशरूढ्या पय इति वचनं, संमतसत्यं यथा समानेऽपि पङ्कसम्भवे गोपालादीनामपि सम्मतत्वेनारविन्दमेव पङ्कजमुच्यते न कुवलयादीति, स्थापनासत्यं जिनप्रतिमादिषु जिनादिव्यपदेशः, ____ नामसत्यं यथा कुलमवर्द्धयन्नपि कुलवर्द्धन इत्युच्यते, रूपसत्यं यथाभावतोऽश्रमणोऽपि तद्रूपधारी श्रमण इत्युच्यते, प्रतीतसत्यं यथा अनामिका कनिष्ठिका प्रतीत्य दीर्घत्युच्यते, सैव मध्यमांप्रतीत्य ह्रस्वेति, नयवहारसत्यं यथा गिरिगततृणादिषु दह्यमानेषु व्यवहारद् गिरिदह्यत इति, भावसत्यं यथा सत्यपि पञ्चवर्णत्वे शुक्लत्वलक्षणभावोत्कटत्वात् शुक्ला बलाकेति, योगसत्यं यथा दण्डयोगाद्दण्ड इत्यादि, औपन्यसत्यं यथा समुद्रवत्तडाग इत्यादि, तथा 'जह भणिअंतह य कम्मणुहोइ'त्तियथा येन प्रकारेण भणितं-भणनक्रिया दशविधसत्यं सम्भूतार्थतया भवति तथा तेनैवप्रकारेण कर्मणा वा-अक्षरलेखनादिक्रियया सद्भूतार्थज्ञापनेन सत्यं दशविधमेव भवतीति, अनेनचेदमुक्तं भवति-न केवलं सत्यार्थं वचनं वाच्यं हस्तादिकमाप्यव्यभिचार्यर्थसूचकमेवकर्तव्यं, उभयत्राप्यव्यभिचारितयापराव्यंसनस्याकुटिलाध्यवसायस्य च तुल्यत्वादिति, तथा 'दुवालसविहाय होइ भास'त्ति द्वादश विधा च भवति भाषा, तथा च॥१॥ "प्राकृतसंस्कृतभाषा मागधपैशाचसौरसेनी च । षष्ठोऽन्न भूरिभेदो देशविशेषादपभ्रंशः ।।" इयमेव षड्विधा भाषा गद्यपद्यभेदेने भिद्यमाना द्वादशधा भवतीति, तथा वचनमपि षोडशविंधं भवति, तथाहि॥१॥ “वयणतियं ३ लिंगतियं ६ कालतियं ९ तह परोक्खपच्चक्खं ११। उवणीयाइचउक्कं १५ अज्झत्थं" १६ चेव सोलसमं ॥" तत्र वचनत्रयं एकवचनद्विवचनबहुवचनरूपं यथा वृक्षः वृक्षौ वृक्षाः, लिङ्गत्रिकं स्त्रीपुनपुंसकरूपं यथा कुमारी कुण्डं, कालत्रिकं अतीतानागतवर्तमानकालरूपं, यथाऽकरोत् करिष्यति करोति, प्रत्यक्षं यथाऽयं एष;, परोक्षं यथा सा, तथा उपनीतवचनं-गुणोपनयनरूपं यथा रूपवानयं, अपनीतवचनं-गुणापनयनरूपं यथा दुःशीलोऽयं, उपनीतापनीतवचनं यत्रैकं गुणमुपनीय गुणान्तरमपनीयते यथारूपवानयंकिंतुदुःशीलः, विपर्ययेण तुअपनीतोपनीतवचनं तद्यथा दुःशीलोऽयं किन्तु रूपवान्, अध्यात्मवचनं-अभिप्रेतमर्थंगोपयितुकामस्य सहसा तस्यैव भणनमिति, __ “एव'मिति उक्तसत्यादिस्वरूपावधारणप्रकारेण अर्हदनुज्ञातं समीक्षितं-बुद्धया पर्यालोचिलिोचितं संयतेन-संयमवता काले च–अवसरे वक्तयव्यं, नतु जिनानुज्ञातमपर्यालोचितमसंयतेनाकाले चेति भावना, आह च॥१॥ “बुद्धीए निएऊण भासेज्जा उभयलो गपरिसुद्धं । सपरोभयाण ज खलु न सव्वहा पीडजणगंतु॥" एतदर्थमेव जिनशासनमित्येतदाहमू. (३७) इमंच अलियपिसुणफरुसकडुयचवलवयणपरिरक्खणट्टयाएपावयणं भगवया सुकहियं अत्तहियं पेचाभाविकं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वदुक्खपावाणं Page #126 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-२, ४७९ - - - - विओसमणं, तस्स इमा पंच भावणाओ बितियस्स वयस्स अलियवणस्स वेरमणपरिरक्खणट्टयाए पढमं सोऊणं संवर8 परमटुं सुट्ट जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न फरुसं न साहसं न य परस्स पीलाकर सावजं सच्चं च हियं च मियं च गाहनं च सुई संगयमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्वं एवं अणुबीतिसमितिजोगेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपुनो, बितियं कोहो न सेवियब्वो, कुद्धो चंडिक्किओ मणूसो अलियं भणेज पिसुणं भणेज फरुसं भणेञ्ज अलियं पिसुणं फरुसं भणेज कलह करेजा वेरं करेजा विकह करेजा कलह वेरं विकहं सकरेजा समचं हणेज सीलं हणेज विणयं हणेज सञ्चं सील विणयं हणेज वेसो हवेञ्ज वत्थु भवेज गम्मो भवेज वेसो वत्थु गम्मो भवेज एवं अन्नं च एवमादियं भणेज कोहग्गिसंपलित्तो तम्हा कोहो नसेवियव्यो, एवं खंतीइ भाविओभवति अंतरुप्पा संजयकरचणनयणवयणो सूरो सच्चजवसंपन्नो, ततियं लोभो न सेवियव्वो लुद्धो लोलो भणेज अलियं खेत्तस्स व वत्थुस्स व कतेण १ लुद्धो लोलो भणेज अलियंकित्तीए लोभस्स व कएण २ लुद्धो लोलो भणेज अलियं रिद्धीय व सोक्खस्स व कएण ३ लुद्धो लोलो भणेज अलियं भत्तस्स व पाणस्स व कएण ४ लुद्धो लोलो भणेज अलियं पीढस्स व फलगस्स व कएण ५ लुद्धो लोलो भणेज अलियं सेजाए व संथारकस्स वकएण ६ लुद्दो लोलो भणेज अलियं वत्थस्स व पत्तस्स व कएण ७ लुद्धो लोलो भमेज अलियं कंबलस्स व पायपुंछणस्स वकएण ८ लुतो लोलो भणेज अलियं सीसस्स व सिस्सीणीए वकएण ९ लुद्धो लोलो भणेज्ज अलियं अन्नेसुयएवमादिसु बहुसु कारणसतसु, लुद्धो लोलो भणेज अलियं तम्हा लोभो न सेवियव्वो, एवं मुत्तीय भाविओ भवति अंतरप्पा संजयकरचणनयणवयणो सूरो सजावसंपन्नो, चउत्थं न भाइयब्बं भीतं खु भया अइंति लहुयं भीतो अबितिजओ मणूसो भीतो भूतेहिं धिप्पइ भीतो अन्नपिहुभेसेजा भीतो तवसंजमंपिहुमुएन्जा भीतीयभान नित्थरेजा सप्पुरिसनिसेवियं चमगंभीतो न समत्थो अनुचरिउंतम्हान भातियव्वं भयस्स वा वाहिस्सवा रोगस्स वा जराएवा मचुस्स वा अन्नस्स वा एवमादियस्स एवं धेजेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपन्नो, पंचमकं हासं न सेवियव्वं अलियाइं असंतकाई जंपंति हासइत्ता परपरिभवकारणं च हासं परपरिवायप्पियंच हासं परपीलाकारगं च हासं भेदविमुत्तिकारकंच हासं अन्नोन्नजणियंच होज हासं अन्नोनगमणं च होज मम्मं अन्नोनगमणं च बोज कम्मं कंदप्पाभियोगमणं च बहोज्ज हासं आसुरियं किब्विसत्तणं च जणेज हासं तम्हा हासन सेवियव्वं एवं मोणेण भाविओ भवइ अंतरप्पा संजयकरचरणनयणवयणो सूरो सचजवसंपन्नोएवमिणं संवरस्स दारं सम्म संवरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयणकायपरिरखिएहिं निचं आभरणंतं च एस जोगो नेयव्यो धितिमया मतिमया अनासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सव्वजिनमणुन्नाओ, Page #127 -------------------------------------------------------------------------- ________________ ४८० प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३७ एवं बितियंसंवरदारं फासियंपालियंसोहियंतीरियं किट्टियं अणुपालियंआणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं पवियं पसिद्धसिद्धवरसासणमिणं आघवितं सुदेसियं पसत्थं बितियं संवरदारं समत्तं तिबेमी।। वृ. 'इमंचे'त्यादि इमंच प्रत्यक्षप्रवचनितियोगःअलीकं असद्भूतार्थंपिशुनं-परोक्षस्य परस्य दूषणाविष्करणरूपंपरुष-अश्राव्यभाषंकटकं-अनिष्टारअतंचपलं--उत्सकतयाऽसमीक्षितं यद्वचनं वाक्यंतस्य परिरक्षणलक्षणोयोऽर्थस्तस्यभावस्तत्तातस्यैच अलीकपिशुनपरुषकटुकचपलवचनपरिरक्षणार्धतायैप्रावचन-प्रवचनं शासनमित्यर्थः, भगवताश्रीमन्महावीरेण सुष्टु कथितं सुकथितमित्यादि ‘पररक्खणछायाए'त्ति यावत् पूर्ववत्, नवरं द्वितीयस्य व्रतस्य-अलीकवचनस्येति विशेषः, 'पढमति प्रथमं भावनावस्तु अनुविचिन्त्यसमितियोगलक्षणं, तच्चैवं श्रुत्वा-आकण्य सद्गुरुसमीपे ‘संवरटुं'ति संवरस्यप्रस्तावेन मृषावादविरतिलक्षणस्य अर्थः-प्रयोजनं मोक्षलक्षणं प्रस्तुतसंवराध्ययनस्य वाऽर्थःअभिधेयस्संवरार्थस्तं, श्रवणाच्च ‘परमटुं सुटु जाणिऊणंति परमार्थं हेयोपादेयवचनैदम्पर्य सुष्टु-सम्यक् ज्ञात्वा न-नैव वेगितं-वेगवत् विकल्पव्याकुलतयेत्यर्थः वक्तव्यामिति योगः, न त्वरितं वचनचापल्यतः न कटुकमर्थतः न परुषं वर्णतः न साहसं-साहसप्रधानमतर्कितं वा न च परस्य-जन्तोः पीडाकर सावध-सपापं यत्, वचनविधिं निषेधतोऽभिधाय साम्प्रतं विधित आह-सत्यं च सदभतार्थं हितंच-पथ्यं मितं-परिमिताक्षरं ग्राहकंच-प्रतिपाद्यस्यविवक्षितारअआथप्रतीतिजनकंशुद्धं-पूर्वोक्तवचनदोषरहितं सङ्गतं उपपत्तिभिरबाधितं अकाहलंच-अमन्मनाक्षरंसमीक्षितं-पूर्वबुद्धया पर्यालोचितं संयतेन-संयमवता काले च-अवसरे वक्तव्यं नान्यथा, एवमुक्तेन भाषणप्रकारेण 'अणुवीइसमितिजोगेणं'ति अनुविचिन्त्य--पर्यालोच्य भाषणरूपा या समितिः-सम्यक्प्रवृत्तिः साऽनुविचिन्त्यसमितिः तया योगः-सम्बन्धः तद्रूपो वा व्यापारोऽनुविचिन्त्यसमितियोगस्तेन भावितो भवन्त्यन्तरात्मा जीवः, किंविधइत्याह-संयतकरचरणनयनवदनः सूरः सत्यार्जवसंपन्न इति प्रतीतमिति । _ 'बिइयं ति द्वितीयं भावनावस्तु यत्क्रोधनिग्रहणं, एतदेवाह-क्रोधो न सेवितव्यः, कस्मात्कारणादित्याह-क्रुद्धः-कुपितः चाण्डिक्यं-रौद्ररुपत्वं सञ्जातमस्येति चाण्डिक्यितो मनुष्योऽलीकंभणेदित्यादि सुगम, नवरं वैरं-अनुशयानुबन्धविकथां-परिवादरूपांशीलं-समाधि 'वेसो'त्ति द्वेष्यः-अप्रियो भवेत् एष वस्तु-दोषावासः गम्यः परिभवस्थानं, निगमनमाह-'एयंति अलीकादिकंगृह्यते, तदन्यस्य भणनक्रियाया अविषयत्वात्, अन्यच्च-उक्तव्यतिरिक्तमेवमादिकंएवंजातीयं भणेत् क्रोधाग्निसंप्रदीप्तः सन् 'तम्हे त्यादि सम्पत्रो' इत्येतदन्तं व्यक्तं २ । __ 'ततियं तितृतीयं भावनावस्तु, किं तदित्याह-लोभो न सेवितव्यः, कस्मादित्यत आहलुब्धो-लोभवान् लोलो-व्रते चञ्चलो भणेदलीकं, एतदेव विषयभेदेनाह-क्षेत्रस्य वा-ग्रामादेः कृषिभूमेर्वा वास्तुनोगृहस्य 'कएणत्ति कृते-हेतोः लुब्धो लोलो भणेदलीकं, एवमन्यान्यप्यष्टसूत्राणिनेतव्यानि, नवरंकीर्तिः ख्यातिः लोभसा-औषधादिप्राप्तेःकृते तथा ऋद्धेः-परिवारादिकायाः सौख्यस्य-शीतलच्छायादिसुखहेतोः कृते तथा शय्याया-वसते; यत्र वा प्रसारितपादैः सुप्यतेसाशय्या तस्यै संस्तारकस्यवा-अर्द्धतृतीयहस्तस्य कम्बलखण्डादेः कृते पादप्रोज्छनस्य Page #128 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-२, ४८१ रजोहरणस्य कव-ते उपसंहरन्नाह-अन्येषु च एवमादिषु बहुषु कारणशतेष्वित्यादि व्यक्तमेव ३ 'चउत्स्यन्ति चतुर्थंभावनावस्तु यत् 'न भाइयव्वं तिन भेत्तव्यं-नभयं विधेयं इति, यतो भीतं भयार्त्त प्राणिनं खुरिति वाक्यालङ्कारे भयानि-विविधा भीतयः ‘अतितित्ति आगच्छंति, किंभूतं भीतं? - 'लहुयंति लघुकं सत्त्वसारवर्जितत्वेन तुच्छं क्रियाविशेषणं वेदंतेन लघुकं-शीघ्रं, तथा भीतः अद्वितीयः-सहायो न भवतीत्यर्थः मनुष्यो--नरः, तथा भीतो भूतैर्वा-प्रेतैगृह्यतेअधिष्ठीयते, तथा भीतोऽन्यमपिभेषयेत्, तथा भीतः तपःप्रधानः संयमः तपःसंयमस्तमपि हुरलङ्कारे मुञ्चेत्-त्यजेत् अलीकमपि ब्रूयादिति हृदयं, अहिंसादिरूपत्वात् संयमस्य, तथा भीतश्च भरं न निस्तरेत, तथा सत्पुरुषनिषेवितंचमार्ग-धर्मादिपुरुषार्थोपायं भीतोनसमर्थोऽनुचरितुं-आसेवितु, यत एवं तस्मात् 'न भाइयव्वं तिन भेत्तव्यं भयस्स वत्ति भयहेतो ह्यात्दुष्टतिर्यङ्गमनुष्यदेवादेः, तथा आत्मोद्भवादपि नेत्याह-वाहिस्स बत्ति व्याघेः क्रमेण प्राणापहारिणः कुष्ठादेः रोगाद्वाशीघ्रतरप्राणापहारकाच्च ज्वरादे; जराया वा मृत्योर्वा अन्यस्माद्वा ताशाद्भयोत्पादकत्वेन व्याध्यादिसशाद् इष्टवियोगादेकस्मादिति, वाचनान्तरे इदमधीतं अन्यस्माद्वा एवमादीति, एतन्निगमयन्नाह-एवं धैर्येण-सत्त्वेन भावितो भवत्यन्तरात्मा-जीवः, किंविधः ? इत्याह'संजए त्यादि पूर्ववत् ४ । "पंचमगति पञ्चमकंभावनावस्त्विति गम्यते, यदुतहास्यं न सेवितव्यं-परिहासो न विधेयः, यतः अलीकानि-सद्भूतार्थनिलवरूपाणि असंतगाईति असन्ति असद्भूतार्थानि वचनानीति गम्यते अशोभनानि वा अशान्तानि वा अनुपशमप्रधानानि 'जल्पन्ति' ब्रुवते 'हासइत्त'त्ति हासवन्तः परिहासकारिणः परिभवकारणंच हास्यं-अपमाननाहेतुरित्यर्थः, परपरिवादः-अन्यदूषणाभिधानं प्रिय-इष्टो यत्र तत्तथा तद्विधं च हास्यं, परपीडाकारकंच हास्यमिति व्यक्तं, 'भेयविमुत्तिकारक चत्ति भेदः-चारित्रभेदो विमूर्तिश्च-विकृतनयनवदनादित्वेन विकृतशरीराकृतिः तयोः कारकं यत्तत्तथा, तच्च हास्यं, अथवा राजदन्तादिदर्शनाद्विमुक्तेः-मोक्षमार्गस्य भेदकारकमिति वाच्ये भेदविमुक्तिकारकमित्युक्तं, अन्योऽन्यजनितं च-परस्परकृतं च भवेद्धास्यं यतस्ततोऽन्योऽ. न्यगमनंच-परस्परस्याभिगमनीयं च भवेत्मर्म-प्रच्छन्नापारदार्यादि दुश्चेष्टितं, तथाऽन्योऽन्यगमनं च-परस्पराधिगम्यं च भवेत्कर्म- लोकनन्धजीवनवृत्तिरूपं 'कन्दप्पाभियोगगमणं च'त्ति कन्दपश्चि०कान्दर्पिका देवविशेषा हास्यकारिणो भाण्डप्राया आभियोग्याश्च-अभियोगार्हा आदेशकारिणो देवाः एतेषु गमनं गमनहेतुर्यत्तत्तथा तच्च भवेद्धास्य, अयमभिप्रायोहास्यरतिसाधुश्चारित्रलेशप्रभावाद्देवेषूत्पद्यमानः कान्दर्पिकेषु आभियोगिकेषु चोत्पद्यते न महर्द्धिकेष्विति हास्यमनायेति, आह च-- ॥१॥ "जो संजओवि एयासु अप्पसत्थासु वट्टइ कहिंचि ।। सो तब्बिहेसु गच्छइ नियमा भइओ चरणही णो॥" 'एयासु'त्ति कन्दादिभावनास्विति, तथा 'आसुरियं किब्विसततं च जणेज हासं'ति 'अरसुरियन्ति असुरभावं 'किव्विसत्तंति चाण्डालप्रायदेवविशेषत्वं वा विकल्पे जनयेत्–प्रापयेत् 731 Page #129 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३७ जन्मान्तराहास्यकारिचारित्रजीवं हास्यं -हासः यस्मादेवं तस्माद्धासं न सेवितव्यमिति, अथैतन्निगमनमाह-एवमुक्तेन हासवर्जनप्रकारेण मौनेन-वचनसंयमेन भावितो भवन्त्यन्तरात्मा लंयतादिविशेषणः, 'एवमिण' मित्याद्यध्ययननिगमनं पूर्वाध्ययनवद्व्याख्येयमिति । संवरद्वारे अध्ययनं -१ समाप्तम् ४८२ " - मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणाङ्गसूत्रे संवरद्वारे द्वीतीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । -: संवरद्वारे – अध्ययनं - ३ अदत्तादानविरमणं : - वृ. व्याख्यातं मृषावादसंवराख्यं द्वितीयं संवराध्ययनं, अथ सूत्रक्रमसम्बद्धमथवाऽनन्तराध्ययने मृषावादविरमणमुक्तं तच्चादत्तादानविरमणवतामेव सुनिर्वाहं भवतीत्यदत्तादानविरमणमथाभिधानीयं भवतीति तदनेन प्रतिपाद्यत इत्येवंसम्बद्धमदत्तादानासंवराख्यं तृतीयं संवराध्ययनभारभ्यते, अस्य चेदमादिसूत्रम् मू. (३८) जंबू ! दत्तमणुन्नायसंवरो नाम होति ततियं सुव्वता ! महव्वतं गुणव्वतं परदव्वहरणपडिविरइकरणजुत्तं अपरिमियमनंततण्हाणुगयमहिच्छमणवयणकलुस आयाणसुनिग्गहियं सुसंजमियमणहत्थपायनिभियं निग्गंथं नेट्टिकं निरुत्तं निरासवं निब्भयंविमुत्तं उत्तमनरवसभपवरबलवगसुविहितजणसंमतं परमसाहुधम्मचरणं जत्थ य गामागरनगरनिगमखेडकब्बडमडंबदोणमुहसंवाहपट्टणासमयं च किंचि दव्वं णणिमुत्तसिलप्पवालकसंदूसरययवरकणगरयणमादिं पडियं पम्हुट्टं विप्पणट्टं न कप्पति कस्सति कहेउं वा गेण्हिउं वा अहिरन्नसुवन्निकेण समलेडुकंचणेणं अपरिग्गहसंवुडेणं लोगंमि विहरियब्वं, जंपिय होजाहि दव्वजातं खलगतं खेत्तगतं रनमंतरगतं वा किंचि पुष्फफलतयप्प - बालकंदमूलतणकट्टसकारादि अप्पं च बहुं च अणुं च धूलगं वा न कप्पती उग्गहंमि अदिन्नंमि गिण्हिउं जे, हणि हणि उare अणुन्नविय हियव्वं वज्जेयव्वो सव्वकालं अचियत्तघरप्पवेसो अचियत्तभत्तपाणं अचियत्त पीढफलगसेज्जासंधारगवत्थपत्तकं बलदंडगरयहरणनिसेजचोलपट्टगमुहपोत्तियपायपुंछणाइ भायणभंडोवहिउवकरणं परपरिवाओ परस्स दोसो परववएसेणं जं च गेण्हइ परस्स नासेइ जं च सुकयं दणस्स य अंतरातियं दाणविप्पणासो पेसुन्नं चैव मच्छरितं च, जेवियपीढफलगसेज्जासंधारगवत्थपायकंबलमुहपोत्तियपायपुंछणादिभायणभंडोवहिउवकरणं असंविभागी असंगहरुती तवतेणे य वइतेणे य रूवतेणे य आयारे चैव भावतेणे य सद्दकरे झञ्झकरे कलहकरे वेरकरे विकहकरे असमाहिकरे सया अप्पमाणभोती सततं अनुबद्धवेरे य निरोसी से तारिसए नाराहए वयमिणं, अह केरिसए पुणाई आराहए वयमिणं ?, जे से स्वाहभत्तपाणसंग्रहणदाणकुसले अच्चंतबालदुब्बलगिलाणवुड्डुखमके पवत्तिआयरियउवज्झाए सेहे साहम्मिके तबस्सीकुलगणसंघचेइयट्टे य निज्जरट्टी वेयावच्चं अनिस्सियं दसविहं बहुविहं करेति, नय अचियत्तस्स गिहं पविसइ न य अचियत्तस्स गेण्हइ भत्तपाणं न य अचियत्तस्स सेवइ पीढफलharirrrrrrrriबलडंडगरयहरणनिसेजचोलपट्टयमुहपोत्तियपायपुंछणाइभा Page #130 -------------------------------------------------------------------------- ________________ ४८३ द्वारं-२, अध्ययन-३, यणभंडोवहिउवगरणं न य परिवायं परस्सजंपति ण याविदोसे परस्स गेण्हति परववएसेणविन किंचि गेण्हति न य विपरिणामेति किंचि जणं न यावि नासेति दिनसुकयं दाऊण य न होइ पच्छाताविए संभागसीले संग्गहोवग्गहककुसले से तारिसते आराहते वयमिणं, इमंच परदव्वहरणवेरमणपरिरक्खणट्ठयाए पावयणं भगवया सुकहितं अत्तहितं पेचाभावितं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अनत्तरं सब्बदुक्खपावाण विओवसमणं, तस्स इमा पंच भावणातो ततियस्स होति परदब्बहरणवेरमणपरिरक्खणट्ठायए, पढमदेवकुलसभष्पवासहसरुक्खमूलआरामकंदरागरगिरिगुहाकम्मउजाणजाणसालाकुवितसालामंडवनसुत्रघरसुसाणलेणआवणे अन्नंमि य एवमादियंमि दगमट्टियबीजहरिततसपाणअसंसते अहाकडे फासुए विवित्ते पसत्थे उवस्सए होइ विहरियव्वं, आहाकम्मबहुले यजे से आसितसंमजिउस्सित्तसोहियछायणदूमणलिंपणअणुलिंपणजलणभंडचालण अंतो बहिं च असंजमो जत्थ वढती संजयाण अड्डा वजेयव्वो हुउवस्सओ से तारिसए सुत्तपडिकुडे, एवं विवित्तवासवसहिसमितिजोगेण भावितो भवति अंतरप्पा निच्चं अहिकरणकरण-कारावणपावकम्मविरतो दत्तमणुनायओग्गहरुती बितीयं आरामुजाणकाननवणप्पदेसभागे जं किंचि इक्कडं व कठिणगं च जंतुगं च परामेरकुचकुसडब्भपलालमूयवक्कयपुप्फफलतयप्पवालकंदमूलतणकट्ठसक्कारादी गेण्हइ सेजोवहिस्स अट्ठा न कप्पए उग्गहे अदिन्नंमि गिण्हेठंजे हणि हणि उग्गहं अणनवियं गेण्हियव्वं एवं उग्गहसमितिजोगेण भावितो भवति अंतरप्पा निन्नं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायओग्गहरुती। ततीयं पीढफलगसेञ्जासंथारगट्टयाए रुक्खा न छिंदियव्वा न छेदणेण भेयणेण सेजा कारेयव्वा जस्सेव उवस्सते वसेज सेजं तत्येव गवेसेज्जा न य विसमं समं करेजा न निवायपवायउस्सुगतं नडसमसगेसुखुभियब्बं अग्गी धूमो न कायब्बो, एवं संजमबहुले संवरबहुले संवुडबहुले समाहिबहुले धीरे काएण फासयंतो सययं अज्झप्पज्झाणजुत्ते समिए एगे चरेज धम्म, एवं सेनासमितिजोगेण भावितो भवति अंतरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती। च उत्थं साहाणपिंडपातलाभे भोत्तव्यं संजएण समियं न सायसूयाहिकंन खद्धंण वेगितं नतुरियं न चवलं न साहसं न य परस्स पीलासकरसावजंतह भोत्तव्वं जह से ततियवयं न सीदति साहारणपिंडपायलाभेसुहुमंअदिन्नादानवयनियमवेरमणं, एवंसाहारणपिंडवायलाभेसमितिजोगेण भावितो भवति अंतपरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुनायउग्गहरुती पंचमगं साहम्मिए विणओ पउंजियव्वो उवकरणपारणासु विणओ पंउजियव्वो वायणपरियट्टणासु विणओ पउंजियव्यो दाणगणपुच्छणासु विणओ पउंजियव्यो निक्खमणपवेसणासु विणओ पउंजियव्चो अन्नेसु य एवमादिषु बहुसु कारणसएसु विणओ पउंजियव्यो, विणओवितवो तवोविधम्मो तम्हा विणओ पउंजियव्यो गुरुसु साहूसुतवस्सीसुय, एवं विणतेण भाविओ भवइ अंतरप्पा निच्चं अधिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुई। Page #131 -------------------------------------------------------------------------- ________________ ४८४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८ एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहियं एवं जाव आघवियंसुदेसितंपसत्थं वृ. 'जंबू इत्यादि जम्बूरित्यामन्त्रणं 'दत्ताणुनायसंवरो नाम'त्ति दत्तं च-वितीर्णमन्नादिकमनुज्ञातं च-प्रतिहारिकपीठफलकादि ग्राह्यमिति गम्यतेइत्येवंरूपः संवरो दत्तानुज्ञातसंवर इत्येवंनामकं भवति तृतीयं संवरद्वारमिति गम्यते, हे सुव्रत! जम्बूनामन् ! महाव्रतमिदं, तथागुणानां-ऐहिकामुष्मिकोपकाराणां कारणभूतं व्रतं गुणवतं, किंस्वरूपमित्याह-परद्रव्यहरणप्रतिविरतिकरणयुक्तं तथा अपरिमिताअपरिमाणद्रव्यविषया अनन्ता वा--अक्षया या तृष्णा-विद्यमानद्रव्याव्ययेच्छा तया यदनुगतं महेच्छंच-अविद्यमानद्रव्यविषये महाभिलाषं यन्मनो--मानसं वचनं च वाक् ताभ्यां यत्कलुषंपरधनविषयत्वेन पापरूपमादानं-ग्रहणं तत्सुष्टु निगृहीतं-नियमितं यत्र तत्तथा, सुसंयमितमनसा-संवृतेन चेतसा हेतुना हस्तौ च पादौ च निभृतौ-परधनादानव्यापारादुपरती यत्र तत्सुसंयितमनोहस्तपादनिभृतं, अनेन च विशेषणद्वयेन मनोवाक्कायनिरोधः परघनं प्रति दर्शितः, तथा निर्ग्रन्थं निर्गतबाह्याभ्यन्तरग्रन्थं नैष्ठिकं-सर्वधर्मप्रकर्षपर्यन्तवर्तिं नितरामुक्तं सर्वज्ञैरुपादेयतयेति निरुक्तं अव्यभिचरितं वा निराश्रवं-कर्मादानरहितं निर्भयं-अविद्यमानराजदिभयं विमुक्तं-लोभदोषत्यक्तं उत्तमनरवृषभाणां 'पवरबलवग'त्ति प्रधानबलवतां च सुविहितजनस्य च-सुसाधुलोकस्य सम्मतं-अभिमतं यत्तत्तथा, परसाधूनां धर्माचरणं-धर्मानुष्ठानं यत्तत्तथा, यत्र च तृतीये संवरे ग्रामाकरनगरनिगमखेटकर्बटमडम्बद्रोणमुखसंवाहपत्तनाश्रमगतंच ग्रामादिव्याख्यापूर्ववत् किञ्चिद् -अनिर्दिष्टस्वरूपं द्रव्यं, तदेवाहमणिमौक्तिकशिलाप्रवालकांस्यदूष्यरजतवरकनकरत्नादि, किमित्याह-पतितंभ्रष्टं पम्हुटुंति विस्मृतंवा-प्रतिपादयितुंअदत्तग्रहणप्रवर्त्तनं मा भूदितिकृत्वा ग्रहीतुंवा-आदातुं तन्निवृत्तत्वात्साधोः, यतः साधुनैवंभूतेन विहर्त्तव्यमित्यत आह-हिरण्यं-रजतं सुवर्णंच-हेम ते विद्येते यस्य स हिरण्यसुवर्णिकस्तन्निषेधेनाहिरण्यसुवर्णिकस्तेन, समे-तुल्ये उपेक्षणयतया लेष्टुकाञ्चने यस्य स तथा तेन, अपरिग्रहो-धनादिरहितः संवृतश्चेन्द्रियसंवरेणयःसोऽपरिग्रहसंवृतस्तेन, लोके मर्त्यलोके विहर्तव्यं-आसितव्यं सञ्चरितव्यं वा साधुनेति गम्यते, यदपि च भवेद् द्रव्यजातं-द्रव्यप्रकारः खलगतं-धान्यमलनस्थानाश्रितं क्षेत्रगतं-कर्षणभूमिसंश्रितं रन्नमन्तरगतंव'त्ति अरण्यमध्यगतं वा, वाचनान्तरे 'जलथलगयं खेत्तमंतरगयं वत्ति दृश्यते, किश्चिद्-अनिर्दिष्टस्वरूपं पुष्पफलत्वक्प्रवालकन्दमूलतृणकाष्टशर्करादीति प्रतीतं अल्पं वा मूल्यतो बहु वा तथैव अणुवा-स्तोकं प्रमाणतः स्थूलकं वा तथैव न कल्पते-न युज्यते अवग्रहे-गृहस्थण्डिलादिरूपे अदत्ते-स्वामिनाऽननुज्ञातेग्रहीतुं आदातुंजे इति निपातः,ग्रहणे निषेध उक्तोऽधुना तद्विधिमाह हणि हणित्ति अहन्यहनि प्रतिदिनमित्यर्थः अवग्रहमनुज्ञाप्य यथेह भवदीयेऽवग्रहे इदं इदं च साधुप्रायोग्यं द्रव्यं ग्रहीष्याम इति पृष्टेन तत्स्वामिना एवं कुरुतेत्यनुमते सतीत्यर्थो ग्रहीतव्यं-आदातव्यं वर्जयितव्यश्च सर्वकालं 'अचियत्त'त्ति साधून प्रत्यप्रीतिमतो यद् गृहं तत्र यः प्रवेशःसतथा अचियत्त'तिअप्रीतिकारिणः सम्बन्धि यद्भक्तपानंतत्तथा तद्वर्जयितव्यमिति प्रक्रमः, तथा अचियत्तपीठफलकशय्यासंस्तारकवस्त्रापात्रकम्बलदण्डकरजोहरणनिषद्याचोलप Page #132 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं - ३, ४८५ ट्टकमुखपोतिकापादप्रोञ्छनादि प्रतीतमेव, किमेवंविधभेदमित्याह - भाजनं - पात्रं भाण्डं वा तदेव मृन्मयं उपधिश्च - वस्त्रादिः एत एवोपकरणमिति समासस्तद्वर्जयितव्यमिति प्रक्रमः, , अदत्तमेव स्वमिनाऽननुज्ञातमितिकृत्या, तथा परपरिवादो - विकत्थनं वर्जयितव्य इति, तथा परस्य दोषो दूषणं द्वेषो वा वर्जयितव्यः, परिवदनीयेन दूषणीयेन च तीर्थकरगुरुभ्यां तयोरननुज्ञातत्वे नादत्तरूपत्वादिति, अदत्तलक्षणं हीदं- 'सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहिं' ति तथा परस्य - आचार्यग्लानादेव्यपदेशेन - व्याजेन यच्च गृह्णाति -आदत्ते वैयावृत्त्यकरादिस्तत्तेनान्येन च वर्जयेतव्यं, आचायदिरेव दायकेन दत्तत्वादिति, परस्य परसम्बन्धि नाशयतिमत्सरादपहुते यच्च सुकृतं सच्चरितमुपकारं वा तत्सुकृतनाशनं वर्जयितव्यं, तथा दानस्य चान्तरायिकं - विघ्नोदानविप्रणाशो दत्तापलापः, तथा पैशून्यं चैव - पिशुनकर्म मत्सरित्वं च-परगुणानामसहनं तीर्थङ्कपाद्यननु ज्ञातत्वाद्वर्जनीयमिति, तथा 'जेऽविए 'त्यादि योऽपि च पीठफलकशय्यासंस्तारकवस्त्रापात्रकम्बलमुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरणं प्रतीत्येति गम्यते अविसंविभागी - आचार्यग्लानादीनामेषणागुणविशुद्धिलब्धं सन्न विभजतेऽसौ नाराधयति व्रतमिदमिति सम्बन्धः, तथा 'असंगहरुइ' त्ति गच्छोपग्रहकरस्य-पीठादिकस्योपकरणस्यैषणादोषविमुक्तस्य लभ्यमानस्यात्मंभरित्वेन न विद्यते सङ्ग्रहे रुचिर्यस्यासावसङ्ग्रहमरुचिः, 'तववइतेणे य'त्ति तपश्च वाक् तपोवाचौ तयोः स्तेनःचौरस्तपोवावस्तेनः, तत्र स्वभावतो दुर्बलाङ्गमनगारमवलोक्य कोऽपि कञ्चन व्याकरोति - यथा भोः ! साधो स त्वं यः श्रूयते तत्र गच्छे मासक्षपकः ?, एवं पृष्टे यो विवक्षितक्षपकऽ सन्नप्याहएवमेतत्, अथवा धूर्त्ततया ब्रूते-भोः श्रावक ! साधवः क्षपका एव भवन्ति, श्रावकस्तु मन्यते - कथं स्वयमात्मानमयं भट्टारकः क्षपकतया निःस्पृहत्वात् प्रकाशयतीति कृत्वैवंविधमात्मोद्धत्यपरिहारपरं सकलसाधुसाधारणं वचनमाविः करोतीत्यतः स एवायं यो मया विवक्षित इत्येवं पर सम्बन्धि तप आत्मनि परप्रतिपत्तितः सम्पादयंस्तपस्तेन उच्यते, एवं भगवन् ! स त्वं वाग्गमीत्यादिभावनया परसम्बन्धिनीं वाचमात्मनि तथैव सम्पादयन् वाक्स्तेन उच्यते, तथा 'रूवतेणे य'त्ति एवं रूपवन्तमुपलभ्य स त्वं रूपवानित्यादिभावनया रूपस्तेनो, रूपं च द्विधा - शारीरसुन्दरता सुविहितसाधुनेपत्यं च, तत्र साधुनेपथ्यं यथा 119 11 "देहो रुगा उमन्ने जेसिं जल्लेण फासियं अंगं । मलिणा य चोलपट्टा दोन्नि य पाया समक्खाया ॥" तत्र सुविहिताकाररञ्जनीयजनमुपजीवितुकामोऽसुविहितः सुविहिताकारधारी रूपस्तेनः, 'आयारे चेव'त्ति आचारे- साधुसामाचार्यां विषये स्तेनो यथा स त्वं यस्तत्र क्रियारुचिः श्रूयते इत्यादिभावना तथैव, 'भावतेणे य'त्ति भावस्य - श्रुतज्ञानादिविशेषस्य स्तेनो भावस्तेनो यथा कमपि कस्यापि श्रुतविशेषस्य व्याख्यानविशेषमन्यतो बहुश्रुतादुपश्रुत्य प्रतिपादयति यथाऽयं मयाऽपूर्वः श्रुतपर्यायोऽभ्युहितो नान्य एवमभ्यहितुं प्रभुरति, तथा शब्दकरो - रात्रौ महता शब्देगोल्लापस्वाध्यायादिकारको गृहस्थ भाषाभाषको वा, तथा झञ्झाक येन येन गणस्य भेदो भवति तत्तत्कारी येन च गणस्य मनोदुःखमुत्पद्यते Page #133 -------------------------------------------------------------------------- ________________ ४८६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८ तद्भाषी, तथा कलहकरः कलहहेतुभूतकर्त्तव्यकारी, तथा वैरकरः प्रतीतः विकथाकारी- स्त्र्यादिकथाकारी असमाधिकारकः-चित्तास्वास्थ्यकर्त्ता स्वस्य परस्य वा, तथा सदा अप्रमाणभोजीद्वात्रिंशत्कवलाधिकाहारभोक्ता सततमनुबद्धवैरश्च सन्ततमनुबद्धं प्राब्धमित्यर्थः वैरं वैरिकर्म येन स तथा, तथा नित्यरोषी - सदाकोपः, 'से तारिसे त्ति स तादृशः- पूर्वोक्तरूपः 'नाराहए वयमिणं'ति नाराघयति न निरतिचारं करोति व्रतं महाव्रतमिदं अदत्तादानविरतिरूपं, स्वाम्यादिभिरननुज्ञातकारित्वात्तस्येति । 'अह केरिसए' त्ति अथ परिप्रश्नार्थः कीदृशः पुनः 'आई' ति अलङ्कारे आराधयति व्रत मिदं ?, इह प्रश्ने उत्तरमाह - 'जे से' इत्यादि योऽसावुपधिभक्तपानानां दानं च सङ्ग्रहणं च तयोः कुशलो - विधिज्ञो यः स तथा, बालश्च दुर्बलश्चेत्यादिसमाहारद्वन्द्वस्ततोऽत्यन्तं यद्वालदुर्बलग्लानवृद्धक्षपकं तत्तथा तत्र विषये वैयावृत्त्यं करोतीति योगः, तथा प्रवृत्त्याचार्योपाध्याये इह द्वन्द्वैकत्वात् प्रवृत्त्यादिषु तत्र प्रवृत्तिलक्षणमिदं 119 11 "तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहुं च नियत्तेइ गणतत्तिल्लो पवित्ती उ ॥" ईतरौ प्रतीतौ, तथा 'सेहे' त्ति शैक्षे- अभिनवप्रव्रजिते साधर्मिके- समानधर्मके लिङ्गप्रवचनाभ्यां तपस्विनि-चतुर्थभक्तादिकारिणि तथा कुलं - गच्छसमुदायरूपं चन्द्रादिकं गणः- कुलसमुदायः कोटिकादिकः सङ्घः- तत्समुदायरूपः चैत्यानि - जिनप्रतिमा एतासां योऽर्थः - प्रयोजनं स तथा तत्र च निर्जरार्थी-कर्मक्षयकामः वैयावृत्त्यं - व्यावृत्तकर्मरूपमुपष्टम्भनमित्यर्थः अनिश्रितं - कीत्त्यादिनिरपेक्षं दशविधं दशप्रकारं, आह च ॥१॥ "वैयावचं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा संपायणमेस भावत्थो । ॥ २ ॥ आयरिय १ उवज्झाए २ र ३ तबस्सी ४ गिलाण ५ सेहाणं ६ | साहम्मिय ७ कुल ८ गण ९ संघ १० संगयं तमिह कायव्वं ॥" ति बहुविधं-भक्तपानादिदानभेदेनानेकप्रकारं करोतीति, तथा नच - नैवच 'अचियत्तस्स' त्ति अप्रीतिकारिणो गृहं प्रविशति, न च नैव च 'अचियत्तस्स' त्ति अप्रीतिकारिणः सक्तं गृह्णाति भक्तपानं, नच 'अचियत्तस्स' त्ति अप्रीति कर्तुः सेवते - भजते पीठफलकशय्यासंस्तारकवस्त्रपात्रकम्बलदण्ड करजोहरणनिषद्याचोलपट्टकमुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरणं, तथा न च परिवादं परस्य जल्पति, न चापि दोषान् परस्य गृह्णाति, तथा परव्यपदेशेनापि - ग्लानादिव्याजेनापि न किञ्चिदज् गृह्णाति, न च विपरिणमयति-दानादिधर्माद्विमुखीकरोति कञ्चिदपिजनं, नं चापि नाशयति-अपह्नवद्वारेण दत्तसुकृतं-वितरणरूपं सुचरितं परसम्बन्धि, तथा दत्त्वा च देयं कृत्वा वैयावृत्त्यादिकार्यं न भवति पश्चात्तापिकः - पश्चात्तापवान्, तथा संविभागशीलः - लब्धभक्तादिसंविभागकारी तथा सङ्ग्रहे- शिष्यादिसङ्ग्रहणे उपग्रहे च-तेषामेव भक्त श्रुतादिदानेनोपष्टम्भने यः कुशलः स तथा 'से तारिसे' त्ति स तादृशः आराधयति व्रतमिदंअदत्तादानविरतिलक्षणं, 'इमं चे 'त्यादि इमं च - प्रत्यक्षं प्रवचनमितिसम्बन्धः परद्रव्यहरणविरमणस्य परिरक्षणं Page #134 -------------------------------------------------------------------------- ________________ ४८७ द्वार-२, अध्ययन-३, पालनं स एवार्थस्तद्भावस्तत्ता तस्यैव प्रवचन-शासनमित्यादि वक्तव्यं यावत् ‘परिरक्खण ट्ठयाए'त्ति 'पढमति प्रथम भावनावस्तु विविक्तवसतिवासो नाम, तत्राह-देवकुलं-प्रतीतं सभामहाजनस्थानंप्रपा-जलदानस्थानंआवसथः-परिव्राजकस्थानं वृक्षमूलंप्रतीतंआरामो-माधवील ताद्युपतो दम्पतिरमणाश्रयो वनविशेषः कन्दरा-दरी आकरो-लोहाधुत्पत्तिस्थानं गिरिगुहा--प्रतीता कर्मअन्तर्यत्र सुधादि परिकर्म्यते उद्यानं-पुष्पादिमवृक्षसङ्कुलमुत्सवादी बहुजनभोग्यं यानशाला-रथादिगृहं कुपितशाला-तूल्यादिगृहोपस्करशाला मण्डपो-यज्ञादिमण्डपः शून्यगृहं श्मशानं च प्रतीतं लयनं-शैलगृहं आपणः-पण्यस्थानं एतेषां समाहारद्वन्द्वस्ततस्तत्र अन्यस्मिंश्चैवमादिके-एवंप्रकारे उपाश्रये भवति विहर्त्तव्यमिति सम्बन्धः, किंभूते? -दकं-उदकं मृत्तिका-पृथिवीकायः बीजानि-शाल्यादीनि हरितं-दूर्वादिवनस्पतिस्त्रसप्राणा-द्वीन्द्रियादयः तैरसंसक्तः-असंयुक्तो यः स तथा तत्र, यथाकृते-गृहस्थेन स्वार्थं निर्वर्त्तिते 'फासुए'त्ति पूर्वोक्तगुणयोगादेव पासुके-निर्जीवे विविक्ते-स्त्र्यादिदोषरहितेअत एव प्रशस्ते उपाश्रये वसतो भवति विहर्त्तव्ध-आसितव्यं,यादशेपुनर्नासितव्यंतथाऽसावुच्यते–'आहाकम्मबहुलेय'त्ति आधया साधूनां मनस्याधानेन साधूनाश्रित्येत्यर्थः यत्कर्म-प्रथिव्याद्यारम्भक्रिया तदाधाकर्म, आह च-- “हिययंमि समाहेउं एगमणेगं च गाहगं जंतु वहणं करेइ दाया कायाण तमाहकम्मं तु॥" तेन बहुलः-प्रचुरस्तद्वा बहुलं यत्रसतथा, 'जे से'त्तिय एवंविध; स वर्जयितव्य एवोपाश्रय इति सम्बन्धः, अनेन मूलगुणाशुद्धस्यपरिहार उपदिष्टः, तथा 'आसिय'त्तिआसिक्तं आसेचनमीषदुदकच्छट्टक इत्यर्थः ‘संमज्जिय'त्ति सम्मार्जनं-शलाकाहस्तेन कचवरशोधनं उत्सिक्तं-अत्यर्थं जलाभिषेचनं 'सोहिय'त्ति शोभनं चन्दनमालाचतुष्कपूरणादिना शोभाकरणं 'छायण'त्ति छादनं-दर्भादिपटलकरणं 'धूमण'त्ति सेटिकया धवलनं लिंपणं'ति छगणादिना भूमेः प्रथमतो लेपनं 'अनुलिंपणं ति सकृल्लिप्ताया भूमेः पुनर्लेपनं जलणं तिशीत्यापनोदाय वैश्वानरस्य ज्वलनं शोधनार्थं वा प्रकाशकरणायवादीपप्रबोधनं भंडचालण'त्तिभाण्डादीनां-पीठरकादीनांपण्यादीनां वातत्र गृहस्थस्थापितानांसाध्वर्थंचालनं-स्थानान्तरस्थापनमेतेषां समाहारद्वन्द्वः विभक्तिलोपश्च दृश्यः , ततआसिक्तादिरूपः अन्तर्बहिश्च-उपाश्रयस्य मध्ये अमध्येच असंयमो-जीवविराधना यत्र-यस्मिन्नुपाश्रये वर्त्तते-भवति संयतानां-साधूनामर्थाय हेतवे 'वजेयव्यो हुत्ति वर्जितव्य एव उपाश्रयो-वसतिः स ताशः सूत्रप्रतिकुष्ट:-आगमनिषिद्धः, प्रथमभावनां निगमयत्राह-- एवमुक्तेनानुष्ठानप्रकरेण विविक्तो-लोकद्वयाश्रितदोषवर्जितो विविक्तानां वा-निर्दोषाणां वासो-निवासो यस्यां सा विविक्तावासा सा चासौ वसतिश्च विविक्तवासवसतिस्तद्विषया या समितिः-सम्यक्प्रवृत्तिस्तया यो योगः-सम्बन्धस्तेन भावितो भवत्यन्तरात्मा, किंविध इत्याह-नित्यं सदाऽधिक्रियते-अधिकारीक्रियतेदुर्गतावात्मा येनतदधिकरणं-दुरनुष्ठानं तस्य यत्करणं कारापणं च तदेव पापकर्म-पापोपादनक्रिया तयोर्विरतो यःस तथा, दत्तोऽनुज्ञातश्च योऽवग्रह:-अवग्रहणीय वस्तु तत्र रुचिर्यस्य स तथेति १ । Page #135 -------------------------------------------------------------------------- ________________ ४८८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८ 'बीयं 'ति द्वितीयं भावनावस्तु अनुज्ञातसंस्तारकग्रहणं नाम, तच्चैवम् - आरामोदम्पतिरमणस्थान भूतमाधवीलतादिगृहयुक्तः उद्यानं - पुष्पादिमव क्षङ्कृलादौ उत्सवादी बहुजनभोग्यं काननं– सामान्यवृक्षोपेतं नगरासन्नं च वनं-नगरविप्रकृष्टं एतेषां प्रदेशरूपो यो भागः स तथा तत्र यत्किञ्चिदिति - सामान्येनावग्रहणीयं वस्तु, तदेव विशेषेणाह - इक्कडं वा- ढंढणस शं तृणविशेषं एवं कठिनकं जन्तुकं च - जलाशयजं तृणविशेषमेव पर्णमित्यर्थः तथा परा- तृणविशेषः मेरा तु-मुसरिका कूर्ची- येन तृणविशेषेण कुविन्दाः कूर्चान् कुर्वन्ति कुश दर्भयोराकारकृतो विशेषः पलालं - कङ्गवादीनां मूयको - मेदपाटप्रसिद्धस्तृणविशेषः वल्वजः तृणविशेषः पुष्पफलत्वक्प्रवालकन्दमूलतृणकाष्ठशर्कराः प्रतीतास्ततः परादीनां द्वन्द्वः पुनस्ता आदिर्यस्य तत्तथा तद् गृह्णाति -आदते, किमर्थं ? -य्योपधेः - संस्तारकरूपस्योपधेरथवा संस्तारकस्योपाधेश्चार्थाय हेतवे, इह तदिति शेषोदृश्यः, ततस्तन्न कल्पते- न युज्यते अवग्रहे- उपाश्रयान्तर्वर्त्तिनि अवग्राह्ये वस्तुनि अदत्ते - अननुज्ञाते शय्यादायिना 'गिहिउं चे 'त्ति ग्रहीतुं - आदातुं जे इति निपातः, अयमभिप्रायःउपाश्रयमनुज्ञाप्य तन्मध्यगतं तृणाद्यप्यनुज्ञापनीयं, अन्यथा तदग्राह्यं स्यादिति, एतदेवाह - 'हणि हणि 'त्ति अहनि २ -- प्रतिदिवसं, अयमभिप्रायः - उपाश्रयानुज्ञापनादिने 'उग्गहं' ति अवग्राह्यमिक्कडादि अनुज्ञाप्य ग्रहीतव्यमिति, 'एव' मित्यादि निगमनं प्रथमभावनावदवसेयं, नवरमवग्रहसमितियोगेन- अवग्रहणीयतृणादिविषयसम्यक्प्रवृत्तिसम्बन्धेनेत्यर्थः २ । 'तइयं 'ति तृतीयं भावनावस्तु शय्यापरिकर्म्मवर्जनं नाम, तच्चैवं पीठफलक शय्यासंस्तारकार्थतायै वृक्षा न छेत्तव्याः न च छेदनेन-तद्भूम्याश्रितवृक्षादीनां कर्त्तनेन भेदनेन च तेषां पाषाणादीनां वा शय्या - शयनीयं कारयितव्या, तथा यस्यैव गृहपतेरुपाश्रयेनिलये वसेत्-निवासं करोति शय्यां शयनीयं तत्रैव गवेषयेत् मृगयेत् नच विषमां सतीं समां कुर्यात् न निवातप्रवातोत्सुकत्यं कुर्यादिति वर्त्तते, न च दंशमशकेषु विषये क्षुभितव्यं क्षोभः कार्यः, अतश्च दंशाद्यपनयनार्थं अग्निधूर्मो वा न कर्त्तव्यः, एवमुक्तप्रकारेण संयमबहुलः - पृथिव्यादिसंरक्षणप्रचुरः संवरबहुलः - प्राणातिपाताद्याश्रवद्वारनिरोधप्रचुरः संवृतबहुलः - कषायेन्द्रियसंवृतत्वप्रचुरः समाधिबहुलः - चित्तस्वास्थ्यप्रचुरः धीरो-बुद्धिमान् अक्षोभो वा परीषहेषु, कायेन स्पृशन्न मनोरथमात्रेण, तृतीयं संवरमिति प्रक्रमगम्यं, सततं-सन्ततमध्यात्मनि-आत्मानमधिकृत्य आत्मालम्बनं ध्यानं - चित्तनिरोधस्तेन युक्तो यः स तथा, तत्रात्मध्यानं अमुकोऽहं अमुककुले अमुगसिस्से अमुगधम्मट्ठाणठिइए न य तव्विराहणे त्यादिरूपं, ‘समिए’त्ति समितः समितिभिः एकः - ससहायोऽपि रागाद्यभावात् चरेद्-अनुतिष्ठेत् धर्म- चारित्रं, अथ तृतीयभावनां निगमयन्नाह एवं अनन्तरोदितन्यायेन शय्यासमितियोगेनशयनीयविषयसम्यक्प्रवृत्तियोगेन शेषं पूर्ववत् ३ । इह चतुर्थ भावनावस्तु अनुज्ञातभक्तादिभोजनलक्षणं, तच्चैवं - साधारणः - सङ्घाटिकादिसाधर्मिकस्य सामान्यो यः पिण्डस्तस्य भक्तादे; पात्रस्य च - पतद्रहलक्षणस्य उपलक्षण- त्वादुपध्यन्तरस्य च पात्रे वा - अधिकरणे लाभो -दायकात्सकाशात्प्राप्तिः स साधारणपिण्डपात्र लाभस्तत्र सति भोक्तव्यं - अभ्यवहर्त्तव्यं परिभोक्तव्यं च, केन कथमित्याह-संयतेन-साधुना 'समियं' ति Page #136 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययन-३, ४८९ सम्यक्यथाअदत्तादानं न भवतीत्यर्थः, सम्यकत्वमेवाह-नशाकसूपाधिक-साधारणस्य पिण्डस्य शाकसूपाधिके भोगे भुज्यमाने सङ्घाटिकादिसाधोरप्रतीरुत्पद्यते ततस्तददत्तं भवति, तथा 'न खद्धं ति प्रचुरं प्रचुरभोजनेऽप्यप्रीतिरेव, प्रचुरभोजनता च साधारणेऽपि पिण्डे भोजनकान्तरापेक्षया वेगेन भुज्यमाने भवतीति तन्निषेधायाह न वेगितं-ग्रासस्य गिलने वेगवत् न त्वरितं-मुखक्षेपे न चपलं-हस्तिग्रीवादिरूपकायचलनवत्न साहसं-अवितर्कितं अतएव न च परस्य पीडाकरंचतत्सावधं चेति परपीडाकरसावा, किं बहुनोक्तेन ?, तथा भोक्तव्यं संयतेन नित्यं यथा 'से' तस्य संयतस्य तद्वा तृतीयव्रतं न सीगति-न भ्रश्यति, दूरक्षं चेदं सूक्ष्मत्वादित्यत आह-साधारणपिण्डपात्रलाभे विषयभूते सूक्ष्मसुनिपुणमतिरक्षणीयत्वादणु, किंतदित्याह-अदत्तादानविरमणलक्षणेन व्रतेन यनियमनं-आत्मनो नियन्त्रणं तत्तथा, पाठान्तरे अदत्तादानाद्वतमितिबुद्धया नियमेन-अवश्यंतया यद्विरमणंनिवृत्तिस्तत्तथा, एतनिगमनायाह-एवमुक्तन्यायेन साधारणपिण्डपात्रलाभे विषयभूते समितियोगेन-सम्यक्प्रवृत्तिसम्बन्धेन भावितो भवत्यन्तरात्मा, किंभूत इत्याह- 'निच्चमित्यादि तथैव ४। 'पंचमग तिपञ्चमं भावनावस्तु, किंतदित्याह-साधर्मिकेषु विनयःप्रयोक्तव्यः, एतदेव विषयभेदेनाह–'उवकरणपारणासुत्तिआत्मनोऽन्यस्य वा उपकरणं ग्लानाद्यवस्थाया-मन्येनोपकारकरणं तच्च पारणा च-तपसः श्रुतस्कन्धादिश्रुतस्य वा पारगमनं उपकारपारणे तयोर्विनयः प्रयोक्तव्यो, विनयश्चेच्छाकारादिदानेन बलात्कारपरिहारादिलक्षणः एकत्रान्यत्र च गुर्वनुज्ञया भोजनादिकृत्यकरणलक्षणः, तथा वाचना-सूत्रग्रहणं परिवर्तना-तस्यैव गुणनं तयोविनयः प्रयोक्तव्यो वन्दनादिदानलक्षणः तथा दानलब्धस्यान्नदेग्लानादिभ्यो वितरणं ग्रहणं-तस्यैव परेण दीयमानस्यादानं प्रच्छना-विस्मृतस्त्रार्थप्रश्नः एतासुविनयःप्रयोक्तव्यः, तत्रदानग्रहणयोर्गुर्वनुज्ञालक्षणःप्रच्छनायां तु वन्दनादिविनयः, तथा निष्क्रमणप्रवेशनयोविनयस्तु आवश्यकीनैषेधिक्यादिकरणमथवा हस्तप्रसारणपूर्वकं भूप्रमार्जनान्तरपादनिक्षेपलक्षणः, किंबहुना? प्रत्येक विषयभणनेनेत्यत आह-अन्येषु चैवमादिकेषु बहुषु कारणशतेषु विनयः प्रयोक्तव्यः, कस्मादेवमित्याह-विनयोऽपि न केवलमनशनादि तपः अपि तु विनयोऽपि तपो वर्तत, अभ्यन्तरतपोभेदेषु पठितत्वात् तस्य, यद्येवं ततः किमत आह-तपोऽपि धर्मः, न केवलं संयमो धर्मस्तपोऽपि धर्मो वर्त्तते चारित्रांशत्वात् तस्य, यत एवं तस्माद्विनयः प्रयोक्तव्यः, केष्वित्याह-गुरुषु साधुषु तपस्विषु च–अष्टमादिकारिषु, विनयप्रयोगे हि तीर्थकराधुनुज्ञास्वरूपादत्तादानविरमणंपरिपालितं भवतीति, पञ्चमभावनानिगमनार्थमाह-एवमुक्तन्यायेन भावितो भवत्यन्तरात्मा, किंभूतः? -नित्यमित्यादि पूर्ववत् ५।। अध्ययनार्थोपसंहारार्थमाह-“एवमिणंसंवरस्स दारंसम्म संवरियंहोइ सुप्पणिहियं इमेहिं पंचहिं कारणेहिं मणवयणकायपरिरखिएहिं निचं आमरणंतं च एस जोगो नेयव्यो धितिमया मतिमया अनासवो अकलुसो अच्छिद्दो अपरिस्साई आसंकिलिट्ठो सुद्धो सव्वजिणमणुनाओ, एवं तइयं संवरदारं फासियंपालियं सोहियंतीरिअंकिट्टि सम्मं आराहियं आणाए अनुपालियं Page #137 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८ भवइ, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्यं ॥ ४९० तइयं संवरदारं समत्तं तिबेमि' इदं च निगमनसूत्रं पुस्तकेषु किञ्चित्साक्षादेव यावत्करणेन च दर्शितं, व्याख्या चास्य प्रथमसंवराध्ययनवदवसेयेति । संवरद्वारे अध्ययनं - ३ – समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणाङ्गसूत्रे संवरद्वारे द्वितीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । -: संवरद्वारे अध्ययनं - ४ ब्रह्मचर्यम् : वृ. व्याख्यातं तृतीयं संवराध्ययनं, अथ चतुर्थं ब्रह्मसंवराख्यामारभ्यते, अस्य च पूर्वेण सह सूत्रक्रमकृत एव सम्बन्धोऽथवाऽनन्तराध्ययनेऽदत्तादानविरमणमुक्तं तच्च प्रायो मैथुनविरमणोपेतानां सुकरं भवतीति तदिभिधीयत इत्ययमपरः, तदेवसम्बनधस्यास्येदमादिसूत्रम् ― मू. (३९) जंबू ! एत्तो य बंभचेरं उत्तमतवनियमनाणदंसणचरित्तसम्मत्तविनयमूलं यमनियमणुप्पहाणजुत्तं हिमवंतमहंततेयमंतं पसत्थगंभीरथिमितमज्झं अजबसाहुजणाचरितं मोक्खमग्गं विसुद्धसिद्धिगतिनिलयं सासयमव्वाबाहमपुणब्भवं पसत्थं सोमं शुभं सिवमचलमक्खयकरं जतिवरसारक्खितं सुचरियं सुभासियं नवरिमुणिवरेहिं महापुरिसधीरसूरधम्मियधितिमंताण य सया विसुद्धं भव्वं भव्वजणाणुचिन्नं निस्संकियं निब्भयं नित्तुसं निरायासं निरुवलेवं निव्वुतिघरं नियमनिप्पकंप तवसंजममूलदलियनेम्मं पंचमहव्वयसुरक्खियं समितिगुत्तिगुत्तं झाणवरकवाडसुकयमज्झप्पदिन्नफलिहं सन्नद्धोच्छइयदुग्गइपहं सुगतिपहदेसगं च लोगुत्तमं च वयमिणं पउमसरतलागपालिभूयं महासगडअरगतुंबभूयं महाविडिमरुक्खक्खंधभूयं महानगरपागारकवाडफलिहभूयं रज्जुपिणिद्धो व इंदकेतू विसुद्धणेगगुणसंपिणद्धं जंमि य भग्गंमि होइ सहसा सव्वं संभग्गमधियचुन्नियकुसल्लियपल्लट्टपडियखंडिय परिसडियविनासियं विनयसीलतवनियमगुणसमूहं तं बंभ भगवंतं गहगणनक्खत्ततारगाणं वा जहा उडुपती मणिमुत्तसिलप्पवालरत्तरयनागराणं च जहा समुद्दो वेरुलिओ चेव जहा मणीणं जहा मउडो चेव बूसणाणं वत्थाणं चेव खोमजुयलं अरविंदं चेव पुष्फजेट्टं गोसीसं चैव चंदणाणं हिमवंतो चेव ओसहीणं सीतोदा चेव निनगाणं उदहीसु जहा संयंभुरमणो रुयगवर चेव मंडलिकपव्वयाण पवरे एरावण इव कुंजराणं सीहोव्व जहा मिगाणं पवरे पवकाणं चेव वेणुदेवे धरणो जह पण्णगइंदराया कप्पाणं चेव बंभलोए सभासु य जहा भवे सुहम्मा ठितिसु लवसत्तमव्व पवरा दानाणं चेव अभयदानकिमिराउ चेव कंबलाणं संघयणे चेव वज्ररिसभे संठाणे चेव समचउरंसे - - झाणेसु य परमसुक्कज्झाणं नाणेसु य परमकेवलं तु सिद्धं लेसासु य परमसुक्कलेस्सा तित्थंकरे जहा चैव मुनीणं वासेसु जहा महाविदेहे गिरिराया चेव मंदरवरे वनेसु जह नंदनवनं पवरं दुमेसु जहा जंबू सुदंसणा वीसुयजसा जीय नामेण य अयं दीवो, तुरगवती गयवती रहवती नरवती जह वीसुए चेव, राया रहिए चेव जहा महारहगते, एवमणेगा गुणा अहीणा भवंति Page #138 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-४, एक्कमि बंभचेरे जमिय आराहियंमि आराहियं वयमिणं सव्वं, सीलंतवो य विनओय संजमो य खंती गुत्ती मुत्ती तहेव इहलोइयपारलोइयजसेय कित्ती य पच्चओ य, तम्हा निहुएण बंभचेरं चरियव्वं सव्वओ विसुद्धं जावजीवाए जाव सेयट्टिसंजउत्ति, एवं भणियं वयं भगवया,तं च इमं वृ. “जंबू'इत्यादि, तत्रजम्बूरिति आमन्त्रणं एत्तोय'त्तिइतश्चादत्तादानविरमणाभिधानसंवरभणनादनन्तरं 'बंभचेर ति ब्रह्मचर्याभिधानं चतुर्थं संवरद्वारमुच्यते इति शेषः, किंस्वरूपं तदित्याह-उत्तमाः-प्रधाना ये तपःप्रभृतयस्ते तथा, तत्र तपः अनशनादि नियमाःपिण्डविशुद्धयादयः उत्तरगुणाः ज्ञान-विशेषबोधः दर्शनं-सामान्यबोधः चारित्रं-सावधयोगनिवृत्तिलक्षणं सम्यकत्वं-मिथ्यात्वमोहनीयक्षयोपशमादिसमुत्थो जीवपरिणामः विनयःअभ्युत्थानाधुपचारः ततएतेषांमूलमिवमूलं-कारणंयत्तत्तथा, ब्रह्मचर्यवाहितपःप्रभृतीनुत्तमान् प्राप्नोति नान्यथा, यदाह॥१॥ “जइ ठाणी जइ मोणी जइ झाणी वक्कली तवस्सी वा। पत्यंतो अ अबंभं बंभाविन रोयए मज्झ॥ ॥२॥ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा। आवडियपेल्लियमंतिओविन कुणइ अकजं ।।" यमा-अहिंसादयः नियमाः-द्रव्याघभिग्रहाः पिण्डविशुद्धयादयो वा ते च ते गुणाना मध्येप्रधानाश्च तैर्युक्त यत्तत्तथा, 'हिमवन्तमहंततेयमंतंति हिमवतः पर्वतविशेष षात् सकाशात् महत्-गुरुकं तेजस्वि-प्रभावत् यथा हि पर्वतानां मध्ये हिमवान् गुरुकः प्रभावांश्च एवं व्रतानामिदमिति भावः, आह च॥१॥ "व्रतानां ब्रह्मचर्यं हि, निर्दिष्टं गुरुकं व्रतम् । तज्जन्यपुण्यसम्भारसंयोगाद् गुरुरुच्यते॥" -तच्चान्तरीयैरप्युक्तं“एकतश्चतुरो वेदाः, ब्रह्मचर्यं च एकतः। एकतः सर्वपापानि, मधं मांसंच एकतः।।" प्रशस्तं-प्रशस्यं गम्भीरं-अतुच्छं स्तिमितं-स्थिरं मध्यं-देहिनोऽन्तःकरणं यस्मिन् सति तत्तथा, आर्जवैः-ऋतुतोपेतैः साधुजनैराचरितं-आसेवितं मोक्षस्य च मार्ग इव मार्गो यत्तत्तथा, वाचनान्तरे प्रशस्तैः-प्रशस्यैः गम्भीरैः अलक्ष्यजनैराचरितं-आसेवितं मोक्षस्य चमार्ग इव मार्गो इव मार्गो यत्तत्तथा, वाचनान्तरे प्रशस्तैः-प्रशस्यैः गम्भीरैः-अलक्ष्यदैन्यादिविकारैः स्तिमितैःकायचापलादिरहितैःमध्यस्थैः-रागद्वेषानाकलितैः आर्जवसाधुजनैराचरितमोक्षमार्गस्य यत्तत्तथा, तथा विशुद्धा-रागादिदोषरहितत्वेन निर्मला य सिद्धिः-कृतकृत्यता सैव गम्यमानत्वाद् गतिर्विशुद्धसिद्धिगतिः-जीवस्य स्वरूपं सैव निलय इव निलयः स्वरूपैः सर्वसिद्धानां निलयनाद्विशुद्धसिद्धिगतिनिलयः शाश्वतः साद्यपर्यवसितत्वात् अपुनर्भवः ततः पुनर्भवसम्भवाभावात् प्रशस्तः उक्तगुणयोगादेव सौम्यो रागाधभावात् सुखः सुखखरूपत्वात् शिवः सकलद्वन्द्ववर्जितत्वात् अक्षयश्च तत्पर्यायणामपि कथंचिदक्षयत्वात् अक्षतो वा पूर्णमासीचन्द्रवत् Page #139 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/३९ तं करोतीत्यवंशीलं यत्तत्तथा, मकारस्त्विह पाठे आगमिकः, पाठान्तरे सिद्धिगतिनिलयं शाश्वतहेतुत्वात् शाश्वतं अव्याबाधहेतुत्वादव्याबाधं अपुनर्भवहेतुत्वादपुनर्भवं अत एव प्रशस्तं सौम्य च सुखेहेतुत्वाच्छिवहेतुत्वाच्च सुखशिवं अचलनहेतुत्वादचलनं अक्षयकरणादक्षयकरणं ब्रह्मचर्यमिति प्रक्रमः, यतिवरैः-मुनिप्रधानैःसंरक्षितंपालितं यत्तत्तथा, सुचरितं शोभनं शोभनानुष्ठानं,सुचरितत्त्वेऽपि नाविशेषेणोपदिष्टं मुनिभिरिति दर्शयन्नाह-सुसाधितं-सुष्टु प्रतिपादितं, 'नवरि'त्ति केवलं मुनिवरैः-महर्षिभिःमहापुरुषाश्चतेजात्याधुत्तमाः धीराणांमध्ये सूराश्च-अत्यन्त-साहसधनाःते च ते धार्मिका धृतिमन्तश्चेति कर्मधारयः अतस्तेषामेव, चशब्दस्यावधारणार्थत्वात्, सदा विशुद्धं-निर्दोष अथवासदापि सर्वदैव कुमाराद्यवस्थासुसस्विपीत्यर्थःशुद्धं-निर्दोषं, अनेन चैतदापास्तं यदुत॥१॥ "अपुत्रस्य गतिनास्ति, स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, पश्चाद्धर्मं चरिष्यसि ॥" __-इति, अत एवोच्यते॥१॥ "अनेकानि सहस्राणि, कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ॥" भव्यं-योग्यं कल्याणमित्यर्थः, तथाभव्यजनानुचरितंनिःशङ्कितं-अशङ्कनीयं, ब्रह्मचारी हिजनानां विषयनिःस्पृहत्वादशङ्कनीयो भवति, तथा निर्भयं,ब्रह्मचारी हि अशङ्कनीयत्वानिर्भयो भवति, निस्तुषमिवल निस्तुष-विशुद्धतन्दुलकल्पं निरायासं-नखेदकारणं निरुपलेपं-स्नेहवर्जितं तथा निवृत्तेः-चित्तस्वास्थ्यस्य गृहमिव गृहं यत्तत्तथा, आह च॥१॥ “कवयामः कवनु तिष्ठामः, किं कुर्मः किन्न कुर्महे । रागिणश्चिन्त्यन्त्येवं, नीरागाः सुखमासते।" नीरागश्च ब्रह्मचारिण एव, तथा नियमेन अवश्यंभावि निष्पकम्पं-अविचलं निरतिचारं यत्तत्तथा, व्रतान्तरं हि सापवादमपि स्यात् इदं च निरपवादमेवेत्यर्थः, आह च॥१॥ "नवि किंचि अणुनायं पडिसिद्धं वावि जिनवरिदेहि । मोत्तुं मेहुणभावंन तं विणा रागदोसेहिं ।।" ततः पदद्वयस्य कर्मधारये निवृत्तिगृहनियमनिष्पकम्पमिति भवति, तपःसंयमयोर्मूलदलिकं-मूलदलं आदिभूतद्रव्यं तस्य 'नेमं; ति निभं-सशं यत्तत्तथा, पञ्चानां महाव्रतानां मध्ये सुठु-अत्यन्तंरक्षणं-पालनंयस्यतत्तथा, समितिभिः ईर्यासमित्यादिभिर्गुप्तिभिः मनोगुप्तयादिभिर्वसत्यादिभिर्वा नवभिब्रह्मचर्यगुप्तिभिर्युक्तं गुप्तं वायत्तत्तथा, ध्यानवरमेव-प्रधानध्यानमेव कपाट सुकृतं-सुविरचितं रश्रणार्थं यस्य अध्यात्मैव च-सद्भावनारूढं चित्तमेव 'दिण्णो त्ति दत्तो ध्यानकपाटढीकरणार्थं परिघः-अर्गला रक्षणार्थं मेव यस्य तत्तथा, सन्नद्ध इव बद्ध इव ओच्छाइयत्ति-आच्छादित इव निरुद्ध इत्यर्थः दुर्गतिपथो दुर्गतिमार्गो येन तत्तथा सुगतिपथस्य देशकं-दर्शकं यत्तत्तथा तच्च, लोकोत्तमं च व्रतमिदं दुष्करत्वात्, यदाह॥१॥ "देवदानवगंधव्वाजक्खरक्खस्सकिंनरा। Page #140 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं ४, ४९३ बंभचारिं नमसंति दुक्करं जं करिंति ते ।।” 'पउमसरतलागपालिभूयं 'ति सरः- स्वतः - सम्भवो जलाशयविशेषः तडागश्च स एव पुरुषादिकृत इति समाहारद्वन्द्वः पद्मप्रधानं सरस्तडागं पद्मसरस्तडागं पद्मसरस्तडागमिव • मनोहरत्वेनोपादेयत्वात् पद्मसरस्तडागं-धर्मस्तस्य पालिभूतं-रक्षकत्वेन पालिकल्पं यत्तत्तथा, तथा महाशकटारका इव महाशकटारकाः - क्षान्तायादिगुणास्तेषां तुम्बभूतं - आधारसमार्थ्यान्नाभिकल्पं यत्तत्तथा, महाविटपवृक्ष इव-अतिविस्तारभूरुह इव महाविटपवृक्षः - आश्रितानां परमोपकारत्व साधर्म्याद्धर्म्मः तस्य स्कन्धभूतं - तस्मिन् सति सर्वस्य धर्मशाखिन उपपधद्यामानत्वेन नालकल्पं यत्तत्तथा 'महानगरपागारकवाडफलिहभूयं 'ति महानगरमिव महानगरं विविधसुखहेतुत्वसाधर्म्याद्धर्मः तस्य प्राकार इव कपाराटमिव परिधमिव यत्तत्त महानगरकपाटपरिघभूतमिति, रज्जुपिनद्धइव इन्द्रकेतुः - रश्मिनियन्त्रितेवेन्द्रयष्टिः विशुद्धानेकगुणसंपिनद्धं निर्मलदहुगुणपरिवृतं, यस्मिंश्च यत्र च ब्रह्मचर्ये भग्ने विराधिते भवति सम्पद्यते सहसा - अकस्मात् सर्वं सर्वथा सम्भग्नं घट इव मथितं दधीव विलोडितं चूर्णितं चणक इव पिष्टं कुशल्यितं - अन्तः प्रविष्टतोमरादिशल्यशरीरमिव सञ्जातदुष्टशल्यं 'पल्लट्ट' त्ति पर्वतशिखराद् गण्डशैल इव स्वाश्रयाच्चलितं पतितं - प्रासादशिखरादेः कलशादिरिवाधो निपतितं खण्डितं दण्ड इव विभागेन छिन्ने परि शतिं कुष्ठाद्युपहताङ्गमिव विध्वस्तं विनाशितं च-भस्मीभूतपवनविकीर्णदार्विव निरसत्ताकतां तं एषां समाहारद्वन्द्वः कर्मधारयो वा, किमेवंविधं भवतीत्याह - विनयशीलतपोनियमगुणसमूह - विनयशीलतपो नियमलक्षणानां गुणानां वृन्दं, इह च समूहशब्दस्य छान्दसत्वान्नपुंसकनिर्देशः, 'त' मिति तदेवंभूतं ब्रह्मचर्य भगवन्तंभट्टारकं, तथा ग्रहगणनक्षत्रतारकाणां वा यथा उडुपतिः - चन्द्रः प्रवर इति योगस्तथेदं व्रतानामिति शेषः, वाशब्दः पूर्वविशेषणापेक्षया समुच्चये, तथा मणयः -- चन्द्रकान्ताद्याः मुक्ता - मुक्ताफलानि शिलाप्रवालानि - विद्रुमाणि रक्तरत्नानि - पद्मरागादीनि तेषामाकरा - उत्पत्तिभूमयो ये ते तथा तेषां वा यथा समुद्रः प्रवरस्तथेदं व्रतानामिति शेषः सर्वत्र दश्यः, वैडूर्यं चैव रत्नविशेषो यथा मणीनां यथा मुकुटं चैव भूषणानां वस्त्राणामिव क्षौमयुगलं कार्पासिकवस्त्रस्य प्रधानत्वात्, इह चेवशब्दो यथार्थो द्रष्टव्यः, 'अरविंदं चेव' त्ति अरविन्दं पद्मं तथा पुष्पज्येष्ठमेवमिदं व्रतानां, 'गोसीसं चेव' त्ति गोशीर्षाभिधानं चन्दनं यथा चन्दनानां 'हिमवंतं चेव' त्ति हिमवानिव औषधीनां, यथा हिमवान् गिरिविशेषः औषधीनां - अद्भुतकार्यकारिवनस्पतिविशेषाणामुत्पत्तिस्थानमेवं ब्रह्मचर्यमौषधीनां - आमर्षोशौषध्यादीनामागमप्रसिद्धानामुत्पत्तिस्थानमिति भावः, 'सीतोदा चेव' त्ति शीतोदेव निम्नगानां नदीनां यथा नदीनां शीतोदा प्रवरा तथेदं व्रतानामित्यर्थः, उदधिषु यथा खयम्भूरमणः - अन्तिमसमुद्रो महत्त्वे प्रवरः एवमिदं व्रतानां प्रवरमिति 'रुयगवरे चेव मंडलिए पव्वयाण पवरे 'त्ति यथा माण्डलिकपर्वतानां मानुषोत्तरकुण्डलवररुचकवराभिधानानां मध्ये रुचकवरः - त्रयोदशद्वीपवर्ती प्रवरः एवमिदं व्रतानां प्रवरमिति भावः, तथा ऐरावण इव शक्रगजो यथा कुञ्जराणां प्रवरः एवमिदं व्रतानां, सिंहो वा यथा मृगाणांआटव्यपशूनां प्रवरः- प्रधानः एवमिदं व्रतानां 'पवगाणं चेव' त्ति प्रवकाणामिव-प्रक्रमात् Page #141 -------------------------------------------------------------------------- ________________ , प्रश्नव्याकरणदेशाङ्गसूत्रम् २/४/३९ सुपर्णकुमाराणां यथा वेणुदेवः प्रवरः तथा व्रतानां ब्रह्मचर्यमिति प्रकृतं, तथा धरणो यथा पन्नगेन्द्राणांभुजगवराणां नागकुमाराणां राजा पन्नगेन्द्रराजः पन्नगानां प्रवरः एवमिदं व्रतानामिति प्रक्रमः, कल्पानामिव-देवलोकानां यथा ब्रह्मलोकः - पञ्चमदेवलोकः तत्क्षेत्रस्य महत्त्वात् तदिन्द्रस्यातिशुभपरिणामत्यात् प्रवरः एवमिदं व्रतानां सभासु च प्रतिभवनविमानभाविनीषु सुधर्मसभा उत्पादसभा अभिषेकसभा अलङ्कारसभा व्यवसायसभा चेत्येवंलक्षणासु पञ्चसु मध्ये यथा सुधर्मा भवति प्रवरा तथेदं व्रतानामिति, स्थितिषु - आयुष्केषु मध्ये लवसप्तमा- अनुत्तरसुरभवस्थिति; वाशब्दो यथाशब्दार्थः ततो यथा प्रवरा - प्रधाना तथेदं व्रतानामिति, तत्रैकोनपञ्चाशत उच्छ्वासानां लवो भवति, व्रीह्यादिस्तम्बलवनं वा लवस्तव्यमाणः कालोऽपि लवः, ततो लवैः सप्तमैः- सप्तप्रमाणैः सप्तसङ्घयैर्विवक्षिताध्यवसायविशेषस्य मुक्तिसम्पादकस्या पूर्यमाणैर्या स्थितिर्बध्यते सा लवसप्तमत्यभिधीयते, तथा 'दानाणं चेव अभयदाणं' ति दानानां मध्येऽभयदानमिव प्रवरमिदं, ४९४ तत्र दानानि ज्ञानधर्मोपग्रहाभयदानभेदात्त्रीणि, 'किमिरागोव्व कंबलाणं' ति कम्बलानांवासविशेषाणां मध्ये कृमिराग इव-कृमिरागरक्तकम्बल इव प्रवरमिदं व्रतानां, तथा 'संहनने चेव वज्ररिसह' त्ति संहनानां चतुरस्रसंस्थानमिवेदं प्रवरं व्रतानां, तथा ध्यानेषु च परमशुक्लध्यानंशुक्लध्यान चतुर्थभेदरूपं यथा प्रवरमेवमिदं व्रतेष्विति गम्यं 'नाणेसु य परमकेवलं तु सिद्धं ति ज्ञानेषु - आभिनिबोधिकादिषु परमं च तत्केवलंच - परिपूर्ण विशुद्धं वा मतिश्रुतावधिमनः पर्यायापेक्षया परमकेवलं क्षायिकज्ञानमित्यर्थः तुरेवकारार्थः सिद्धं - प्रवरतया प्रसिद्धं यथा तथेदमपि व्रतेष्विति गम्यं, तीर्थकरश्चैव यथा मुनीनां प्रवरस्तथैवेदं व्रतानां, वर्षेषु-क्षेत्रेषु यथा महाविदेहस्तथेदं व्रतेषु, 'गिरिराया चेव मंदरवरे 'ति चेवशब्दास्य यथार्थत्वात् यथा मन्दरवरो - जम्बूद्वीपमेरुगिरिराजस्तथेदं व्रतराजः, वनेषु भद्रशालनन्दसौमनसपण्डकाभिधानेषु मेरुसम्बन्धिषुयथा नन्दनवनं प्रवरमेवमिदमिति, द्रुमेषु-तरुषु मध्ये यथा जम्बूः सुदर्शनेति - सुदर्शनाभिधाना विश्रुतयशाः - विख्याता एवमिदमिति, किम्भूता जम्बू : ? – यस्या नाम्नाऽयं द्वीपः जम्बूद्वीप इत्यर्थः, यथा तुरगपतिर्गजपती रथपतिर्नरपतिः यथा विश्रुतश्चैव राजा तथेदमपि विश्रुतमिति भावः, रथिकश्चैव यथा महारथगतःपराभिभावी भवतीत्येवमिहस्थः कर्मरिपुसैन्याभिभावी भवतीति, निगमयन्नाह एवं उक्तक्रमेणानेके गुणाः प्रवरत्वविश्रुतत्वादयोऽनेकनिदर्शनाभिधेयाः अहीनाः - प्रकृष्टा अधीना वा स्वायत्ता भवन्ति, कवेत्याह-एकस्मिन् ब्रह्मचर्ये चतुर्थे व्रते, तथा यस्मिंश्च ब्रह्मचर्ये आराधिते - पालिते आराधितं - पालितं व्रतमिदं-निर्ग्रन्थप्रव्रज्यालक्षणं सर्वं - अखण्डं, तथा शीलं - समाधानं तपश्च विनयश्च संयमश्च क्षान्तिर्गुप्तिर्मुक्तिः - निर्लोभता सिद्धिर्वा तथैवेति समुच्चये तथा एहिवालौकिकयशांसि च कीर्त्तयश्च प्रत्ययश्च आराधिता भवन्तीति प्रक्रमः तत्र यशः- पराक्रमकृतं कीर्त्तिः- दानपुण्यफलभूता अथवा सर्वदिग्गामिनी प्रसिद्धिर्यशः एकदिग्गामिनी कीर्त्तिः प्रत्ययः - साधुरयं इत्यादिरूपा जनप्रतीतिरिति यत एवंभूतं तस्मान्निभृतेन- स्तिमितेन ब्रह्मचर्यं चरितव्यं-आसेवनीयं, किंभूतं ? - सर्वतो-मनःप्रभृतिकरणत्रययोगत्रयण विशुद्धं निरवद्यं यावज्जीवया प्रतिज्ञया Page #142 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययन-४, ४९५ यावज्जीवतया वाआजन्मेत्यर्थः, एतदेवाह-यावत्श्वेतास्थिसंयतइति, श्वेतास्थिताचसाधोप॑तस्य क्षीणमांसादिभावे सतीति, इतिशब्दो विवक्षितवाक्यार्थसमाप्ती, भङ्गयन्तरेण ब्रह्मचर्य व्रतं स्तोतुं प्रस्तावयति-‘एवं वक्ष्यमाणेन वचनेन भणितं व्रतं ब्रह्मलक्षणं भगवता श्रीमहावीरेण तंच इमंत्ति तच्चेदं वचनं पद्यत्रयप्रभृतिकमू. (४०) पंचमहब्बयसुब्बयमूलं, समणमनाइलसाहुसुचिनं । वेरविरामणपज्जवसाणं, सव्वसमुद्दमहोदधितित्थं ।। वृ. 'पञ्चमहब्बयसुब्बयमूलं पञ्चमहाव्रतनामकानियानि सुव्रतानि तेषां मूलमिव मूलं यत् अथवा पञ्चमहाव्रताः-साधवस्तेषांसम्बन्धिनांशोभमनियमानांमूलं यत्अथवापञ्चानांमहाव्रतानां सुव्रतानां च-अणुव्रतानां मूलं यत्तत्तथा, अथवा हे पञ्चमहाव्रतसुव्रत ! मूलमिदं ब्रह्मचर्यमिति प्रकृतं, 'समणमणाइलसाहुसुचिण्णं' 'समणं'ति सभावं यथा भवतीत्येवं अनाविलैः-अकलुषैः शुद्धस्वभावैः साधुभिः-यतिभिः सुष्ठु चरितं-आसेवितं यत्तत्तथा, 'वेरविरमणपञ्जवलसाणं' वैरस्य परस्परानुशयस्यविरमणं-विरामकरणमुपशमनयन० निवर्त्तनंपर्यवसानं-निष्ठाफलं यस्य तत्तथा, सव्वसमुद्दमहोदहितित्थं सर्वेभ्यःसमुद्रेभ्यः सकाशात् महानुदधि;-स्वयंभूरमण इत्यर्थः तद्वद्यहुनिस्तरत्वेन तत्सर्वसमुद्रमहोदधिस्तथा तीर्थमिव तीर्थं-पवित्रताहेतुर्यत्र तत्तथा, अथवा सर्वसमुद्रमहोदधिः-संसारोऽतिदुस्तरत्वात्तन्निस्तरणे तीर्थमिव-तरणोपाय इव तत्तथेति वृत्तार्थः॥ मू. (४१) तित्थकरेहि सुदेसियमग्गं, नरयतिरिच्छविवजियमगं। सव्वपवित्तिसुनिम्मियसारं, सिद्धिविमाणअवंगुयदारं। वृ.तित्थयरेहि सुदेसियमग्गं तितीर्थकरैः-जिनैःसुदेशितमार्ग-सुष्ठुदर्शितगुप्तयादितत्पालनोपाय, निरयतिरिच्छविवज्जियमग्गं' नरकतिरश्चांसम्बन्धी विवर्जितो-निषिद्धोमार्गो-गतिर्येन तत्तथा, 'सब्बपवित्तसुनिम्मियसारसर्वपवित्राणि-समस्तपावनानि सुनिर्मितानि-सुष्ठुविहितानि साराणि-प्रधानानि येन तत्तथा, सिद्धिविमाणअवंगुयदारं सिद्धेर्मिमानानांचाप्रवृत्तं-अपगतावरणीकृतमुद्घाटितमित्यर्थो द्वारं-प्रवेशमुखं येन तत्तथेति वृत्तार्थः॥ मू. (४२) देवनरिंदनमंसियपूर्य, सव्वजगुत्तममंगलमग्गं । दुद्धरिसं गुणनायकमेकं, मोक्खपहस्स वडिंसकभूयं ।। वृ. 'देवनरिंदमंसियपूर्य' देवानांनराणांचेन्दैनमस्यिता-नमस्कृता येतेषां पूज्यं-अर्चनीयं यत्तत्तथा, 'सव्वजगुत्तममंगलमग्गं' सर्व जगदुत्तमानां मङ्गलानां मार्गः-उपायोऽऽयं वा-प्रधानं यत्तत्तथा, 'दुद्धरिसं गुणनायकमेक्कं' दुर्द्धर्षं-अनभिभवनीयं गुणान्नयति-प्रापयतीति गुणनायकमेकं-अद्वितीयमसदृशं, 'मोक्खपहस्सऽवडिंसगभूअं' मोक्षपथस्यसम्यग्दर्शनादेरवतंसकभूतं-शेखरकल्पं प्रधानमित्यर्थः इति दोधकार्थः ॥ मू. (४३) जेण सुद्धचरिएण भवइ सुबंभणो सुसमणो सुसाहू सइसी समुणी ससंजए स एव भिक्खू जो सुद्धं चरति बंभचेरं, इमं च रतिरागदोसमोहपबड्डणकरं किंमज्झपमायदोसपासस्थसीलकरणं अदभगणाणि यतेल्लमजणाणि य अभिक्खाणं कामयपीसकरचरणवदनधोवणसंबा. Page #143 -------------------------------------------------------------------------- ________________ ४९६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ हण गायकम्मपरिमद्दणाणुलेवणचुम्नवासधूवणसरीरपरिमंडणबाउसिकहसियभणियनट्टगीयवाइयनड नट्टकजल्लमल्लपेच्छणवलंबक जाणि य सिंगारागाराणि य अन्नाणि य एवमादियाणितवसंजमबंभचेरघातोवघातियाइंअणुचरमाणेणंबंभचेरंवजेयव्वाइंसव्वकालं, भावेयब्वोभवइ य अंतरप्पा इमेहिं तवनियमसीलजोगेहिं निचकालं, किंते? अण्हाणकअदंतधावणसेयमलजल्लधारणं मूणवयकेसलोए य खमदमअचेलगखुप्पिवासलाघव सीतोसिणकट्ठसेजाभूमिनिसेजापरघरपवेसलद्धावलद्धमाणाव माणनिंदणदंसमसगफासनियमतवगुणविणयमादिएहिं जहा से घिरतरक होइ बंभचेरं इमं च अबंभचेरविरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं पेन्त्राभाविकं आगमेसिभ सुद्धं नेयाउयं अकुडिलं मनुत्तरं सव्वदुक्खपावाण विउसवणं, -तस्स इमा पंच भावनाओ चउत्थयस्स होति अबंभचेरवेरमणपरिरक्खणट्टयाए, पढमं सयणासणघरदुवार अंगणआगासगवक्खसालअभिलोयणपच्छवत्थुकपसाहणकण्हाणिकावकासा अवकासा जे य वेसियाणं अच्छंति य जत्थ इस्थिकाओ अभिक्खणं मोहदोसरतिरागवडणीओ कहिति य कहाओ बहुविहाओ तेऽविहु वजणिज्जा इत्थिसंसत्तसंकिलिट्ठा अन्नेविय एवमादी अवकासाते हुवजणिजाजतअथ ममोविन्भमो वा भंगो वा भंसगो वा अट्ट रुदं च हुन्जा झाणंतंतं वजेज वजभीरू अणायताणंअंतपंतवासी एवमसंपत्तवासवसहीसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते । बितियं नारीजणस्स मज्झेन कहेयच्चा कहा विचित्ताविव्वोयविलाससंपउत्ताहाससिंगारलोइयकहच मोहजननी न आवाहविवाहवरकहाविव इत्थीणं वा सुभगदुभगकहा चउसद्धिं च महिलागुणा न वन्नदेसजातिकुलस्वनामनेवत्थपरिजणकह इत्थियाणं अन्नावि य एवमादियाओ कहाओ सिंगारकलुणाओतवसंजमबंभचेरघातोवघातियाओ अनुचरमानणं बंभचेरं न कहेयव्वा न सुणेयव्वा नचिंतेयव्वा, एवं इत्थीकहविरतिसमितिजोगेणं भावितो भवति अंतरप्पा आरतमनविरयगामधम्मे जितिंदिए बंभचेरगुत्ते २। ततीयं नारीण हसितभणितं चेट्ठियविपेक्खितगइविलासकीलियं विब्बोतियनदृगीतवातियसरीसंठाणवन्नकरचरणनयणलावन्नरूवजोव्वणपयोहराधरवत्थालंकारभूसणाणिय गुज्झोवकासियाइंअनाणियएवमादियाइंतवसंजमबंभचेरघातोवघातियाइंअनुचरमाणेणं बंभचे नचक्खुसान मनसा न वयसा पत्थेयव्वाइंपावकम्माइंएवं इत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते ३। चउत्थं पुबरयपुबकीलियपुव्वसंगंथगंथसंथुया जेते आवाहविवाहचोलेकेसुय तिथिसु जन्नेसु उस्सवेसु य सिंगारागारचारुवेसाहिं हावभावपललियविस्खेवविलाससालिणीहिं अनुकूलपेम्मिकाहिं सद्धिं अनुभूया सयणसंपओगा उदुसुहवरकुसुमसुरभिचंदणसुगंधिवरवासधूवसुहफरिसवत्थभूसणगुणोववेया रमणिज्जाउजगेयपउरनडनट्टकजल्लमल्लमुडिकवेलंबगकहगंपवगलासगआइक्खगलंखमंखतूणइलतुंबवीणियतालायरपकरणाणि य बहूणि महुरसरगीतसुस्सराइंअनाणि य एवमादियाणितवसंजमबंभचेरघातोवघातियाइंअनुचरमाणेणं बंभचेरं न तातिं समणेण लब्धा दटुं न कहेउं नवि सुमरिउंजे, एवं पुबरयपुव्वकीलियविरति For Pri Page #144 -------------------------------------------------------------------------- ________________ द्वारं - २, अध्ययनं ४, ४९७ समितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते ४ । पंचमगं आहारपणीयनिद्धभोयणविधज्जते संजते सुसाहू ववगयखीरदहिसप्पिनवनीयतेलगुलखंडमच्छंडिकमहुमज्जमंसखज्जकविगतिपरिचतकयाहारे ण दप्पणं न बहुसो न नितिकं न सायसूपाहिकं न खद्धं तहा भोत्तव्यं जह से जायामाता य भवति, न य भवति विब्भमो न भंसणा य धम्मस्स, एवं पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते ५ । एवमिगं संवरस्स दारं सम्मं संवरियं होइ सुपणिहितं इमेहिं पञ्चहिवि कारणेहिं मणarणकायपरिरक्खि एहिं णिच्चं आमरणंतं च एसो जोगो नेयव्वो धितिमया मतिमया अनासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्टो सुद्धो सव्वजिणमणुन्नातो, एवं चउत्थं संवरदारं फासियं पालितं सोहितं तीरितं किट्टितं आणाए अनुपालियं भवति, एवं नायमुणिणा भगवया पन्नवियं परुवियं पसिद्धं सिद्धवरसासणमिणं आघवियं सुदेसितं पसत्थं चउत्तं संवरदारं समत्तंतिबेमि ॥ ४ ॥ वृ. तथा येन शुद्धचरितेन - सम्यगासेवितेन भवति सुब्राह्मणो यथार्थनामत्त्वात् सुश्रमणःसुतपाः सुसाधुः- निर्वाणसाधकययोगसाधक; तथा 'सइसि' त्ति स यथोक्तऋषिर्यथावद्वस्तुद्रष्टा यः शुद्धं चरति ब्रह्मचर्यमिति योगः 'समुणि' त्ति स यथोक्तो मुनिः मन्ता स संयतः - संयमवान् स एव भिक्षुः- भिक्षणशीलो यः शुद्धं चरति ब्रह्मचर्यमिति, अब्रह्मचारी तुन ब्राह्मणादिरिति, आह च"सकलकलाकलापकलितोऽपि कविरपि पण्डितोऽपि हि, 119 11 प्रकटितसर्वशा तत्त्वोऽपि हि वेदविशारदोऽपि हि । मुनिरपि वियति विततनानाद्भुतविभ्रमदर्शकोऽपि हि, स्फुटमिह जगति तदपि न स कोऽपि हि यदि नाक्षाणि रक्षति ।।” तथा इदं च चक्ष्यमाणां पार्श्वस्थशीलकरणं अनुचरता ब्रह्मचर्यं वर्जयितव्यानीत्यस्य वक्ष्यमाणपदस्य वचनपरिणामात् वर्जयितव्यमिति योगः, किम्भूततं ? - रतिश्च विषय रागो रागश्च - पित्रादिषु स्नेहरागो द्वेषश्च-प्रतीतो मोहश्च - अज्ञानमेषां प्रवर्द्धनं करोति यत्तत्तथा, किं मध्यं यस्य तत्किमध्यं - किंशब्दस्य क्षेपार्थत्वादसारमित्यर्थः प्रमाद एव दोषो यतः तत्तत्प्रमाददोषं, पार्श्वस्थानां-- ज्ञानाचारादिवहिर्वर्त्तिनां साध्वाभासानां शीलं -अनुष्ठानं निष्कारणं शय्यातरपिण्डपरिभोगादि पार्श्वस्थशीलं ततः पदत्रयस्य कर्मधारयस्तस्य करणं- आसेवनं यत्तत्तथा एतदेव प्रपञ्चयते अभ्यञ्जनानि च धृतवशाम्रक्षणादिना तैलमज्जनानि च-तैलस्नानानि तथा अभीक्ष्णंअनवरतं कक्षाशीर्षकरणवदनानां धावनां च प्रक्षालनं संवाहनं गात्रकर्म च-हस्तादिगात्रचम्पनरूपमङ्गपरिकर्म परिमर्दनं च- सर्वतः शरीरमलनं अनुलेपनं च - विलेपनं चूर्णः - गन्धद्रव्यक्षोदैर्वासश्च शरीरादिवासनं धूपनं च-- अगुरुधूमादिभिः शरीरपरिमण्डनंच-तनुभूषणं बकुशंकर्बुरं चरित्रं प्रयोजनमस्येति बाकुशिकं नखकेशवस्त्रसमारचनादिकं तच्च हसितं च-हास : भणित 7 32 Page #145 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ च-प्रक्रमाद्विकृतं नाट्यंच-नृत्तं च गीतंच-गानं वादितंच-पटहादिवादनं नटाश्च नाटयितारो नर्तकाश्च-येनृत्यन्तिजल्लाश्च-वरत्राखेलकाःमल्लाश्च-प्रतीताः एतेषांप्रेक्षणंच नानाविधवंशखेलकादिसम्बन्धि वेलम्बकाश्च-विडम्का विदूषका इति द्वन्द्वः छान्दसत्त्वाच्च प्रथमाबहुवचनलोपो ६श्यः, वर्जयितव्या इति योगः, किंबहुना?, यानि च वस्तूनि श्रृङ्गारागाराणि--श्रृङ्गारसगेहानीव अन्यानि च-उक्तव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपःसंयमब्रह्मचर्याणां धातश्चदेशत उपघातश्च सर्वतो विद्यते येषु तानि तपःसंयमब्रह्मचर्यघातोपघातिकानि, किमत आह-अनुचरता-आसेवमानेन ब्रह्मचर्य वर्जयितव्यानि सर्वकालमन्यथा ब्रह्मचर्यव्याघातो भवतीति, तथा भावियतव्यश्च भवत्यन्तरात्मा एभिर्वक्ष्यमाणैः तपोनियमशीलयोगैः-तपःप्रभृतिव्यापारैः नित्यकालं-सर्वदा, 'किं ते तद्यथा अस्नानकं चादन्तधावनं च प्रतीते 'स्वेदमलधारणं च' तत्र स्वेदः-प्रस्वेजः मलः-कक्खडीभूतः याति च लगतिचेति जल्लो-मलविशेष एव मौनव्रतं च केशलोचश्च प्रतीतौ क्षमा च-क्रोधनिग्रहः दमश्च-इन्द्रियनिग्रहः अचेलकंच-वस्त्राभावःक्षुत्पिपासे प्रतीते लाघवंच-अल्पोपधित्वं शीतोष्णे च प्रतीते काष्ठशय्या च-फलकादिशयनं भूमिनिषद्या च-भूम्यासनं तथा परगृहप्रवेशे च शय्याभिक्षाद्यर्थलब्धेच-अभिमताशनादौअपलब्धेवा-ईषल्लब्धेऽलब्धेवायोमानश्च-अभिमानः अपमानश्च-दैन्यं निन्दन-कुत्सनं दंशमशकस्पर्शश्च नियमश्च-द्रव्याद्यभिग्रहः तपश्च-अनशनादि गुणाश्च-मूलगुणादयः विनयश्च-अभ्युत्थानादिरिति द्वन्द्वस्तत एते आदिर्येषां योगानां ते तथा तैर्भावयितव्योऽन्तरात्मेति प्रकृतं, भावना-अस्नानादीनामासेवा मानापमानिन्दनदंशादिस्पर्शानां चोपेक्षा, कथमभिर्भावयितव्यो भवन्त्यन्तरात्मेत्याह-यथा 'से' तस्य ब्रह्मचारिणः स्थिरतरं भवति ब्रह्मचर्य, 'इमंचे'त्यादि प्रवचनस्तवनं पूर्ववत् तस्से'त्यादि तस्य चतुर्थस्य व्रतस्येमाः पञ्च भावना भवन्ति अब्रह्मचर्यविरमणपरिरक्षणार्थतायै तत्र 'पढमंतिपञ्चानांप्रथमंभावनावस्तुस्त्रीसंसक्ताश्रयवर्जनलक्षणं, तच्चैवं-शयनं-शय्या आसनं-विष्टरंगृहद्वारं-तस्यैव मुखंअङ्गणं-अजिरंआकाशं-अनावृतस्थानं गवाक्षो वातायन: शाला-भाण्डशालादिका अभिलोक्यते यत्रस्यैस्तदभिलोकनं-उन्नतस्थानं पच्छवत्थुग'त्ति पञ्चाद्वास्तुकं-पश्चादगृहकं तथा प्रसाधकस्य-मण्डनस्य स्नातिकायाश्च-स्नानक्रियाया येऽवकाशा-आश्रयास्ते तथा ते चेति द्वन्द्व, ततः एते स्त्रीसंसक्तेन सङ्किलष्टा वर्जनीया इति सम्बन्धः, तथा अवकाशा आश्रया 'जे य वेसियाणं ति ये च वेश्यानां तथा आसते च-तिष्ठन्ति च यत्रयेष्ववकाशेषुच स्त्रियः, किम्भूताः?-अभीक्ष्णं अनवरतंमोहदोषस्य-अज्ञानस्य रते:-कामरागस्थ रागस्य च-स्नेहरागस्य वर्धना-वृद्धिकारिका यास्तास्तथा कथयन्ति च-प्रतिपादयन्ति तथा बहुविधाः-बहुप्रकाराः जातिकुलरूपनेपथ्यविषयाः स्त्रीसम्बन्धिनीः पुरुषाः स्त्रियो वा यत्रेति प्रकृतं, मोहदोषेत्यादि विशेषणं कथास्वपियुज्यते, तेहुवजणिज्जत्तिये शयनादयोयेचवेश्यानामवकाशा येषु चासते स्त्रिः कथयन्ति च कथास्ते वर्जनीयाः, हुर्वाक्यालङ्कारे, किंविधा इत्याह 'इत्थिसंसत्तसंकिलिट्ठत्ति स्त्रीसंसक्तेन-स्त्रीसम्बन्धेन सङ्किलष्टा ये ते तथा, न Page #146 -------------------------------------------------------------------------- ________________ द्वारं - २, अध्ययनं ४, ४९९ केवलमुक्तरूपा वर्जनीयाः अन्ये चैवमादयः अवकाशा-आश्रया वर्जनीया इति, किं बहुना ? - ' जत्थे' त्यादि उत्तरत्र वीप्साप्रयोगादिह वीप्सा श्या ततो यत्र यत्र जायते मनोविभ्रमो वा - चित्तभ्रान्तिः ब्रह्मचर्यमनुपालयामि नवेत्येवंरूपं श्रृङ्गाररसप्रभवं मनसोऽस्थिरत्वं, आह च - " यत् चित्तवृत्तेरनवस्थित्वं, श्रृङ्गारजं विभ्रम उच्यतेऽसौ ।” भङ्गो वा ब्रह्मव्रतस्या सर्वभङ्गं इत्यर्थः, श्रंशना वा - देशतो भङ्गः आर्त्त-- इष्टविषयसंयोगाभिलाषरूपं रौद्रं वा भवेद् ध्यानं तदुपायभूतहिंसानृतादत्तग्रहणानुबन्धरूपं तत्तदनायतमिति योगः वर्जयेत्, कोऽसावित्याह-अवद्यभीरुः - पापभीरुः वज्यभीरुर्वा वज्यत इति, किंभूतोऽवद्यभीरुः अन्ते - इन्द्रियाननुकूले प्रान्ते तत्रैव प्रकृष्टतरे आश्रये वस्तुं शीलमस्त्येतन्ताप्रान्तवासी, निगमयन्नाह एवं - अनन्तरोक्तन्यायेन असंसक्तः - स्त्रीभिरसम्बद्धो वासो - निवासो यस्याः सा तथाविधा या वसतिः- आश्रयस्तद्विषयो यः समितियोगः - सत्प्रवृत्तिसम्बन्धः स तथा तेन भावितो भवन्त्यन्तरात्मा, किंविधः - आरतं - अभिविधिना आसक्तं ब्रह्मचर्ये मनो यस्य स आरतमनाः विरतो - निवृत्तो ग्रामस्य - इन्द्रियवर्गस्य धर्मो-लोलुपतया तद्विषयग्रहण स्वभावो यस्य स तथा ततः पदद्वयस्य कर्मधारयः, अत एवाए जितेन्द्रियः ब्रह्मचर्यगुप्त इति १ ॥ 'बीइयं 'ति द्वितीयं भावनावस्तु, किं तदित्याह - नारीजनस्य मध्ये - स्त्रीपर्षदोऽन्तः 'न'नैव कथयितव्या, केत्याह - कथावचनप्रबन्धरूपा विचित्रा - विविधा विविक्ता वा - ज्ञानोपष्टम्भादिकारण वर्जा की शीत्याह-'विब्बोकविलाससम्प्रयुक्ता' तत्र विब्बोकलक्षणं इदं“इष्टानामर्थानां प्राप्तवभिमानगर्वसम्भूतः । स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः ॥" - 119 11 11911 -विलासलक्षणं पुनरिदं“स्थानासनगमनानां हस्तभ्रूनेत्रकर्म्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ।।” अन्ये त्वाहु: - "विलासो नेत्रजो ज्ञेयः " इति, तथा हासः - प्रहसनिकाभिधानो रसविशेषः श्रृङ्गारोऽपि रसविशेष एव तयोश्च स्वरूपमिदं || 9 || 119 11 "हास्यो हासप्रकृतिर्हासो विकृताङ्गवेषचेष्टाभ्यः । भवति परस्थाभ्यः स च भूम्ना स्त्रीनीचबालगतः ॥” (तथा) "व्यवहारः पुंनार्योरन्योऽन्यं रक्तयो रतिप्रकृतिः । शृङ्गारः स द्वेधा सम्भोगो विप्रलम्भश्च ॥” एतप्रधाना या लौकिकी असंविग्नलोकसम्भन्धिनी कथा - चचनरचना सा तथा सा वा मोहजननी - मोहोदीरिका वाशब्दो विकल्पार्थः, तथा न-नैव आवाहः - अभिनवपरिणीतस्य वधूवरस्यानयनं विवाहश्च - पाणिग्रहणं तप्रधानां या वरकथा परणेतृकथा आवाहविवाहवरा वा या कथा सा तथा, साऽपि न कथयितव्येति प्रक्रमः, स्त्रीणां वा सुभगदुर्भगकथा सा, साच सुभगादुर्भगा वा ईशी वा सुभगा दुर्भगा वा भवतीत्येवंरूपा न कथयितव्येति प्रक्रमः, चतुःषष्टिश्च महिलागुणाः आलिङ्गनादीनामष्टानां कामकर्म्मणा प्रत्येकमष्टभेदत्वेन चतुःषष्टिर्महिलागुणा Page #147 -------------------------------------------------------------------------- ________________ ५०० प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ वात्स्यायनप्रसिद्धास्ते वान कथयितव्याः, तथान-नैवदेशजातिकुलरूपनामनेपथ्यपरिजनकथावा स्त्रीणांकथयितव्येति प्रक्रमः, तत्र लाटादिदेशसम्बन्धेन स्त्रीणां वर्णन देशकथा, यथा-"लाट्यः कोमलवचनारतिनिपुणा वा भवन्ती" त्याह, जातिकथा यथा-- ॥१॥ धिक् ब्राह्मणीर्धवाभावे, या जीवन्ति मृता इव । धन्या मन्येजने शूद्रीः, पतिलक्षेऽप्यनिन्दिताः॥" -तथा कुलकथा यथा॥१॥ "अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । पत्युर्मृत्यौ विशंत्यग्नौ, याः प्रेमरहिता अपि ॥" -रूपकथा यथा॥१॥ "चन्द्रवक्त्रा सरोजाक्षी, सङ्गीः पीनधनस्तनी। किं लाटी न मता साऽस्य, देवानामपि दुर्लभा ॥" -नामकथा सा सुन्दरीति सत्यं सौन्दर्यातिशयसमन्वितत्वात्, नेपथ्यकथा यथा-- "धिग् १ नारीरौदीच्या बहुवसनाच्छादिङ्गलतिकत्वात्। यद्योवनं न यूनां चक्षुर्मोदाय भवति सदा ॥" -परिजनकथा यथा॥१॥ "चेटिकापरिवारोऽपि, तस्याः कान्तो विचक्षणः । भावज्ञः स्नेहवान् दक्षो, विनीतः सत्कुलस्तथा ॥" किंबहुना?,अन्याअपिचएवमादिकाः-उक्तप्रकाराःकथाः स्त्रीसम्बन्धिकथाः श्रृङ्गारकरुणाः श्रृङ्गारमृदवः श्रृङ्गाररसेन करुणापादिका इत्यर्थः तपः संयमब्रह्मचर्यघातकोपघातिकाः अनुचरता ब्रह्मन्नयं न कथयितव्या न श्रोतव्या अन्यतः न चिन्तयितव्या वा यतिजनेन, द्वितीयभावनानिगमनायाह-एवं स्त्रीकथाविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मः जितेन्द्रियो ब्रह्मचर्यगुप्त इति प्रकटमेव २, _ 'तइयंति तृतीयंभावनावस्तु स्त्रीरूपनिरीक्षणवर्जनं, तच्चैवम्-नारीणां-स्त्रीणां हसितं भणितं-हास्यं सविकारं भणितंच तथा चेष्टितं-हस्तन्यासादि विप्रेक्षितं-निरीक्षितं गतिः-गमनं विलासः-पूर्वोक्तलक्षणः क्रीडितं-धूतादिक्रीडा एषांसमाहारद्वन्द्वः विब्बोकितं-पूर्वोक्तलक्षणो विब्बोकः नाट्यं-नृत्तं गीतं-गानं वादितं-वीणावादनं शरीरसंस्थानं-इस्वदीर्घादिकं वर्णोगौरवत्वादिलक्षणः करचणनयनानां लावण्यं-स्पृहणीयता रूपं च-आकृतिः यौवनं-तारुण्यं पयोधरौ-स्तनौ अधरः-अधस्तनौष्ठः वस्त्राणि-वसनानि अलङ्कारा-हारादयः भूषणं चमण्डनादिना विभूषाकरणमिति द्वन्द्वस्तस्तानि च न प्रार्थयितव्यानीति सम्बन्धः, तथा गुह्यावकाशिकानि गुह्यभूता-लज्जनीयत्वात्स्थगनीयाः अवकाशा-देशाअवयवा इत्यर्थः, अन्यानि च-हासादिव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपःसंयमब्रह्मचर्यघातोपघातिकानिअनुचरता ब्रह्मचर्यनचक्षुषानमनसानवचसा प्रार्थयितव्यानि पापकानि Page #148 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-४, _ __ _५०१ पापहेतुत्वादिति, एवं स्त्रीरूपविरतिसमितियोगेन भावितो भवत्यन्तसत्मेत्यादि निगमनवाक्यं व्यक्तमेवेत्ति ३। __'चउत्थं तिचतुर्थंभावनावस्तुयत्कामोदयकारिवस्तुदर्शनभणनस्मरणवर्जनं, तचैवं-पूर्वरतं गृहस्थावस्थाभाविनी कामरतिः पूर्वक्रीडितं-गृहस्थावस्थाश्रयं धूतादिक्रीडनं तथा पूर्वेपूर्वकालभाविनः सग्रन्थाः-श्वशुरकुलसम्बन्धसम्बद्धाः शालकशालिकादयः ग्रन्थाश्चशालकादिसम्बद्धास्तमार्यास्तत्पुत्रादयः संश्रुताश्चदर्शनभाषणादिभिः परिचिता ये ते तथा तत एतेषां द्वन्द्वस्तत एते न श्रमणेन लभ्याः द्रुष्टुन कथयितुं नापि च स्मर्तुमिति सम्बन्धः, -तथा 'जेते'त्ति येएते वक्ष्यमाणाः, केष्वित्याह-'आवाहविवाहचोलएसुय'त्तिआवाहोवध्वा वरगृहानयनं विवाह:-पाणिग्रहणं चोलके त्तिविहिणाचूलाकम्मंबालाणंचोलयं नाम'त्ति वचनाच्चोलकं-बालचूडाकर्मशिखाधारणमित्यर्थः, ततस्तेषु, चशब्दःपूर्ववाक्यापेक्षयासमुच्चयार्थः, तिथिषुमदनत्रयोदशीप्रभृतिषु यज्ञेषु-नागादिपूजासु उत्सवेषुच-इन्द्रोत्सवादिषुये स्त्रीभिः सार्द्ध शयनसम्प्रयोगास्ते न लभ्या द्रष्टुमिति योगः, किंमूताभिः ?-श्रृङ्गारागारचारुवेषाभिःश्रृङ्गाररसागारभूताभिः शोभनने पथ्याभिश्चेत्यर्थः स्त्रीभिरिति गम्यते, किंभूताभिः ? - हावभावप्रललितविक्षेपविलासशालिनीभिः, तत्र हावादिलक्षणं॥१॥ “हावो मुखविकारः स्यात्, मावः स्याच्चित्तसंभवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूयुगान्तयोः॥" _ -अथवा विलासलक्षणमिदम्“स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ।।" -प्रललितं-ललतमेव, तल्लक्षणं चेदं॥१॥ "हस्तपादाङ्गविन्यासो, भ्रूनेत्रोष्ठप्रयोजितः। सुकुमारो विधानेन, ललितं तत्प्रकीर्तितम् ॥" -विक्षेपलक्षणं त्विदम्॥१॥ "अप्रयलेन रचितो, धम्मिल्लः श्लथबन्धनः । एकांशदेशधरणैस्ताम्बूललवलाञ्छनः॥ ॥२॥ ललाटे कान्तलिखितां, विषमां पत्रलेखिकाम् । असमञ्जसविन्यस्तमञ्जनं नयनाब्जयोः॥२॥ ॥३॥ तथाऽनादरबद्धत्वात्, ग्रन्थिर्जघनवाससः । वसुधालम्बितप्रान्तः, स्कन्धात् स्तं तथांशुकम् ॥ ॥४॥ जघने हारविन्यासो, रसनायास्तथोरसि । इत्यवज्ञाकृतं यत् स्यादज्ञानादिव मण्डनम् ॥ वितनोति परां शोभा, स विक्षेपइति स्मृतः ।।" एभिः याः शालन्ते-शोभन्ते तास्तथा ताभिछ,अनुकूलं-अप्रतिकूलं प्रेम-प्रीतिर्यासांता Page #149 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ अनुकूलप्रेममिकास्ताभिः 'सद्धि' ति सार्द्ध - सह अनुभूता - वेदिता शयनानि च - स्वापाः सम्प्रयोगाश्च - सम्पर्काः शयनसम्प्रयोगाः, कथम्भूताः ? - ऋतुसुखानि ऋतुशुभानि वा कालोचितानीत्यर्थः यानि वरकुसुमानि च सुरभिचन्दनं च सुगन्धयो- वरचूर्णरूपा वासश्च धूपश्च शुभस्परअशानि सुखस्पर्शानि वा वस्त्राणि च भूषणानि चेति द्वन्द्वस्तेषां यो गुणस्तैरुपपेता-युक्तास्ते तथा, तथा रमणीयातोद्यगेयप्रचुरनटादिप्रकरणानि च न लभ्यानि द्रुष्टुमिति योगः, तत्र नटाःनाटकानां नाटयितारः नर्त्तका - ये नृत्यन्ति जल्ला - वरत्राखेलकः मल्लाः- प्रतीताः मौष्टिका - मल्ला एव ये मुष्टिभिः प्रहरन्ति 'वेलम्बग' त्ति विडम्बका:- विदूषकाः प्रतीताः प्लवका - ये उत्प्लवन्ते नद्यादिकं वा तरन्ति लासका-ये रासकान् गायन्ति जयशब्दप्रयोक्तारो भाण्डा वा इत्यर्थः आख्यायका - शुभाशुभमाख्यान्ति लंखा - महावंशाग्रखेलकाः मंखाश्च-चित्रफलकहस्ता भिक्षाकाः 'तूणइल्ला' तूणाभिधानवाद्यविशेषवन्तः 'तुंबवीणिका' वीणावादकाः तालाचराःप्रेक्षाकारिविशेषाः एतेषां द्वन्द्वः तत एतेषां यानि प्रकरणानि - प्रक्रियास्तानि च तथा, बहूनि - अनेकविधानि 'महुरस्सरगीयसुस्सराई तिमधुरस्वाराणां - कलध्वनीनां गायकानां यानि गीतानिगेयानि सुखराणि - शोभनषड्जादिस्वरविशेषाणि तानि तथा, किं बहुना ? - अन्यानि चउक्तव्यतिरिक्तानि एवमादिकानि - एवंप्रकाराणि तपः संयमब्रह्मचर्यघातोपघातिकानि अनुचरता ब्रह्मचर्यं ननव तानि यानि कामोत्कोचकारीणि श्रमणेन संयतेन ब्रह्मचारिणेति भावः 'लब्भ'त्ति लभ्यानि उचितानि द्रष्टुं --प्रेक्षितुं न कथयितुं नापि च स्मर्त्तु जे इति निपातः, निगमयन्नाह - एवं पूर्वरतपूर्वक्रीडितविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविर - तग्रामधर्म्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति ४ । ५०२ 'पंचमगं'ति पञ्चमं भावनावस्तु प्रणीतभोजनवर्जनं, एतदेवाह - आहारः - अशनादिः स एव प्रणीतो - गलत्स्नेहबिन्दुः स च स्निग्धभोजनं चेति द्वन्द्वः तस्य विवर्जको यः स तथा, संयतःसंयमवान् सुसाधुः-निर्वाणसाधकयोगसाधनपरः व्यपगता - अपगता क्षीरदधिसर्पिर्नवनीततैलगुडखण्डमत्स्यण्डिका यतः सतथा, मत्स्यण्डिका चेह खण्डशर्करा, मधुमद्यमांसखाद्यकलक्षणाभिर्विकृतिभिः परित्यक्तो यः स तथा, ततः पदद्वयस्य कर्मधारयः, स एवंविधः कृतो भुक्त आहारो येन स तथा, किमित्याह - न-नैव दर्पणं-दपकारकमाहारं भुंजीतेति शेषः, तथा न बहुशो दिनमध्ये न बहुकृत्व इत्यर्थः, 'न निइगं' ति न नैत्यिकं प्रतिदिनमितियावत् न शाकसूपाधिक-शालनकदालप्रचुरमित्यर्थः 'न खद्धं' नप्रभूतं यत आह ॥ १ ॥ "जहा दवग्गी पउरिंघणे वणे, समारुओ नो वसमं उवेति । एवेंदियग्गीवि पकामभोइणो, न बंभयारिस्स हियाय कस्सइ ||" त्ति किंबहुना ?, तथा - तेन प्रकारेण हितमिताहारित्वादिना भोक्तव्यं यथा 'से' तस्य ब्रह्मचारिणो यात्रा - संयमयात्रा सैव यात्रामात्रं तस्मै यात्रामात्राय भवति, आह च ॥१॥ “जह अब्भंगण १ लेवो २ सगडक्खवणाण जत्तिओ होइ । इय संजमभरवहणट्टायाए साहूण आहारो ॥" नच - नैव भवति विभ्रमो - धातूपचयेन मोहोदयान्मनसो धर्मं प्रत्यस्थिरत्वंभ्रंशनंवा-चलनं Page #150 -------------------------------------------------------------------------- ________________ ५०३ द्वार-२, अध्ययनं-४, धर्मात् ब्रह्मचर्यलक्षणात्, निगमनमाह-एवंप्रणीताहारविरतिसमितियोगेनभावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति।। 'एवमिदमित्यादि अध्ययनार्थनिगमनवाक्यं पूर्ववद् व्यख्येयम् ।। संवरद्वारे अध्ययनं - ४ - समाप्तम् मुनि दीपरत्सागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे संवरद्वारे पञ्चम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। __ - अध्ययनं-५ - परिग्रहविरतिःवृ. व्याख्यातं चतुर्थं संवराध्ययनं, अधुना सूत्रनिर्देशक्रमसम्बद्धमथवा अनन्तरं मैथुनविरमणमुक्तं तच्च सर्वथा परिग्रहविरमण एव भवतीति तदभिधानीयमित्येवसंम्बद्धं च पञ्चममारभ्यते, तत्रादिसूत्रमिदम् मू. (४) जंबू! अपरिग्गहसंवुडे य समणे आरंभपरिग्गहातो विरते विरते कोहमाणमायालोभा, एगे असंजमे दो चेव रागदोसा तिन्निय दंडगारवा य गुत्तीओ तिन्नि तित्रिय विराहणाओ चत्तारि कसाया झाणसनाविकहा तहा य हुंति चउरो पंच य किरियाओ समितिइंदियमहब्बयाई च छज्जीवनिकाया छच्च लेसाओ सत्त भया अट्ठय मया नव चेव य बंभचेरवयुगती दसप्पकारे यसमणधम्मे एक्कारसय उवासकाणं बारस व भिक्खुपडिमा किरियठाणा यभूयगामा परमाधम्मिया गाहासोलसया असंजमअबंभणायअसमाहिठाणा सबला परिसहा सूयगडज्झयणदेवभावणउद्देसगुणपकप्पपावसुतमोहिणिजे सिदातिगुणा य जोगसंगहे तित्तीसा आसातणा सुरिंदा आदि एक्कातियं करेत्ता एकुत्तरियाए वडिए तीसातो जाव उ भवे तिकाहिका विरतीपणिहीसुअविरतीसु य एवमादिसुबहूसुठाणेसुजिणपसत्थेसुअवितहेसु सासयभावेसुअवट्ठिएसुसंकंकखं निराकरेत्ता सद्दहते सासणं भगवतोअनियाणे अगारवे अलुद्धे अमूढमणवयणकायगुत्ते। वृ.जम्बूरित्यामन्त्रणे अपरिग्रहो-धर्मोपकरणवर्जपरिग्राह्यवस्तुधर्मोपकरणमूर्छावर्जितः तथा संवृतश्चन्द्रियकषायवसंवरेण यः स तथा स च श्रमणो भवति, चकारात् ब्रह्मचर्यादिगुणयुक्तश्चेति, एतदेव प्रपञ्चयन्नाह आरम्भ:-पृथिव्याधुपमईः, परिग्रहो द्विधा बाह्योऽभ्यन्तरश्च, तत्रबाह्योधर्मसाधनव|धर्मोपकरणमूर्छाच, आन्तरस्तुमिथ्यात्वाविरतिकषायप्रमाद्दुष्टयोगरूपः, आह च ॥१॥ "पुढवाइसु आरम्भो परिग्गहो धम्मसाहणं मोत्तुं । मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाइओ॥"त्ति ___ अनयोश्च समाहारद्वन्द्वः अतस्तस्मात् विरतो- निवृत्तो यः स श्रमण इति वर्त्तते, तथा विरतो-निवृत्तः क्रोधमानमायालोभात्, इह समाहारद्वन्द्वत्वादेकवचनं, अथ मिथ्यात्वलक्षणान्तरपरिग्रहविरतत्वं प्रपञ्चयन्नाह-एकः-अविवक्षितभेदत्वादविरतलक्षणैकस्वभावत्वाद्वा Page #151 -------------------------------------------------------------------------- ________________ ५०४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४४ असंयमः-असंयतत्वं, द्वादेवच रागद्वेषौ बन्धने इति शेषः, त्रयश्च दण्डाः-आत्मनो दण्डनात् दुष्प्रणिहितमनोवाकायलक्षणाः, गौरवाणि चगृद्धयभिमानाभ्यामात्मनः कर्मणो गौरवहेतवः ऋद्धिरससातविषयाः परिणामविशेषाः, त्रीणीति प्रकृतमेव, तथा 'गुत्तीओतिण्णि'त्ति गुप्तयोमनोवाकायलक्षणाअनवद्यप्रवीचाराप्रवीचाररुपाः, तिम्रश्च विराधनाः--ज्ञानादीनां सम्यगननुपालनाः, चत्वारः कषायाः-क्रोधादयःध्यानानि-एकाग्रतालक्षणानिआर्तरौद्रधर्मशुक्लाभिधानानि संज्ञाः-आहारभयमैथुनपरिग्रहसंज्ञाभिधानाः विकथाः-स्त्रीभक्तदेशराजकथालक्षणाः तथा च भवन्ति चतस्रः, पञ्च च क्रियाः--जीवव्यापारात्मिकाः कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातक्रियालक्षणा भवन्तीति सर्वत्र क्रिया श्या, तथा समितिइंदियमहव्वयाइय'त्ति समितीन्द्रियमहाव्रतानिपञ्चभवन्तीतिप्रकृतं, तत्र समितयः-ईर्यासमित्यादयःनिरवद्यप्रवृत्तिरूपाः इन्द्रियाणि-स्पर्शनादीनि महाव्रतानिच-प्रतीतान्येवेति, तथा षट् जीवानिकायाः-पृथिव्यादयः षट् च लेश्याः-कृष्णनीलकापोततेजःपद्मशुक्लानामिकाः, तथा __ 'सत्त भय'त्ति सप्त भयानि, इहलोकभयं-स्वजातीयात् मनुष्यादेर्मनुष्यादिकस्यैव भयं परलोकभयं-विजातीयात्तिर्यगादेः मनुष्यादिकस्य भयं, आदानभयं-द्रव्यमाश्रित्य भयं अकस्माप्रयं-बाह्यनिमित्तानपेक्षं आजीविकाभयं-वृत्तिभयमित्यर्थःमरणभयंअश्लोकभयमिति, "अट्टयमय'त्ति अष्टौ च मदाः-मदस्थानानि, तद्यथा॥१॥ "जाई १ कुल २ बल ३ रूवे ४ तव ५ ईसरिए ६ सुए ७ लाभे ८।" -नव चैव ब्रह्मचर्यगुप्तयः,“वसहि १ कह २ निसज्जिं ३ दिय ४ कुटुंतर ५ पुव्वकीलिए ६ पणीए ७। अतिमायाहार ८ विभूसणाय ९ नव बंभगुत्तीओ॥"त्ति एवंलक्षणा भनन्तीनि गम्यं, दशप्रकारश्च श्रमणधर्मो, यथा॥१॥ "खंती य १ मद्दव २ जव ३ मुत्ती ४ तव ५ संजमे य बोद्धब्बे ६। सच्चं सोयं ८ अकिंचर्ण च ९ बंभंच १० जइधम्मो ।।" -एकादश चोपासकानां श्रावकाणांप्रतिमा भवन्तिति गम्यं ॥१॥ "दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अर्बभ ६ सच्चित्ते७। आरंभ ८ पेस ९ उद्दिट्टवजए १० समणभूए य ।।" इह च गाथायं प्रतिमेति-कायोत्सर्गः अब्रह्मादिषु पञ्चसुपदेषु वर्जकशब्दो योजनीयः, तथा द्वादश च भिक्षुप्रतिमाः-साधूनामभिग्रहविशेषा;, ताश्चेमाः॥१॥ “मासाई सत्तंता ७ पढमा १ बिय २ तिय ३ सत्त राइदिणा । अहराइ ११ एगराइ १२ भिक्खुपडिमाण बारसगं ।।"त्ति, Page #152 -------------------------------------------------------------------------- ________________ द्वारं - २, अध्ययनं ५, तत्रैकमासिकी द्विमासिकीत्यादयः सप्त अष्टमीनवमीदशम्यस्तु प्रत्येकं सप्तरात्रिन्दिवमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, इतः सूत्रं सूचामात्रमेव पुस्तकेषु दृश्यते तचैवं परिपूर्णीकृत्याध्येयम् ? 'किरियाठाणा य'त्ति त्रयोदश क्रियास्थानानि - व्यापारभेदाः तद्यथा - शरीराद्यर्तं दण्डोऽर्थदण्डः १ एतदव्यतिरिक्तोऽनर्थदण्डो २ हिंसिष्यतीत्याद्याश्रित्य दण्डो हिंसादण्डः ३ अनभिसन्धिना दण्डोऽकस्माद्दण्डः ४ मित्रादेरमित्रादिबुद्धया विनाशनं दृष्टिविपर्यासितादण्डः ५ मृषावाददण्डः ६ अदत्तादानदण्डः ७ अध्यात्मदण्डः - शोकाद्यभिभव इत्यर्थः ८ मानदण्डोजात्यादिमदः ९ मित्रद्वेषदण्डन्ट - मात्रादीनामल्पापराधेऽपि महादण्डनिवर्त्तनलक्षणः १० मायादण्डः ११ लोभदण्ड: १२ ऐर्यापथिकः - केवलयोगप्रत्ययः कर्मबन्ध इति १३, 'भूयगाम' त्ति चतुर्दश भूतग्रामाः - जीवसमूहाः, तत्रैकेन्द्रियाः सूक्ष्माः १ बादराश्च २ द्वीन्द्रियाः ३ त्रीन्द्रियाः ४ चतुरिन्त्रियाः ५ पञ्चेन्द्रियाः संज्ञिनः ६ असंज्ञिनश्चेति ७ सप्तच, एते प्रत्येकं पर्याप्तकापर्याप्तकभेदात् द्विधेति चतुर्दश, 'परमाहम्मिय'त्ति पञ्चदश परमाधार्मिकाः - नारकाणां दुःखोत्पादका असुरकुमारविशेषाः, ते चामी "अंबे २ अंबरिसी चेव २, सामेय ३ सबलेवि य४ । रुद्दे ५ उवरुद्दकाले ७, महाकालेत्ति ८ आवरे ॥ ॥ २ ॥ असिपत्ते ९ धणू १० कुंभे ११, वालुय १२ वेयरणि १३ त्तिय । खरस्सरे १४ महाघोसे १५, एते पन्नरसाऽऽहिया ।" इति, 119 11 'गाहासोलसा य'त्ति षोडश गाथाषोडशानि गाथेति गाथाभिधानं षोडशमध्ययनं येषां तानि गाथाषोडशकानि - सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धाध्ययनानि तानि चैवतानि - "समओ १ वेयालीयं २ उवसग्गपरिण्ण ३ थीपरिण्णा य ४ । 119 11 ५०५ निरयविभत्ती ५ वीरत्थओ य ६ कुसीलाण परिभासा ७ ॥ ॥ २ ॥ विरिय ८ कम्म ९ समाही १० मग्ग ११ समोसरण १२ अहतहं १३ गंथो १४ । जईयं १५ तह गाहासोलसमं १६ चेव अज्झयणं ।” 119 11 - 'असंजम 'त्ति सप्तदशविधः असयंमः, सचायं“पुढवि १ दग २ अगणि ३ मारुय ४ वणक्फइ ५ बि ६ त्ति ७ चउ ८ पणिदि ९ अजीवे १० । पेह ११ उवेह १२ पमजण १३ परिट्ठवण १४ मणो १५ वई १६ काए १७ ॥" -'अबंभ'त्ति अष्टादशविधमब्रह्म, तच्चैवं " ओरालियं च दिव्वं मणवयकायाण करणजोगेहिं । 'अणुमोयणकारावणकरणेणऽट्ठारसाबंभं ॥” ति, औदारिकं मनःप्रभृतिकरणानाम- नुमोदनादियोगैः नवधा एवं दिव्यमपीत्यष्टादशधा, 'नाय'त्ति एकोनविंशतिर्ज्ञाताध्ययनानि तानि चामूनि ॥ १ ॥ "उक्खित्तनाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलए ५ । || 9 || Page #153 -------------------------------------------------------------------------- ________________ ५०६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४४ तुंबे य ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १०॥ ॥२॥ दावद्दवे ११ उदगणाए १२, मंडुक्के १३ तेयलीइ य १४ । नंदिफले १५ अवरकंका १६, आइने १७ सुसुम १८ पुंडरिए १९॥" 'असमाहिठाण'त्ति विंशतिरसमाधिस्थानानि-चित्तास्वास्थ्यस्याश्रयाः, तानि चामूनि-द्रुतचारित्वं १ अप्रमार्जितचारित्वं २ दुष्प्रमार्जितचारित्वलं ३ अतिरिक्तशय्यासनिकत्वं ४ आचार्यपरिभाषित्वं ५ स्थविरोपधातित्वं ६ भूतोपघातित्वं७ सञ्जवलनत्वं प्रतिक्षणरोषणत्वं ८ क्रोधनत्वं-अत्यन्तक्रोधनत्वमित्यर्थः पृष्ठमांसकत्वं परोक्षस्यावर्णवादित्वमित्यर्थः १०, अभीक्ष्णमवधारकत्वंशङ्किततस्याप्यर्थस्यावधारकत्वमित्यर्थः ११नवानामधिकरणानामुत्पादनं १२ पुराणानांतेषामुदीरकत्वं १३ सरजस्कपाणिपादत्वं १४ अकालस्वाध्यायकरणं १५ कलहकरत्वं कलहहेतुभूतकर्तव्यकारित्वमित्यर्थः १६शब्दकरत्वं-रात्रीमहाशब्देनोल्लापित्वं १७ झंझाकारित्वं गणस्य चित्तभेदकारित्वं मनोदुःखकारिवचनभाषित्वंवा १८ सूरप्रमाणभोजित्वं-उदयादस्तमयं यावद् भोक्तृत्वमित्यर्थः १८ एषणायामसमतित्तंवचेति २०, 'सबला यत्ति एकविंशतिः शबलाः-चारित्रमालिन्यहेतवः, ते चामी-हस्तकर्म १ मैथुनमतिक्रमादिना २ रात्रिभोजनं ३ आधाकर्मणः ४ शय्यातरपिण्डस्य ५ औद्देशिकक्रीतापमित्यकाच्छेद्यानिसृष्टादेश्च भोजनं ६ प्रत्याख्याताशनादिभोजनं ७ षण्मासान्तर्गणाद् गणान्तरसङ्क्रमणं७मासस्यान्तस्त्रिकृत्वोनाभिप्रमाणजलावगाहनं९ मासस्यान्तस्त्रियाकरणं १० राजपिण्डभोजनं ११ आकुट्टया प्राणातिपातकरणं १२ एवं मृषावादनं १३अदत्तग्रहणं १४ तथैवानन्तर्हितायां सचित्तपृथिव्यां कायोत्सर्गादिकरणं १५ एवं सस्नेहसरजस्कायिकायां १६ अन्यत्रापि प्राणिबीजादियुक्ते १७ आकुट्टया मूलकन्दादिभोजनं १८ संवत्सरस्यान्तर्दशकृत्वो नाभिप्रमाणजलावगाहनं १९ संवलत्सरस्यान्तर्दशमायास्थानकरणं २० अभिक्षणं शीतोदकप्लुतहस्तादिनाऽ-शनादेर्ग्रहणं १ भोजनं २ चेति। द्वाविंशतिः परीषहाश्च, ते चामी॥१॥ “खुहा १ पिवासा २ सीउण्हं ३-४ दंसा ५ चेल ६ ऽरई ७ स्थिओ ८ । चरिया ९ निसीहिया १० सेजा ११ अक्कोसा २ वह १३ जायणा १४॥ ॥२॥ अलाभ १५ रोग १६ तणफासा १७ मलसकारपरीसहा १८-१९। पण्णा २० अन्नाण २१ सम्मत्तं २२, इय बावीस परीसहा ।।" 'सूयगडज्झयण त्तित्रयोविंशतिः सूत्रकृताध्ययनानि, तत्रसमयादीनिप्रथमश्रुतस्कन्धमावीनि प्रागुक्तान्येव षोडश द्वितीयश्रुतस्कन्धभावीनि चान्यानि सप्त, तद्यथा॥१॥ "पुंडरिय १ किरियठाणं २ आहारपरिण ३ पच्चखाणकिरिया ४ य । अणयार ५ अद्द ६ नालंद ७ सोलसाइंच तेवीसं॥"त्ति, 'देव'त्ति चतुर्विंशतिर्देवाः, तत्र गाथा-- "भवण १ वण २३ जोइ ३ वेमाणिया य ४ दस अट्ठपंच एगविहा ।" इति, चउवीसं देवा केई पुण बेंति अरहंता" 'मावण'त्तिपञ्चविंशतिर्भावनाः, ताश्च इहैवप्रतिमहाव्रतं पञ्च पञ्चाभिहिताः, 'उद्देस'त्ति Page #154 -------------------------------------------------------------------------- ________________ द्वारं - २, अध्ययनं - ५, षडविंशतिरुद्देशनकाला दशाकल्पव्यवहाराणां तत्र गाथा 119 11 "दस उद्देसणकाला दसाण छच्चेव होति कप्पस्स । दस चेव य ववहारस्स होंति सव्वेवि छव्वीसं ।' 'गुण' त्ति सप्तविंशतिरनगारगुणाः, तत्र महाव्रतानि पञ्च ५ इन्द्रियनिग्रहाः पञ्च १० क्रोधादिविकाश्चत्वारः १४ सत्यानि त्रीणि, तत्र भावनासत्यं-: - शुद्धन्तरात्मा करणस्यं यथोक्तप्रतिलेखनाक्रियकरणं योगसत्यं मनः प्रभृतीनामवितथत्वं १७ क्षमा १८ विरागता १९ मनः प्रभृतिनिरोधाश्च २२ ज्ञानादिसम्पन्नता २५ वेदनादिसहनं २६ मारणान्तिकोपसर्गसहनं २७ चेति, अथवा "वयछक ६ मिंदियाणं च निग्गहो ११ भावकरणसच्चं च १३ । ॥१॥ खमया १ विरागयावि य १५ मणमाईणं निरोहो य १८ ॥ ॥२॥ कायाण छक्क २४ जोगम्मि जुत्तया २५ वेयणाहियसणया २६ । तह मरणंते संलेहणा य २७ एएऽणगारगुणा ।।" 'पकप्प’त्ति अष्टाविंशतिविधः आचारप्रकल्पः निशीथान्तमाचारङ्गमित्यर्थः, स चैवम्"सत्यपरिण्णा 9 लोगविजओ २ सीओसणिज्ज २ सम्मत्तं ४ | आवंति ५ ध्रुव ६ विमोहो ७ उवहाणसुयं ८ महपरिण्णा ९ ॥ " - प्रथमस्य श्रुतस्कन्धस्याध्ययनानि, द्वितीयस्य तु 119 11 ॥ २ ॥ " पिंडेसण १ सेज २ इरिया ३ भासजाया य ४ वत्थपाएसा ५-६ । उग्गहपडिमा ८ सत्तसत्तिक्कया १४ भावण १५ विमुत्ती १६ ॥ उग्घाइ १ अणुग्घाई २ आरूवणा ३ तिविहमो निसीहं तु । इह अट्ठावीसविहो आयारपकप्पनामोत्ति ॥” ॥३॥ उद्घातिकं यत्र लघुमासादिकं प्रायश्चित्तं वण्यते, अनुद्घातिकं यत्र गुरुमासादि, आरोपणा च यत्रैकस्मिन् प्रायश्चित्ते अन्यदप्पारोप्यत इति । 'पावसुय'त्ति एकोनत्रिंशत् पापश्रुतप्रसङ्गाः, ते चामी"अट्ठ निमित्तंगाई दिव्वु १ प्पायं २ तलिक्ख ३ भोमं च ४ । अगं ५ सर ६ लक्खण ७ वंजणं ८ च तिविहं पुणोक्तेक्कं ॥ सुत्तं वित्ती तह वत्तियं च पावसुयमउणतीसविहं । गंधव्व २५ नट्ट २६ वत्युं २७ आउं २८ धणुवेयसंजुत्तं २९ ॥” 'मोहणिजे 'त्ति त्रिंशत् मोहनीयस्थानानि - महामोहबन्धहेतवः, तानि चामूनिजलनिबोलनेन त्रसानां विहिंसनं १ एवं हस्तादिना मुखादिश्रोतसः स्थगनेन २ वर्धादिना शिरोवेष्टनतः ३ मुद्गरादिना शिरोऽभिधातेन ४ भवोदधिपतितजन्तूनां द्वीपकल्पस्य देहिनो हननं ५ सामर्थ्य सत्यपि घोरपरिणामाद ग्लानस्यौषधादिभिरप्रतिचरणं ६ तपस्विनो बलात्कारेण धर्माद भ्रंसनं ७ सम्यग्दर्शनादिमोक्षमार्गस्य परेषां विपरिणामकरणेनापकारकरणं ८ जिनानां निन्दाकरणं ९ आचार्यदिखिंसनं १० आचार्यादीनां ज्ञानादिभिरुपकारिणां कार्येषु अप्रतितर्पणं ११ पुनः पुनरधिकरणस्य नृपप्रयाणकदिनादेः कथनं १२ वशीकरणादिकरणं १३ प्रत्याख्यातभोगप्रार्थनं १४ अभीक्ष्णमबहुश्रुतत्वेऽप्यात्मनो बहुश्रुतत्वप्रकाशनं १५ एवमतपस्विनोऽपि तपस्विताप्रकाशनं 11911 ५०७ ॥२॥ Page #155 -------------------------------------------------------------------------- ________________ ५०८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४४ १६ बहुजनस्यान्तर्धूमेनाग्निना हिंसन १७ स्वयंकृतस्याकृत्यस्यान्यकृतत्वाविर्भावनं १८ विचित्र मायाप्रकारैः परवञ्चनं १९ अशुभपरिणामात् सत्यस्यापि मृषेति साभायां प्रकाशनं २० अक्षीणकलहत्वं २१ विश्रम्भोत्पादनेन परधानापहरणं २२ एवं परदारलोभनं २३ अकुमारत्वेप्यात्मनः कुमारत्वभणनं २४ एवमब्रह्मचारित्वेऽपि ब्रह्मचारिताप्रकाशनं २६५ येनैश्वर्यं प्रापितस्तस्यैव सत्के द्रव्ये लोभकरणं २६७ यत्प्रभावेन ख्यातिं गतस्यस्य किञ्चिदन्तरायकरणं २७ राजसेनाधिपराष्ट्रचिन्तकादेर्बहुजननायकस्य हिंसनं २८ अपश्यतोऽपि पश्यामीति मायया भनं २९ अवज्ञया देवेष्वहमेव देव इति प्रख्यापनमिति ३० । 'सिद्धाइगुणा 'त्ति एकत्रिंशत्सिद्धादिगुणा- सिद्धानामादित एव गुणाः सिद्धानां वा आत्यन्तिका गुणाः सिद्धातिगुणाः, ते चैवं- 'से ण तंसे ण चउरंसेण वट्टे ण मंडले ण आयते' इति संस्थानपञ्चकस्य निषेधतः वर्णपञ्चकस्य गन्धद्वयस्य रसपञ्चकस्य स्पर्शाष्टकस्य वेदत्रयस्य च, तथा अकाय: असङ्गः अरुहश्चेति, आह च 119 11 "पडिसेहणसंठाणे ५ वण्ण ५ गन्ध २ रस ५ फास ८ वेदे य ३ । पण पण दुपट्ट तिहा इगतीस अकायऽसंगऽ रुहा !1" अथवा क्षीणाभिनिबोधिकज्ञानावरणः क्षीणश्रुतज्ञानावरण इत्येवं कर्मभेदानाश्रित्यैकत्रिंशत्, आह च-॥१॥ "नव दरिसणम्मि चत्तारि आउए पंच आदिमे अंते । सेसे दो दो भैया खीणभिलावेण इगतीसं ।” ति 'जोगसंगह' त्ति 'द्वात्रिंशद्योगसङ्ग्रहाः' योगानां - प्रशस्तव्यापाराणां सङ्ग्रहहाः, ते चामी॥ १ ॥ “आलोयणा १ निरवलावे - आचार्यस्यापरिश्रावित्वमित्यर्थः २ आवइसुदढधम्मया ३ | अनिस्सिओवहाणेय-अनिश्रितं तप इत्यर्थः ४ सिक्खासूत्रार्थग्रहणं ५ निप्पडिकम्पया ६ ।। ॥ २ ॥ अन्नायया- तपसोऽप्रकाशनं ७ अलोभे य ८ तितिक्खा - परिषहजयः ९ अञ्जवे १० सुई - सत्यसंयम इत्यर्थः ११ । सम्मद्दिट्ठी - सम्यक्त्वशुद्धिः १२ समाही य १३, आयारे विणओवए- आचारोपगतं १४ विनयोगपगतं चेत्यर्थः १५ ॥ ॥ ३ ॥ धिईमई य-अदैन्यं १६ संवेग १७ पणिही माया न कार्येत्यर्थः १८ सुविहि सदनुष्ठानं १९ संवरे २० । अत्तदोसोवसंहारे २१ सव्वकामविरत्तया २२ ।। ॥४॥ पञ्चक्खाणं- मूलगुणविषयं २३ उत्तरगुणविषयं च २४ विउस्सग्गे २५, अप्पमाए २६ लवालवे क्षणे २ सामाचार्यनुष्ठानं २७ । झाणसंवपरजोगे य २८, उदए मारणंतिए २९ ॥ संगाणं च परिण्णा ३०, पच्छित्तकरणे इय ३१ । ॥५॥ आराहणा य मरणंते ३२, बत्तीसं जोगसंगहा ॥" त्रयस्त्रिंशदाशातनाः, एवं चेताः - राइणियस्स सेहो पुरओ गंता भवति आसायणा सेहस्सेत्येवमभिलापो दृश्यः, तत्र रत्नाधिकस्य पुरतो गमनं १ स्थानं-आसनं २ निषदनं २ एवं पार्श्वतो गमनं ४ स्थानं ५ निषदनं ६ एवमासन्ने गमनं ७ स्थानं ८ निषदनं ९ विचार भूमौ तस्य पूर्वमाचमनं १० ततो निवृत्तस्य पूर्वं गमनागमनालोचनं ११ रात्रौ को जागर्त्तीिति पृष्टे तद्वचनाप्रति श्रवणं १२ आलापनीयस्य पूर्वतरमालापनं १३ लब्धास्याशनादेरन्यस्मै पूर्वमालाचनं १४ Page #156 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं - ५, ५०९ एवमन्यस्योपदर्शनं १५ एवं निमन्त्रणं १६ रत्नाधिकमनापृच्छयान्यस्मै भक्तादिदानं १८ स्वयं प्रधानतरस्य भोजनं १८ व्याहरतो रत्नाधिकस्य वचनाप्रतिश्रवणं १९ रत्नाधिकस्य समक्षं बृहता शब्देन बहुधा भाषणं २० व्याहृतस्य किं भणसीति भणनं २१ प्रेरणायां कोऽसि त्वमित्येवमुल्लण्ठवचनं २२ ग्लानं प्रतिचरेत्याद्यादेशे त्वमेव किं न प्रतिचरसीत्यादिभणनं २ ३ धर्मं देशयति गुरावन्यमनस्कत्वं २४ कथयति गुरौ न स्मरसीति भणनं २५ धर्मकथाया आच्छेदनं २ ६ भिक्षावेला वर्त्तत इत्यादिवचनतः पर्षदो भेदनं २७ पर्षदस्तथैव स्थितायाः धर्मकथनं २८ गुरुसंस्तारकस्य पादघट्टनं २९ गुरुसंस्तारके निषदनं २० एवमुधासने ३१ एवं समासने ३२ गुरौ किञ्चित् पृच्छति तत्रगतस्यैवोत्तरदानं चेति ३३ । 'सुरिंद' त्ति द्वात्रिंशत्सुरेन्द्रा विंशतिर्भवनपतिषु दश वैमानिकैषु द्वौ ज्योतिष्वेषु चन्द्रसूर्याणामसङ्ख्यातत्वेऽपिजातिग्रहणाद् द्वितयमेवेति, इयं चेन्द्रसङ्ख्या यद्यपि वक्ष्यमाणसूत्रगत्या न प्रतीयते तथापि ग्रन्थान्तरादवसेया, भवन्तीत्यनुवर्त्तते सर्वत्र, इह स्थाने 'एएसु'त्ति वाक्यशेषो द्रष्टव्यः, तेन य एते एकत्वादिसङ्घयोपेता असंयमादयो भावा भवन्ति एतेषु किंभूतेषु ? - आदिमं प्रथमं एकादिकं - एकद्वित्र्यादिकं सङ्ख्याविशेषं कृत्वा - विधाय एकोत्तरिकया वृद्धया इति गम्यते वृर्द्धितेषु सङ्ख्याधिक्यं प्राप्तेषु कियतीं सङ्घयां यावद्दृ द्वेष्वित्याह 'तीसातो जाव' 'भवे तिकाहिया' त्रिंशद्यावद् भवति - जायते त्रिकाधिका त्रयस्त्रिंशतं यावद्वृद्धेष्वित्यर्थः, अनेन च क्रियास्थानादिपदानां सङ्क्षेपार्थसूत्रेऽनधीतापि सङ्ख्या यथोक्ता दर्शिता भवति, तत एवं वृद्धेष्वेतेषु शङ्खादि निराकृत्य यः शासनं श्रद्धत्त इति सम्बन्धनीयं, तथा विरतयः--प्राणातिपातादिविरमणानि प्रणिधयः- प्रणिधानानि विशिष्टैकाग्रत्वानि तेषु अविरतिषु च - अविरमणेषु अन्येषुच - उक्तव्यतिरिक्तेषु एवमादिकेषु - एवंप्रकारेषु बहुषु स्थानेषु - पदार्थेषु सङ्ख्यास्थानेषु वा चतुस्त्रिंशदादिषु जिनप्रशस्तेषु - जिनप्रशासितेषु अवितथेषु - सत्येषु शाश्वतभावेषु - ओघतोऽक्षयस्वभावेषु अत एवावस्थितेषु सर्वदाभाविषु, किमत आह-शङ्कासन्देहं काल–अन्यान्यमतग्रहणरूपां निराकृत्य सद्गुरुपर्युपासनादिभिः श्रद्धत्ते श्रद्दधाति शासनं - प्रवचनं भगवतो - जिनस्य श्रमण इति प्रक्रमः पुनः किंभूतः ? -अनिदानोदेवेन्द्राद्यैश्वर्याप्रार्थकः अगौरवः - ऋद्धयादिगौरववर्जितः अलुब्धः - अलंपट : अमूढो - मनोवचनकायगुप्तश्च यः स तथेति ॥ - अपरिग्रहसंवृतः श्रमण इत्युक्तमधुना अपरिग्रहत्वमेव प्रक्रान्ताध्ययनाभिदेयं वर्णयन्नाहसू. (४५) जो सो वीरवरवयणविरतिपवित्थरबहुविहप्पकारो सम्मत्तिवसुद्धमूलो धितिकंदी विनयवेतितो निग्गततिलोक्कविरुलजसनिविडपीणपवरसुजातखंधी पंचमहव्वयविसालसालो भावणतयंतज्झाणसुभजोगनाणपल्लववरं कुरधरो बहुगुणकुसुमसमिद्धो सीलसुगंधो अन्नहवफलो पुणो य मोक्खरवरबीजसारो मंदरगिरिसिहरचूलिका इव इमस्स मोक्खवरमुत्तिमग्गस्स सिहरभूओ संवरवरपादपो चरिमं संवरदारं, जत्थन कप्पइ गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमगयं च किंचि अप्पं व बहु व अणुं व थूलं व तसथावरकायदव्वजायं मणसावि परिधेत्तुं न हिरन्नसुवन्नखेत्तवत्थु न दासीदासभयकपेसहयगयगवेलगं च न जाणजुग्गसयणाइ ण छत्तकं न कुंडिया न उवाणहा न Page #157 -------------------------------------------------------------------------- ________________ ५१० प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ पेहुणवीयणतालियंटका न यावि अयतउयतंबसीसककंसरयतजातरूवमणिमुत्ताधारपुडकसंखदंतमणिसिंगसेलकायवरचेलचम्मपत्ताई महरिहाई परस्स अज्झोववायलोभजणणाई परियड्डेउं गुणवओ न यावि पुप्फफलकंदमूलादियाइं सणसत्तरसाइं सव्वधनाइं तिहिवि जोगेहिं परिधेतुं ओसहभेसज्जभोयणट्टयाए संजएणं, किं कारणं?, अपरिमितनाणदंसणधरेहिं सीलगुणविनयतवसंजमनायकेहिं तित्थयरेहिं सव्वजगजीववच्छलेहिं तिलोयमहिएहिं जिणवरिंगेदिएस जोणीजंगमाणं दिट्ठानकप्पइजोणिसमुच्छेदोत्ति तेण वजंति समणसीहा, जंपिय ओदणकुम्मासगंजतप्पणमंथुभुजियप-ललसूपसक्कुलियोढिमवरसरकचुनकोसगपिंडसिहरिणिवट्टमोयगखीरदहिसप्पिनव- नीततेलगुलखंडमच्छंडियमधुमज्जमंसखजजकवंजणविधिमादिकंपणीयं उवस्सए परघरे व रन्ने-न कप्पती तंपि सन्निहिं काउं सुविहियाणं, जंपय उद्दिद्ववियरचियगपञ्जवजातं पकिण्णपाउकरणपामिच्चं मीसकजायंकीयकडपाहुडं च दाणहपुन्नपगडंसमणवणीमगट्ठयाए यकयंपच्छाकम्मं पुरेकम्मं नितिक्मामं मक्खियं अतिरित्तं मोहरं चैव सयग्गहमाहडं मट्टिउवलितं अच्छेजं चेव अनीसट्टे जंतं तिहीसु जन्नेसु ऊसवेसु य अंतो व बहिं व होजा समणट्टयाए ठवियं हिंसासावजसंपउत्तं न कप्पती तंपिय परिघेत्तुं, अह केरिसयं पुणाइ कप्पति?, जंतंएक्कारसपिंडवायसुद्धं किणणहणणपयणकयकारियाणुमोयणनवकोडीहिं सुपरिसुद्धं दसहि य दोसेहिं विप्पमुक्कं उग्गमउप्पायणेसणाए सुद्धं ववगयचुयचवियचत्तदेहं च फासुर्य ववगयसंजोगमणिगालं विगयधूमंछट्ठाणनिमित्तंछक्कायपरिरक्खणहाहणि हणिं फासुकेणंभिक्खणं वट्टियव्वं, __जंपिय समणस्स सुविहियस्स उ रोगायके बहुप्पकारंमि समुप्पन्ने वाताहिकपित्तसिंभअतिरित्तकुवियतह सन्निवातजातेवउदयपत्ते उज्जलबलविउलक्खडपगाढदुक्खे असुभकडुयफरुसे चंडफलविवागेमहब्भएजीवियंतकरणे सव्यसरीरपरितावणकरे न कप्पती तारिसेवितह अप्पणो परस्स वा ओसहभेसनं भत्तपाणं च तंपि संनिहिकयं, जंपिय समणस्स सुविहियस्सतुपडिग्गधारिस्सभवतिभायणभंडोवहिउवकरणं पडिग्गहो पादबंधण पादकेसरिया पादठवणं च पडलाइं तिन्नेव रयत्ताणं च गोच्छओ तिन्नेव य पच्छाका रयोहरणचोलपट्टकमुहनतकमादीयंएयंपिय संजमस्सउववूहणट्ठयाए वायायवदंसमसगसीयपरिर खणट्टयाए उवगरणं रागदोसरहियं परिहरियव्वं संजएण निचं पडिलेहणपफोडणपमजणाए अहो यराओय अप्पमत्तेण होइ सततं निक्खिवियध्वं च गिव्हियव्वं च भायणभंडोवहिउवकरणं, एवं से संजते विमुत्ते निस्संगे निप्परिग्गइरुई निम्ममे निन्नेहबंधणे सबपावविरते वासीचंदणसमाणकप्पे समकतिणमणिमुत्तालेढुकंचणेसमेयमाणावमाणणाए समियरतेसमितरागदोसेसमिए समितीसु सम्मदिट्टी समे य जे सव्वपाणभूतेसुसे हु समणेसुयधारते उज्जुते संजतेस साहू सरणं सव्वभूयाणं सव्वजगवच्छले सच्चभासके य संसारंतट्टितै य संसारसमुच्छिन्ने सततं मरणाणुपारते पारगे य सव्वेसिं संसयाणं पवयणमायाहिं अट्टहिं अट्ठकम्मगंढीविमोयके अट्ठमयमहणे ससमयकुसले य भवति Page #158 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-५, सुहदुक्खनिव्विसेसे अभितरबाहिरंमि सया तवोवहाणमि य सुहजुते खंते दंते य हियनिरते ईरियासमिते भासासमिते एसणासमिते आयाणभंडमत्तनिक्खेवणासमिते उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिते मणगुत्ते वयगुत्ते कायगुत्ते -गुतिंदिए गुत्तबंभयारी चाई लज्जू पन्ने तबस्सी खंतिखमे जितिदिए सोधिए अणियाणे अबहिल्लेस्से अममे अकिंचणे छिन्नग्गंथे निरुवलेवे सुवमलवरकसभायणं व मुक्कतोए संखेविव निरंजणे विगयरागदोसमोहे कुम्मो इव इंदिएसु गुत्ते जच्चकंचणगं व जायसवे पोक्खरपत्तं व निरुवलेवे __ -चंदो इव सोभावयाए सूरो ब्व दित्ततेए अचले जह मंजरे गिरिवरे अक्खोभे सागरो व्य थिमिए पुढवी व सव्यफाससहे तवसा चिय भासरासिछनिव्व जाततेह जलिययासणो विव तेयसा जलंते गोसीसचंदणंपिव सीयले सुगंधे य हरयो विव समियभावे उग्घोसियसुनिम्मलं व आयंसमंडलतलं व पागडभावेण सद्धभावे सोंडीरे कंजरोव्व वसभेब जायथामे सीहे वा जहा मिगाहिवे होति दुप्पधरिसे सारयसलिलं व सुद्धहियये भारंडे चेवअप्पमत्तेखग्गिविसाणं वएगजाते खाणुंचेव उडकाए सुन्नागारेव्य अप्पडिकम्मे सुन्नागारावणस्संतो निवायसरणप्पदीपज्झाणमिव निप्पकंपे -जहा खुरो चेव एगधारे जहा अही चेव एगदिट्ठी आगासं चेव निरालंबे विहगे विव सव्वोओ विप्पमुक्के कयपरनिलए जहाचेव उरए अपडिबद्धे अनिलोव्व जीवोव्व अप्पडिहयगती -गामे गामे एकरायं नगरे नगरे य पंचरायं दूइज्जते य जितिंदिए जितपरीसहे निब्भओ विऊ सच्चित्ताचित्तमीसकेहिं दव्वेहिं विरायं गते संचयातो विरए मुत्ते लहुके निरवकंखे जीवियमरणासविप्पमुक्के निस्संधिनिव्वणं चरितं धीरे काएण फासयंते सततं अज्झम्पज्झाणजुत्ते निहुए एगे चरेज धम्म। इमंच परिग्गहवेरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविक आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वदुक्खपावाण विओसमणं तस्स इमा पंच भावणाओ चरिमस्स वयस्स होति परिग्गहवेरमणरक्खणट्ठायाए-पढमं सोइंदिएण सोचा सद्दाई मणुनभद्दगाई, किंते?, __ वरमुरयमुइंगपणवदहरकच्छभिवीणाविपंचीवल्लयिवद्धीसकसुधोसनंदिसूसरपरिवादिणिवंसतूणकपव्वकतंतीतलतालतुडियनिग्योसगीयवाइयाई नडनट्टकजल्लमल्लमुडिवक-वेलंबककहकपवकलासगा आइक्खकलंखमंखतूणइल्लतुंबवीणियतालायरपकरणाणिय बहूणि मुरसरगीतसुस्सारतिकंचीमेहलाकलावपत्तरकपहेरकपायजालगघंटियखिंखिणिरयणोरु-जालियछुद्दियनेउरचलणमालियकणगनियलजालभूसणसदाणिलीलचंकम्माणाणूदीरियाइंतरुणीजहणसियभणियकलरिभितमंजुलाइं गुणवयणाणि व बहूणि महुरजणभासियाई अनेसु य एवमादिएसु सद्देसुमणुनभद्दएसुणतेसुसमणेणं सजियव्वंन रज्जियव्वं न गिझियध्वं न मुज्झियव्यं न विनिग्धाय आवज्जियव्वं नलुभियव्वं न तुसियव्वं न हसियव्यं न सइंच मइंच तत्थ कुज्जा, पुणरवि सोइंदिएण सोचा सदाइं अमणुनापवकाई, किं ते?, अक्कोसफरुसखिंसणअवमाणणतञ्जणनिभंछणदित्तवयणतासणउक्यूजियरुन्नरडि Page #159 -------------------------------------------------------------------------- ________________ ५१२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ कंदियनिग्धुट्टरसियकलुणविलवियाइं अन्नेसु य एवमादिएसु सद्देसु अमणुण्णापावएसु न तेसु समणेण रूसियव्वं न हीलियव्वं न निंदियव्वं न खिंसियव्यं न छिंदियध्वं न भिंदियध्वं न वहेयव्वं नदुगुंछावत्तियाए लब्भाउप्पाएउं, एवं सोतिदियभावणाभावितो भवति अंतरप्पाणणनाऽमणुनसुब्भिदुब्भिरागदोसप्पणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिदिए चरेज धम्म ११ बितियंचविखदिएण पासिय रूवाणि मणुनाई भद्दकाई सचित्ताचित्तमीसकाइंकटे पोत्ये यवित्तकम्मे लेप्पकम्मे सेलेय दंतकम्मेय पंचहिं वण्णेहिं अनेगसंठाणसंथियाइंगठिमवेढिमपूरिमसंघातिमाणिय मल्लाइंबहुविहामियअहियंनयणमणसुहकराई वनसंडे पब्बतेयगामागरनगराणि य खुहियपुस्खरिणिवावीदी हियगुंजालियसरसरपंतियसागविलंपतियखादिय- नदीसरतलागवप्पिणीफुल्लुप्पलपउमपरिमंडियाभिरामे अनेगसउणगणमिहुणविचरिए वरमंडवविविहभवणतोरणचेतियदेवकुलसभप्पवावसहसुकयसयणासणसीयरहसयडजाणजुग्गसंदणनरनारिगणेय सोमपजिरूवदरिसणिजे अलंकितविभूसितेपुवकयत-वष्पभावसोहग्गसंपउत्ते नडनट्टगजल्लमल्लमुट्टियवेलंबग कहगपवगलासगआइक्खगलंख- मंखतूणइल्लतुंबवीणियतालायरपकरणाणि य बहूणि सुकरणाणि अनेसुयएवमादिएसु वेसुमणुनभद्दएसुनतेसुसमणेण सज्जियव्वं न रज्जियव्वं जाव न सइंच मइंच तत्थ कुजा, पुणरवि चक्खिदिएण पासिय रूवाई अमणुनपावकाई, किं ते?, गडिकोढिककुणिउदरिकच्छुल्लपइल्लकुज्जपंगुलवामणअंधिल्लगएगचक्खुविणिहयसप्पिसल्लगवाहिरोगपीलियं विगयाणि यमयककलेवराणि सकिमिणकुहियं च दब्बारासिं अनेसु यएवमादिएसुअमणुनपावतेसुनतेसुसमणेण रूसियव्वंजाव न दुगुंछावत्तियाविलब्भा उप्पातेलं, एवं चक्खिदियभावणाभावितो भवति अंतरप्पा जाव चरेज धम्म२ ततियं घाणिदिएण अग्घाइय गंधातिं मणुनभद्दगाई, किं ते?, जलयथलयसरसपुप्फफलपाणभोयणकुट्टतगरपतचोददमणकमरुयएलारसपिकमंसिगोसीससरसचंदणकप्पूरलवंगअगरकुंकुमकक्कोलउसीरसेयचंदणसुगन्धसारंगजुत्तिवरधूववासे उउयपिंडिमणिहारिमगंधि एसु अत्रेसु य एवमादिसु गंधेसु मणुनभद्दएसुन तेसुसमणेण सजियव्वं जाव न सतिं च मइंच तत्थ कुञ्जा, पुणरवि घाणिदिएणं अग्घातिय गंधाणि अमणुनपावकाई, किंते?, अहिमडअस्समडहत्थिमडगोमडविगसुणगसियालमणुय मज्जारसीहदीवियमयकुहियवियमयकुहियविणट्टकिविणबहुदुरभिगंधेसु अनेसु य एवमादिसु गंधेसु अमणुननापाएसुन तेसु समणेणं रूसियव्वंजाव पणिहियपंचिंदिए चरेज धम्मं३ । चउत्यं जिभिदिएण साइय रसाणि उमणुनभद्दकाई, किं ते?, उग्गाहिमविविहपाणभोयणगुलकयखंडकयतेल्लघयकयभक्खेसु बहविहेसु लवणससंजुत्तेसुमहुमंसबहुप्पगारमजियनिट्ठाणगदालियंबसेहंबदुदअधदहिसरयमज्जवरवारुणीसीहुकाविसायणसायट्ठारसबहुवप्पागारेसु भोयणेसु य मणुन्नवन्नगंधरसफासबहुदव्वंसंभितेसु अनेसु य एवमादिएसु रसेसु मणुनभद्दएसुन तेसु समणेण सजियव्वं जाव न सइं च मतिं च तत्थ कुञ्जा, पुणरविजिभिदिएण सायिय रसाति अमणुनपावगाई, किंते?, अरसविरससीयलुक्खणिजप्पपाणभोयणाइंदोसीणवावनकुहियपूइयअमणुनविणट्ठपसूयबहुदुब्भिगंधियाई तित्तकडुयकसायअंबिलरसलिंडनीरसाई अनेसु य एवमातिएसु रसेसु अमणुन्नपावएसु न तेसु समणेण Page #160 -------------------------------------------------------------------------- ________________ ५१३ द्वार-२, अध्ययनं-५, रूसियध्वं जाव चरेज धम्म४। पंचमगं फासिदिएण फासिय फासाई मणुनभद्दकाई, किंते?, दगमंडवहारसेयचंदणसीयलविमलजलविविहकुसुमसत्थरओसीरमुत्तियमुणलदोसिणापेहुणउक्खेवगतालियंटवीयणगजणियसुहसीलये य वपवणे गिम्हाकाले सुहफासाणि य बहूणि सयणाणि आसणाणि य पाउरणगुणे य सिसिरकाले अंगारपतवणा यआयवनिद्धमउयसीयउसिणलहुया य जे उदुसुहफासा अंगसुहनिब्बुइकरा ते अन्नेसु य एवमादितेसु फासेसु मणुन्नभद्दएसुन तेसु समणेण सज्जियव्वं न रजियध्वं न गिझियव्वं न मुग्झियव्वं न विणिग्घायं आवञ्जियव्वं न लुभियव्वं न अल्झोववञ्जियव्वं न तूसियव्वं न हसियव्वं न सतिं च मतिं च तत्थ कुञ्जा, पुणरवि फासिदिएण फासिय फासातिं अमणुनपावकाई, किंते?, अनगवधबंधतालणकणअतिभारारोवणए अंगभंजणसूतीनखपपवेसगायपच्छणणलखारसखारतेल्ल कलकलंत-तउअसीसककालललोहसिंचणहडिबंधणरज्जुनिगलसंकलहत्थंडुयकुंभिपाकदहणसीहपुच्छणउब्बंधणसूलभेयगयचलणमलणकरचरणकन्ननासोट्टसी सछेयणजिब्भछणवसणनयणहिययदतं भजणंजोत्तलयकसप्पहारपादपण्हिजाणुपत्थरनिवायपीलणकविकच्छुअगाणिविच्छुयडक्कवायतवदंसमसकनिवाते दुट्टणिसज्जासीहियदुब्भिकक्खडगुरुसीयउसिणलुक्खेसु बहुविहेसु अन्नेसु य एवमाइएसु फासेसु अमणुनपावकेसुनतेसुसमणेण रूसियब्वं न हीलियब्वं न निंदियध्वं न गरहियव्वं न खिसियव्वं न छिंदियध्वं न भिंदियध्वं न वहेयव्वं न दुगुंछावत्तियं च- लब्भा उप्पाउं, एवं फासिदियभावणाभावितो भवति अंतरप्पा मणुनामणुनसुभिदुभिरागदोस-पणिहियप्पासाह्मणवयणकायगुत्ते संवुडे पणिहितिदिए चरिज धमं५। एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचविहि कारणेहिं मणवयकायपरिरक्खिएहिं निचं आमरणंतंच एस जोगो नेयव्यो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो, एवं पंचमंसंबरदारं फासियंपालियं सोहियंतीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा भगवया पत्रवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थं पंचमं संवरदारं सम्मत्तंतिबेमि। वृ. 'जो सोति योऽयं वक्ष्यमाणविशेषणः संवरवरपादपः चरमं संवरद्वारमिति योगः, किम्भूतः संवरवरपादप इत्याह-वीरवरस्य-श्रीमन्महावीरस्य यद्वचनं-आज्ञा ततः सकाशाद्या विरतिः-परिग्रहानिवृत्तिः सैव प्रविस्तरो-विस्तारो यस्य संवरवरपादपस्य स तथा, बहुविधःअनेकप्रकारः स्वरूपविशेषो यस्य स तथा, तत्र संवरपक्षे बहुविधप्रकारत्वं विचित्रविषयापेक्षया क्षयोपशमाद्यपेक्षया च पादपपक्षे च मूलकन्दादिविशेषापे क्षयेति ततः पदद्वयस्य कर्मधारयः, सम्यकत्वमेव-सम्यग्दर्शनमेव विशुद्धं-निर्दोषं मूलं-कन्दस्याधोवर्ति यस्य स तथा, धृतिःचित्तस्वास्थ्यं सैव कन्दः-स्कन्धाधोभागरूपो यस्य स तथा, विनय एव वेगदिका-पार्श्वतः 7133] Page #161 -------------------------------------------------------------------------- ________________ ५१४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ परिकररूपा यस्य स तथा, 'निग्गयतेलोक्कत्ति प्राकृतत्वात् त्रैलोक्यनिर्गतः त्रैलोक्यगतंभुवनत्रयव्यापकं अत एव विपुलं-विस्तीरक्णं यद् यशः-ख्यातिस्तदेव निचितो-निबिडः पीनः-स्थूलः पीवरो-महान् सुजातः-सुनिष्पन्नः स्कन्धो यस्य स तथा, पञ्चमहाव्रतान्येव विशाला-विस्तीर्णाः शालाः-शाखायस्यसतथा, भावनैव अनित्यत्वादिचिन्ता त्वक्-वल्कलं यस्य, वाचनान्तरे भावनैव त्वगन्तो-वल्कावसानं यस्य स तथा, ध्यानं च-धर्मध्यानादिशुभयोगाश्च सद्व्यापाराः ज्ञानंच-बोधविशेषः तान्येव पल्लववरा-अङ्कुराः प्रवालप्रवरप्ररोहाः तान्धारयति यः सतथा, ततः पदद्वयस्य कर्मधारयः, बहवोये गुणा-उत्तरगुणाः शुभकलरूपा वा त एव कुसुमानि तैः समृद्धो-जातसमृद्धिर्यः स तथा, शीलमेव-ऐहिकफलानपेक्षप्रवृत्ति;समाधानमेव वासुगन्धः-सद्गन्धोयत्रसतथा, 'अणण्हवफलो त्तिअनावः-अनाश्रवः नवकर्मानुपादानं स एव फलं यस्य स तथा, पुनश्च-पुनरपिमोक्षएववरबीजसारो-भिञ्जालक्षणः सारोयस्य सतथा, मन्दरगिरिशिखरेमेरुधराधरशिखरे या चूलिका-चूडासा तथा साइव अस्य-प्रत्यक्षस्य मोक्षवरे-वरमोक्षे सकलकर्मक्षयलक्षणे गन्तव्ये मुक्तिरेव-निर्वलोभतैव मार्गः पन्था मोक्षवरमुक्तिमार्गस्तस्य शिखरभूतः-शेखरकल्पः, कोऽसावित्याह-संवर एव-आश्रवनिरोधएव वरपादपः-प्रधानद्रुमः संवरवरपादपः, पञ्चप्रकारस्यापि संवरस्य उक्तस्वरूपत्वे सत्यपि प्रकृताध्ययनमनुसरत्राहचरम-पञ्चमं संवरद्वारं-आश्रवनिरोधमुखमिति, पुनर्विशेषयन्नाह-यत्र-चरमसंवरद्वारे परिग्रहविरमणलक्षणे सति न कल्पते-न युज्यते परिग्रहीतुमिति सम्बन्धः, कि तदित्याह ग्रामाकरनकरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमगतं वा ग्रामादिव्याख्यानं पूर्ववत्वाशब्दो उत्तरपदापेक्षया विकल्पार्थः कञ्चिदिति-अनिर्दिष्टस्वरूपं सामान्यं सर्वमेवेत्यर्थः अल्पं वा-स्वलपं मूल्यतो बहु वा-मूल्यत एव अणुं वा-स्तोकं प्रमाणतः स्थूलं वा-महत्प्रमाणत एव सतथा, 'तसथावरकायदव्बजायं तित्रसकायस्पं शङ्खादिसचेतनमचेतनवाएवंस्थावरकायरूपंरत्नादि द्रव्यजातं-वस्तुसामान्यं मनसाऽपि-चेतसाऽपि आस्तां कायेन परिग्रहीतुं-स्वीकर्तु, एतदेव विशेषेणाह-नहिरण्यसुवर्णक्षेत्रवास्तुकल्पतेपरिग्रहीतुमिति प्रक्रमः, दासीदासभृतकप्रेष्यहयगजगवेलकं वा दास्यादयः प्रतीताः __'न यानयुग्यशयनासनानि' यानं-रथादिकं युग्यं-वाहनमात्रं गोल्लकदेशप्रिसद्धो वा जपानविशेषः न छत्रकं-आतपवारणं न कुण्डिका-कमण्डलू: नोपानही प्रतीते न पेहुणव्यञ्जनतालवृन्तकानि पेहुणं-मयूरपिछंव्यञ्जन-वंशादिमयंतालवृन्तकं--व्यअनविशेष एवन चापिनापि च अयो-लोहंत्रपुकं-वंगंतानं शुभ्रं (ल्चं) सीसकं-नागंकास्यं-त्रपुकताम्रसंयोगजंरजतं-रूप्यं जातरूपं-सुवर्णं मणयः-चन्द्रकान्ताद्याः मुक्ताधारपुटकं-शुक्तिसम्पुटं शङ्खः-कम्बुः दन्तमणिः-प्रधानदन्तोहस्तिप्रभृतीनांदन्तजो वा मणिः श्रृङ्ग-विषाणं शैलः-पाषाणः पाठान्तरेण 'लेरा;'त्ति तत्र श्लेषः-श्लेषद्रव्यं काचवरः-प्रधानकाचः चेलं-वस्त्रं चर्म-अजिनमेतेषां द्वन्द्वः कर सत्कानि यानि पात्राणि-भाजनानि तानि तथा महार्हाणि-महार्धानि बहुमूल्यानीत्यर्थः ____ Page #162 -------------------------------------------------------------------------- ________________ द्वारं- २, अध्ययनं - ५, ५१५ परस्य-अन्यस्य अध्युपपातं च-ग्रहणैकाग्रचित्ततां लोभं च मूर्च्छा जनयन्ति यानि तानि अध्युपपातलोभजननानि 'परियट्टिउं' ति परिकर्षयितुं परिवर्द्धयितुं वा परिपालयितुमित्यर्थः, न कल्पन्त इति योगः, 'गुणवओ' ति गुणवतो मूलगुणादिसम्पन्नस्येत्यर्थः न चापि पुष्पफलकन्दमूलादिकानि सन; सप्तदशो येषां व्रीह्मादीनां तानि सनसप्तदशकानि सर्वधान्यानि त्रिभिरपि योग : - मनःप्रभृतिभिः परिग्रहीतुं कल्पन्त इति प्रकृतमेव, किमित्याहऔषधमैषज्यभोजनार्थाय - तत्रैषधं - एकाङ्ग भैषज्यं - द्रव्यसंयोगरूपं बोजनं - प्रतीतमेव 'संजएणं' ति विभक्तिपरिणामात् संयतस्य साधोः, किं कारणं ? - को हेतुरकल्पने, उच्यते, अपरिमितज्ञानदर्शनधरैः - सर्वविद्भिः शीलं - समाधानं गुणाः- मूलगुणादयः विनयः - अभ्युत्थानादिक; तपः संयमौ प्रतीतौ तान्नयन्ति वृद्धिं प्रापयन्ति ये ते तथा तैः, तीर्थकरै: - शासनप्रवर्त्तकैः सर्वजगज्जीववत्सलैः सर्वैः त्रैलोक्यमहितैः जिना:- छद्मस्थवीतरागा तेषां वराः केवलिनः तेषां इन्द्रास्तीर्थकर नामकर्मोदयवर्त्तित्वाद् ये ते तथा तैः, एषा पुष्पफलधान्यरपा योनिः-उत्पत्तिस्थानं जगतां - जङ्गमानां त्रसानामित्यर्थो ध्ष्टा- उपलब्धा केवलज्ञानेन, ततश्च न कल्पते--न सङ्गच्छते योनिसमुच्छेदः -- योनिध्वंसः कर्त्तुमिति गम्यते, परिग्रहे औषधाद्युपयोगे च तेषां सोऽवश्यं भावीति, इतिशब्द उपदर्शने, येनैवं तेन वर्जयन्ति परिहरन्ति पुष्पफलधान्यभोजनादिकं, के ?, श्रमणसिंहाः- मुनिपुङ्गवाः, यदपि च ओदनादि तदपि न कल्पते- सन्निधीकर्तु सुविहितानामिति सम्बन्धः, तत्र ओदनः -- कूर; कुलमाषा; - माषाः ईषत्स्विन्ना मुङ्गादय इत्यन्ये गंजत्तिभोज्यविशेषः तर्पणाः- सक्तवः 'मंधु' त्ति बदरादिचूर्णः 'भुजिय'त्ति धानाः 'पलल' त्ति तिलपुष्पपिष्टं सूपो - मुङ्गादिविकारः शष्कुली-तिलपपटिका वेष्टिमाः प्रतीताः वरसरकाणि चूर्णकोशकानि च रूढिगम्यानि पिण्डो- गुडादिपिण्डः शिखरिणीगुडमिश्रं दधि 'वट्ट' त्ति घनतीमनं मोदका - लड्डुकाः क्षीरं दधि च व्यक्तं सर्पिः-घृतं नवनीतं प्रक्षणं तैलं गुडं खण्डं च कण्ठ्ट्यानि मच्छण्डिकाखण्डविशेषः मधुमद्यमांसानि प्रतीतानि खाद्यानि - अशोकवर्त्तयः व्यञ्जनानि - तक्रादीनि शालनकानि वा तेषां ये विधयः- प्रकाराः ते खाद्यकव्यञ्जनविधयस्तत एतेषां मोदकादीना द्वन्द्वः तत एते आदिर्यस्य तत्तथा प्रणीतं प्राप्ति उपाश्रये वसतौ परिग्रहे वा अरण्ये- अटव्यां न कल्पते--न सङ्गच्छते तदपि सन्निधीकर्तु-सञ्चयीकर्तुं सुविहितानां परिग्रहपरिवर्जनेन शोभनानुष्ठानानां सुसाधूनामित्यर्थः, आह च ॥१॥ - "बिडमुब्मेइमं लोणं, तेल्लं सप्पिं च फाणियं । न ते संनिहिमिच्छंति, नायपुत्तवए रया ॥” इति, यदपि चोद्दिष्टादिरूपमोदनादि न कल्पते तदपि तच परिग्रहीतुमिति सम्बन्धः उद्दिष्टंयावदर्थिकान् पाखण्डिनः श्रमणान् साधून् उद्दिश्य दुर्भिक्षापगमादौ यद्विभक्षावितरणं तदीद्देशि कमुद्दिष्टं, आह च - "उद्दिसिय साहुमाई ओमव्वयभिक्खवियरणं चं च" त्ति स्थापितं-प्रयोजने याचितं गृहस्थेन च तदर्थं स्थापितं यत्तत् स्थापितं, आह च“ओहासियखीराईठावणं ठवण साहुणट्ठाए" रचितकं- मोदकचूर्णादि साध्वाद्यर्थं प्रताप्य पुनर्मोदकादितया विरचितं औद्देशिकभेदोऽयं कम्र्म्माभिधान उक्तः, पर्यवजातं पर्यवः - अवस्थान्तरं Page #163 -------------------------------------------------------------------------- ________________ ५१६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ जातो यत्र तत्पर्यवजातं कूरादिकमुद्धरितं दध्यादिना विमिश्रितं करम्बादिकं पर्यायान्तरमापादितमित्यर्थः अयमप्यौद्देशिकभेदः कृताभिधानं उक्तः, प्रकीर्ण - विक्षिप्तं विच्छर्दितं परिशाटीत्यर्थः, अनेन च छर्द्दिताभिधान एषणादोष उक्तः, 'पाउकरण' त्ति प्रादुः क्रियते-अन्धकारापवरकादेः साध्वर्थं बहिः करणेन दीपमण्यादिधरणेन वा प्रकाश्यते यत्तत् प्रादुष्करणमशनादि, आह च - "नीयदुवारंधारे गवक्खकरणाइ पाउओ पाउ । करणं तु" 'पामच्चं ' ति अपमित्यकं उद्यतकं - उच्छिन्नमित्यर्थः आहच - "पामिचं जं साहूणट्ठा ओछिंदिउं दियावेति "त्ति - एषां च समाहारद्वन्द्वः, 'मीसक' त्ति मिश्रजातं साध्वर्थं गृहस्यार्थं चादित उपस्कृतं, आह च- 'पढमं चिय गिहिसंजयमीसोवक्खडाइ मीसं तु" "कीयगड' त्ति क्रीतेन-क्रयेण कृतं - साधुदानाय कृतं क्रीतकृतं, आह च- 'दव्वाइएहिं साहूणट्टाए कीयं तु' 'पाहुडं व 'त्ति प्राभृतं प्राभृतिकेत्यर्थः, तल्लक्षणं चेदम्- "सुहुमेयरमुस्सक्कणमवसक्कणमोय पाहुडिया” ततः पदत्रयस्य कर्मधारयः समाहारद्वन्द्वः, वाशब्दः पूर्ववाक्यापेक्षया विकल्पार्थः, दानामर्थो यस्य तद्दानार्थं, पुण्यार्थ प्रकृतंसाधितं पुण्यप्रकृतं पदद्वयस्य द्वन्द्वः, तथा श्रमणाः पञ्चविधाः 'निग्गंथसक्कतावस गेरुय आजीव पंचहा समणा' वनीपकाश्च - तर्कुकास्त एवार्थः - प्रयोजनं यस्य तत्तथा तद्मद्भावस्तत्ता तया, वा विकल्पार्थः कृतं - निष्पादितं, इह कश्चिद्दाता दानमेवालंबते दातव्यं मयेति अन्यस्त पुण्यं पुण्यं मम भूयादित्येवं अन्यस्तु श्रमणान् अन्यस्तु वनीपकानिति चत्वारोऽप्यौद्देशिकस्य भेदा एते उक्ता इति, "पच्छाकम्म" ति पश्चात् - दानानन्तरं कर्म्म-भाजनधावनादि यत्राशनादौ तत्पश्चात्कर्म 'पुरेकम्मं 'ति पुरो - दानात् पूर्वं कर्म्म - हस्तधावनादि यत्र तत्पुरः कर्म 'निइयं 'ति नैत्यिकं सराव्दिकमवस्थितं मनुष्यपोषादिप्रमाणं 'मक्खियं'ति उदकादिना संसृष्टं, यदाह "मक्खियमुदकाइणा उ जं जुत्तं" अयमेषणादोष उक्तंः, 'अतिरित्तं'ति, ॥१॥ “बत्तीसं किर कवला आहारो कुच्छिपूरओ भणितो । परिसरस महिलियाए अट्ठावीसं भवे कवला ||” एतत्प्रमाणातिक्रान्तमतिरिक्तं, अयं च मण्डलीदोष उक्तः, 'मोहरं चेव' त्ति मौखर्येण पूर्वसंस्तवपश्चात्संस्तवादिना बहुभाषित्वेन यल्लभ्यते तन्मौखरं अयमुत्पादनादोष उक्तः, 'सयग्गह 'त्ति स्वयं आत्मना दत्तं गृह्यते यत्तत्स्वयंग्राहं, अयमपरिणताभिधान एषणादोष उक्तः, दायकस्य दानेऽपरिणतत्त्वादिति, 'आहडं' ति स्वग्रामादेः साध्वर्थमाहृतं - आनीतं, आहच - " सग्गामपरग्गामा जमाणियं आहडं तु तं होइ ।” 'मट्टिओलित्तं 'ति, उपलक्षणत्वान्मृत्तिकाग्रहणस्य मृत्तिकाजतुगोमयादिना उपलिप्तं सत् यदुद्भिदय ददाति तन्मृत्तिकोपलिप्तं उद्भिन्नमित्यर्थः, आह च - "छगणाइणीवलितं उब्भिंदिय जं तमुब्भिण्णं" 'अच्छेण्णं चेव'त्ति आच्छेद्यं यदाच्छिद्य भृत्यादिभ्यः स्वामी ददाति, आह च“अच्छेज्जं अच्छिंदिय जं सामिय भिचमाईणं" अनिसृष्टं - बहुसाधारणं सत् यदेक एव ददाति “अनिसिट्टं सामण्णं गोट्ठियभत्ताइ ददउ एगस्स” एतेषूद्दिष्टादिषु प्राय उद्गमदोषा उक्ताः, Page #164 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं-५, तथा यत्तत्तिथिषु-मदनत्रयोदश्यादिषु यज्ञेषु-नागादिपूजासु उत्सवेषुच-शक्रोत्सवादिषु अन्तर्बहिपर्वा उपाश्रयात् भवेत् श्रमणार्थं स्थापितं-दानायोपस्थापितं हिंसालक्षणं यत्सावा तत्सम्प्रयुक्तंन कल्पते तदपि च परिग्रहीतुं, अथेति परप्रश्ने, कीशं? -किंविधं पुणाईति पुनः कल्पते-सङ्गच्छतेपरिग्रहीतुमोदनादीति प्रकृतं, उच्यते, यत्तदेकादशपिण्डपातशुद्धं-आचारस्य द्वितीयश्रुतस्कन्धप्रथमाध्ययनस्यैकादशभिः पिण्डपाताभिधायकैरुद्देशैर्विशुद्धं तदुक्तदोषविमुक्तं यत्तत्तथा, तथा क्रयणं हननं-विनाशनंपचनं च--अग्निपाक इति द्वन्द्वः एषां यानि कृतकारितानुमोदनानि-स्वयं करणकारणानुमतयः तानि तथा त एव नवकोट्यो विभागा इति समासः, ताभिः सुपरिशुद्धं-निर्दोषं दशभिश्च दोषैर्विप्रमुक्तं ते च शङ्कितादय एषणादोषाः, उद्गमः-आधाकर्मादिः षोडशविधः उत्पादना-धात्र्यादिका षोडशविधैव एतद्द्ववयमेषणा-गवेषणाभिधानाउद्गमोत्पादनैषणातया शुद्धं, ‘ववगयचुयचावियचत्तदेहंच'त्तिव्यपगतंओधतया चेतनापर्यायादचेतनत्वं प्राप्तं च्युतं-जीवनादिक्रियाभ्यो भ्रष्टं व्यावितं तेभ्य एव आयुःक्षयेण सितंत्यक्तदेहं-परित्यक्तजीवसंसर्गसमुत्यशक्तिजनिताहारादिपरिणामप्रभवोपचयं यत्तत्तथा चः समुच्चये तथा प्रासुक्तंच-निर्जीवमित्येतत्पूर्वोक्तस्यैव व्याख्यानं कल्पते ग्रहीतुमिति प्रक्रमः, तथा व्यपगतसंयोगमनङ्गारं विगतधूमं चेति पूर्ववत्, षट्स्थानकानि निमित्तं यस्य मैक्षवर्तनस्य तत्तथा, तानि चामनि-- ॥१॥ "वेयण १ वेयावच्चे २ इरियट्ठाए ३ य संजमवाए ४। तह पाणवत्तियाए ५ छठें पुण धम्मचिंताए॥"त्ति षट्कायपरिरक्षणार्थमिति व्यक्तं, 'हणिं हणि न्तिअहनिअहनि प्रतिदिनं सर्वथापीत्यर्थः प्रासुकेन भैक्ष्येण-भिक्षादिसमूहेन वर्तितव्यं-वृत्तिः कार्या, तथा यदपि च औषधादि तदपि सन्निधिकृतं न कल्पत इत्यक्षरघटना, कस्य न कल्पत इत्याह-श्रमणस्यसाधोः सुविहितस्यअपार्श्वस्थादेः, तुर्वाक्यलङ्कारे, कस्मिन् सतीत्याह-रोगातङ्गो-रोगो ज्वरादिः सचासावातङ्कश्चकृच्छ्रजीवितकारी रोगातङ्कः तत्र बहुप्रकारे-विविधे समुत्पन्ने-जाते 'वायाहिकपत्ति वाताधिक्यं 'पित्तसिंभाइरित्तकुविय'त्ति पित्तसिंभयोः- वायुश्लेष्मणोरतिरिक्तकुपितं-अतिरेककोपः पित्तसिम्भातिरिक्तं कुपितंतथेति तथाप्रकार औषधादिविषयो यः सन्निपातो-वातादित्रयसंयोः जातः-सम्पन्नः तथा तत्पदत्रयस्य द्वन्द्वैकत्वं ततस्तत्र च सति, अनेन च रोगातङ्गनिदानमुक्तं, तथा उदयप्राप्ते-उदिते सति, केत्याह-उज्ज्वलंसुखलेशवर्जितं बलं-बलवत् कष्टोपक्रमणीयं विपुलं-विपुलकालवेद्यंत्रितुलं वा-त्रीन्मनःप्रभृतीन् तुलयति-तुलामारोपयति कष्टावस्थीकरोतीति त्रितुलं कर्कशं-कर्कशद्रव्यमिवानिषटं प्रगाढंप्रकर्षवत् यद्दुःखं असुखं तत्तथा तत्र, किंभूते इत्याह-अशुभः असुखो वाकटुकद्रव्यमिवानिष्टः परुषुः-परुषस्पर्शद्रव्यमिवानिष्ट एवचण्डो-दारुणः फलविपाकः-कार्यनिष्ठादुःखानुबन्ध-लक्षणो यस्य तत्तथा तत्र, महद्गयं यस्मात्तन्महाभयं तत्र जीवितान्तकरणे-सर्वशरीरपरितापनकरे न कल्पते-नयुज्यते, ताशेऽपि-रोगातङ्कादौ याशोन सोढुंश्कयते 'तहत्तितेनप्रकारेण पुष्टालम्बनं विना, सालम्बनस्य पुनः कल्पत एव, यतः Page #165 -------------------------------------------------------------------------- ________________ ५१८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ ॥१॥ "काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं। गणं व नीईए उ सारविस्सं, सालम्बसेवी समुवेइ मुक्खं ॥" आत्मने परस्मै वा निमित्तं औषधमैषजंभक्तपानं च तदपि न सन्निधिकृतं-सञ्चयीकृतं परिग्रहविरतत्वात्यदपि च श्रमणस्य सुविहितस्य तुशब्दोभाषामात्रेपतद्ग्रहधारिणः-सपात्रस्य भवति भाजनं च-पात्रं भाण्डं च-मृन्मयं तदेव उपधिश्च-औधिकः उपकरणं च औपग्रहिकं अथवा भाजनं च भाण्डं चोपधिश्चेत्येवंरूपमुपकरणं भाजनं भाण्डोपध्युपकरणं, तदेवाहपतद्ग्रहःपात्रं पात्रबन्धनं-पात्रबन्धःपात्रकेसरिका-पात्रप्रमार्जनपोतिकापात्रस्थापन-यत्र कम्ब लखण्डे पात्रं निधीयते पटलानि-भिक्षावसरे पात्रप्रच्छादकानि वस्त्रखण्डानि 'तिन्नेव'त्ति तानि च यदि सर्वस्तोकानि तदा त्रीणि भवन्ति, अन्यथा पञ्चसप्त चेति, रजस्त्राणांच-पात्रवेष्टनचीवरंगोच्छकः-पात्रवस्त्रप्रमार्जनहेतुः कम्बलशकलरूपः त्रय एव प्रच्छादा द्वौ सौत्रिकौ तृतीय ऊर्णिकः रजोहरणं प्रतीतं चोलपट्टकःपरिधानवस्त्रं मुखानन्तक-मुखवस्त्रिका एषां द्वन्द्वः तत एतान्यादिर्यस्य तत्तथा, एतदपि संयमस्योपबृंहणार्थ-उपष्टम्भार्थं न परिग्रहसंज्ञया, आह-- ॥१॥ "जंपि वत्थं च पायं वा, कंबलं पायपुंछणं । तंपि संजमलजट्ठा, धारंति परिहरंति य॥ (परिभुञ्जत इत्यर्थः), ॥२॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा। मुच्छापरिग्गहो वुत्तो, इति वुत्तं महेसिणा !!" अस्मदुगुरुणेत्यर्थः तथावातातपदंशमशकशीतपरिरक्षणार्थतया उपकरणं-रजोहरणादिकंरागद्वेषसरहितं यथा भवतीत्येवंपरिहर्त्तव्यं परिभोक्तव्यं संयतेन नित्यं, एवमपरिग्रहताऽस्य भवति, आह च॥१॥ “अज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो। अपरिग्गहोत्ति भणितो जिणेहिं तेलोक्कदंसीहिं ।।" तथा प्रत्युपेक्षणं-चक्षुषा निरीक्षणं प्रस्फोटनं-आस्फोटनं आभ्यां सह या प्रमार्जनारजोहरणादिक्रिया सा तथा तस्यां 'अहो यराओयत्ति रात्रिन्दिवं अप्रमत्तेन-अप्रमादिना भवति सततं निक्षेप्तव्यं-मोक्तव्यं ग्रहीतव्यं चेति, किन्तदित्याह भायणभंडोवहिउवगरणं, एवं अनेन न्यायेन संयतः-संयमी विमुक्तः-त्यक्तधनादिः निःसङ्गः-अभिष्वङ्गवर्जितः निर्गता परिग्रहे रुचिर्यस्य स तथा निर्ममो-ममेतिशब्दवर्जी निःस्नेहबन्धनश्च यः स तथा, सर्वपापविरतः, वास्यां-अपकारिकायां चन्दने च-उपकारके समानः तुल्यः कल्पः-समाचारो विकल्पो वा यस्य स तथा, द्वेषरागाविरहित इत्यर्थः, समाउपेक्षणीयत्वेन तुल्या तृणमणिमुक्ता यस्य स तथा, लेष्टौ काञ्चने च समः-उपेश्रकत्वेन तुल्यो यः स तथा, ततः कर्मधारयः, समश्च हर्षदैन्याभावात्मानेन-पूजया सहापमानता तस्यां, शमितं-- उपशमितं रजः-पापंरतंवा-रतिर्विषयेषुरयोवा-औत्सुक्यंयेनशमितरजाः शमितरतः शमितरयो वा-शमितरागद्वेषः समित; समितिषुपञ्चसुसम्यग्दृष्टिः-सम्यग्दर्शनी, समश्चयः सर्वपरीणभूतेषु, तत्र प्राणा-द्वीन्द्रियादित्रसाः भूतानि-स्थावरा;, Page #166 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं - ५, ५१९ 'से हु समणे' त्ति स एव श्रमण इति वाक्ये निष्ठा, किंभूतोऽसावित्याह श्रुतधारकः ऋजुकःअवक्रः उद्यतो वा-अनलसः संयमी, सुसाधुः - सुष्ठु निर्वाणसाधनपरः शरणं त्राणं सर्वभूतानां - पृथिव्यादीनां रक्षणादिना सर्वजगद्वत्सलः - सर्वजगद्वात्सल्यकर्त्ता हित इत्यर्थः, सत्यभाषकश्चेति, संसारान्ते स्थितश्च 'संसारसमुच्छिण्णे' त्ति समुच्छिन्नसंसारः सततं सदा मरणानां पारगः सर्वदैव तस्य न बालादिमरणानि भविष्यन्तीत्यर्थः, पारगश्च सर्वेषां संशयानां छेदक इत्यर्थः, प्रवचनमातृभिरथभिः - सितिपञ्चकगुप्तित्रयरूपाभिः करणभूताभिरष्टकर्म्मरूपो यो ग्रन्थिस्तस्य विमोचको यः स तथा, अष्टमानमथनः– अष्टमदस्थाननाशकः स्वसमयकुशलश्च - स्वसिद्धान्तनिपुणश्च भवति सुखदुःखनिर्विशेषो - हर्षादिरहित इत्यर्थः, 'अमितरबाहिरे' त्ति अभ्यन्तरस्यैव शरीरस्य कर्मलक्षणस्य तापकत्वादाभ्यन्तरं - प्रायश्चित्तादि षड्विधं बाह्यस्याप्यौदारिकलसक्षणस्य शरीरस्य तापकत्वाद् बाह्यं– अनशनादि षड्विधं अनयोश्च द्वन्द्वस्तत आभ्यन्तरबाह्ये सदा नित्यं तप एव उपधानं - गुणोपष्टम्भकारि तपउपधानं तत्र च सुष्ठुद्युक्तः - अतिशयेनोद्यतः क्षान्तः - क्षमावान् दान्तश्च - इन्द्रियदमेन 'हियनिरए' त्ति आत्मनः परेषां च हितकारीत्यर्थः, पाठान्तरे धृतिनिरतः, - 'ईरिए 'त्यादीनि दश पदानि पूर्वोक्तार्थप्रपञ्चरूपाणि प्रतीतार्थान्येव, तथा त्यागात्सर्वसङ्गत्यागात् संविग्मनोज्ञसाधुंदानाद्वा 'लज्जु'त्ति रज्जुरिव रज्जुः सरलत्वात् धन्योधनलाभयोगयोग्यत्वात् तपस्वी प्रशस्तपोयुत्वात् क्षान्त्या क्षमते न त्वसामथ्यादिति क्षान्तिक्षमः जितेन्द्रिय इति व्यक्तं शोभितो गुणयोगात् शोधिदो वा शुद्धिकारी सुह्यद्वा सर्वप्राणिमित्रं अनिदानोनिदान परिहारी संयमात् न बहिर्लेश्या - अन्तःकरणवृत्तिर्यस्य सोऽबहिर्लेश्यः अममोममकारवर्जितः अकिञ्चनो - निर्द्रव्य, छिन्नग्रन्थः- त्रुटितस्नेहः पाठान्तरे 'छिण्णसोय'त्ति छिन्नशोकः अथवा छिन्नश्रोताः, तत्र श्रोतो द्वविधं द्रव्यश्रोतो भावश्रोतश्च तत्र द्रव्यश्रोतो - नद्यादिप्रवाहः भावश्रोतश्च संसारसमुद्रपात्यशुभो लोकव्यवहारः स छिन्नो येन स तथा, निरुपलेपः - अविद्यमानकर्मानुलेपः एतच्च विशेषणं भाविनि भूतवदुपचारमाश्रित्योच्यते, सुविमलवरकास्यंभाजनमिव विमुक्तो यः श्रमणपक्षे तोयमिव तोयं सम्बन्धहेतुः स्नेहः शङ्ख इव निरञ्जनः--अविद्यामानरञ्जनः साधुपक्षे रञ्जनं जीवस्वरूपोपरञ्जनकारि रागादिकं वस्तु, अत एवाए - विगतरागद्वषमोहः, कूर्म इव इन्द्रियेषु गुप्तः यथा हि कच्छपः ग्रीवापञ्चमैश्चतुर्भिः पदैः कदाचिद् गुप्तो भवतीत्येवं साधुरपीन्द्रियेषु इन्द्रियानाश्रित्येत्यर्थः, जात्यकाञ्चनमिव जातरूपः रागादिकुद्रव्यापोहाल्लब्धस्वरूप इत्यर्थः, रुष्करपत्रमिव-पद्मदलमिव निरुपलेपो भोगगृद्धिलेपापेक्षया, चन्द्र इव सौम्यतया पाठान्तरेण सौम्यभावतया - सौम्यपरिणामेन अनुपतापकतया सूर इव दीप्ततेजाः - तपस्तेजः प्रतीत्य अचलो- निश्चलः परीषहादिभिः यथा मन्दरो गिरिवरो मेरुरित्यर्तः अक्षोभः - क्षोभवर्जितः सागर इव स्तिमितः भावकल्लोलरहितः तथा पृथिवीव सर्वस्पर्शविषहः शुभाशुभस्पर्शेषु समचित्त इत्यर्थः, 'तवसाविय'त्ति तपसाऽपि च हेतुभूतेन भस्मराशिच्छन्न इव जाततेजाः - वह्निः, भावनेहयथा भस्मच्छन्नो वह्निरन्तज्वलति बहिम्लानो भवतीत्येवं श्रमणः शरीरमाश्रित्य तपसा ग्लानो Page #167 -------------------------------------------------------------------------- ________________ ५२० प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ भवतिअन्तःशुभलेश्यया दीप्यत इति, ज्वलितहुताशन इव तेजसा ज्वलन् साधुपक्षे तेजो–ज्ञानं भावतमोविनाशकत्वात्, गोशीर्षचन्दनमिव शीतलो मनःसन्तापोपशमनात् सुगन्धिश्च शीलसौगन्ध्यात इदक इव-नद इव सम एव समिकः स्वभावो यस्य स तथा, यथा हि वाताभावे ह्रदः समो भवतिअनिम्नोत्रतजलोपरिभाग इत्यर्थः तथा साधु-सत्कारन्यत्कारयोरनुन्नतानिनभावतया समो भवतीति, उद्धृष्टसुनिर्मलमिवादर्शमण्डलतलं प्रकटभावेन-निर्मायतया अनिगृहितभावेन सुखभावः-शोभनस्वरूपः शुद्धभावो वेति शोण्डीरः-चारभटः कुञ्जर इव परीषहसैन्यापेक्षया वृषभ इव जातस्थामा-अङ्गीकृतमहाव्रतभारोद्वहने जातसामर्थ्यः सिंहो वा यथा मृगाधिप इति स्वरूपविशेषणं भवति दुष्प्रधृष्यः-अपरिभवनीयो मृगाणामिव साधुः परीषहाणामिति, शारदसलिलमिव शुद्धहृदयो यथा शारदंजलं शुद्धं भवतीत्येवमय शुद्धहृदय इति भावना, भारण्ड इव अप्रमत्तः यथा मारण्डाभिधानः पक्षी अप्रमत्तश्चकितो भवतीत्येवमयमपीति, खगःआटव्यश्चतुष्पदविशेषः सोकश्रृङ्गो भवतीत्युच्यतेखगविषाणमिवैकजातोरागादिसहायवैकल्यादेकीभूत इत्यर्थः, स्थाणुरिवोर्ध्वकायःकायोत्सर्गकाले शून्यागारमिवाप्रतिकर्म इति व्यक्तं 'सुण्णागारावणस्संतो'त्ति शून्यागारस्य शून्यापणस्य चान्तः-मध्ये वर्तमानः, किमिव किंविध इत्याह-- __ निर्वातशरणप्रदीपध्यानमिव-वातवर्जितगृहदीपज्वलनमिव निष्प्रकम्पो-दिव्याधुपससंसर्गेऽपि शुभध्याननिश्चलः 'जहा खुरे चैव एगधारे'त्ति चेवशब्दःसमुच्चये यथा क्षुर एकधार एवं साधुरुत्सर्गलक्षणैकधारः 'जहा अही चिव एगगिट्टि 'त्ति यथा अहिरेकऽष्टिः बद्धलक्षः एवं साधुर्मोक्षसाधनैकष्टिः 'आगासंचेव निरालंबे'त्ति आकाशमिव निरालम्बो यथा आकाशं निरालम्बनं--न किञ्चिदालम्बनते एवं साधुग्रामदेशकुलाद्यालम्बनरहित इत्यर्थः, विहग इव सर्वतो विप्रमुक्तः,निष्परिग्रह इत्यर्थः, तथा परकृतो निलयो-वसतिर्यस्य स परकृतनिलयो यथोरगःसर्पः, तथा अप्रतिबद्धः-प्रतिबन्धरहितः अनिल इव-वायुरिव जीव इव वा अप्रतिहतगतिः, अप्रतिहतविहार इत्यर्थः, ग्रामे ग्रामे चैकरात्रं यावत् नगरे नगरे च पञ्चरात्रं “दूइजते इति विहरंश्चेत्यर्थः, एतच्च भिक्षुप्रतिमाप्रतिपन्नसाध्वपेक्षया सूत्रमवगन्तव्यं, कुत एवंविधोऽ- सावित्याह-जितेन्द्रियोजितपरीषहो यत इति, निर्भयो--भयरहितः 'विउ ति विद्वान-गीतार्थः पाठान्तरेण विशुद्धोनिरतिचारः सचित्ताचित्तमिश्रकेषु द्रव्येषु विरागतां गतः सञ्चयाद्विरतः मुक्त इव मुक्तः लघुकः गौरवत्रयत्यागानिरवकाङ्कः-आकासवर्जितः जीवितमरणयोराशया-वाञ्छया विप्रमुक्तो यः सतथा, निःसन्धि-चारित्रपरिणामव्यवच्छेदाभावेन निःसन्निधानं निव्रणं-निरतिचारंचारित्रं-संयमो धीरो-बुद्धिमान् अक्षोभो वा कायेन-कायक्रियया न मनोरथमात्रेण स्पृशन् सततं-अनवरतं अध्यात्मना-शुभमनसा ध्यानं यत्तेन युक्तो यः स तथा निभृतः-उपशान्तः एको रागादिसहायाभावात् चरेद्अनुपालयेत् धर्म-चारित्रलक्षणमिति । 'इमं चेत्यादि रक्खणट्ठयाए' इत्येतदन्तं सुगम, नवरं अपरिग्रहरूपं विरमणं यत्तत्तथा Page #168 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-५, ५२१ 'पढमति पञ्चानांमध्येप्रथमंभावनावस्तुशब्दनिःस्पृहत्वंनाम, तचैवं श्रोत्रेन्द्रियेण श्रुत्वा शब्दान् मनोज्ञाः सन्तो ये भद्रकास्ते मनोज्ञभद्रकास्तान् किंतेत्तितद्यथा वरमुरजा-महामर्दलाः मृदङ्गामर्दला एव पणवा-लघुपटहाः 'दहुर'त्ति दर्हरटः चविनद्धमुखः कलशः कच्छभी-वाद्यविशेषः वीणा विपञ्ची वल्लकी च वीणाविशेषाः वद्धीसकं-वाद्यविशेष एव सुघोषा-घण्टाविशेषः नन्दीद्वादशतूर्यनिर्घोषः तानि चामूनि॥१॥ "भंभा मउंद मद्दल हुडुक्क तिलिमा य करड कंसाला। काहल वीणा वंसो संखो पणवओ य बारसमो॥" तथा सूसरपरिवादिनी-वीणाविशेष एववंशो-वेणुः तूणको-वाद्यविशेषः पर्वकोऽप्येवं तन्त्री-वीणाविशेष एव तला-हस्ततालास्तालाः-कंसिकाः तलताला वा-हस्ततालाः एतान्येव तूर्याणि वाद्यानि एषां यो निर्घोषो नादः तथा गीतं-गेयं वादितं च-वाद्यं सामान्यमिति द्वन्द्वः ततःश्रुत्वेति योगा द्वितीया, तथानटनर्तकजल्लमल्लमौष्टिकविडम्बककथकप्लवकलासकाख्यायकलंखमंखतूणइल्लतुंबवीणिकतालाचरैः पूर्वव्याख्यातैः प्रक्रियन्ते-विधीयन्ते यानि तानि नटादिप्रकरणानि, तानिच कानीत्याह-बहूनि अनेकानि मधुरस्वराणां-कलध्वनीनांगाथकानां यानि गीतानि सुस्वराणि तानि श्रुत्वा तेषु श्रमणेन न सक्तव्यमिति सम्बन्धः, 'तथाकाञ्ची-कट्याभरणविशेषः मेखलापितद्विशेषएवकलापको ग्रीवाभरणं प्रतरकाणि प्रहेरक:-आभरणविशेषः पादजालक-पादाभरणंघण्टिकाः-प्रतीताः किंकिण्यः-क्षुद्रघण्टिकाः तप्रधानं 'रयण'त्ति रत्नसम्बन्धी उर्वोः-बृहज्जङ्घयोर्जालकं यत्तत्तथा 'छड्डिय'त्ति क्षुद्रिका आभरणविशेष; नूपुरं-पादाभरणंचलनमालिकाऽपितथैव कनकनिगडानिजालकंजाभरणविशेषः एतान्येव भूषणानि तेषां ये शब्दास्ते तथा तान् किंभूतानित्याह-लीलाचङ्कम्यामाणानां-हेलया कुटिलगमनं कुर्वाणानामुदीरितान्-सातान् लीलासञ्चरणसञ्जितानित्यर्थः, तथा तरुणीजनस्य यानि हसितानि भणितानि च कलानि च-माधुर्यविशिष्टध्वनिविशेषरुपाणि रिभितानिस्वरघोलनावन्तिमञ्जुलानिच-मधुराणितानि तथाऽतस्तानि, तथागुणवचनानिच-स्तुतिवादांश्च बहूनि-प्रचुराणिमधुरजनभाषितानि-अमत्सरलोकभणितानिश्रुत्वा, किमित्याह तेश्वित्युत्तरस्येह सम्बन्धात् तेषु अन्येषु चैवमादिकेषु-एवंप्रकरेषुशब्देषु मनोज्ञभद्रकेषु न, तेष्विति योजितमेव, श्रमणेन सक्तव्यमिति सम्बन्धः कार्यः, न रक्तव्यं न रागकार्यःन गर्द्धितव्यं-अप्राप्तेष्वाकाङ्क्षन कार्या न मोहितव्यं-तद्विपाकपर्यालोचनायां न मूढे न भाव्यं न विनिघातं तदर्थमात्मनः परेषां वा विनिहननं आपत्तव्यं न लोब्धव्यं-सामान्येन लोभो न विधेयः न तोटव्यं-प्राप्तौ न तोषो विधेयः न हसितव्यं प्राप्तौ विस्मयेन हासो न विधेयो न स्मृतं वा-मणं मतिवा-तद्विषयं ज्ञानं 'तत्थ'त्ति तेषुशब्देषु कुर्यात्, पुनरपि चेतिशब्दगतंप्रकारान्तरंपुनरन्यदपि चोच्यत इत्यर्थः, श्रोत्रेन्द्रियेण श्रुत्वा शब्दान् अमनोज्ञाः सन्तो ये पापकास्ते अमनोज्ञपापकाः तान् ‘किंते'त्ति तद्यथा आक्रोशो-म्रियस्वेत्यादि वचनंपरुषं-रेमुण्ड! इत्यादिकंखिंसनंनिन्दावचनं अशीलोऽसावित्यादिकं अपमानं-अपूजावचनं यूयमित्यादिवाच्ये त्वमित्यादि यथा, तर्जनं-ज्ञास्यसि रे इत्यादि वचनं निर्भत्सनं-अपसर मे दृष्टिमार्गादित्यादिकं दीप्तवचनं Page #169 -------------------------------------------------------------------------- ________________ ५२२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ कुपितवचनं त्रासनं-फेत्कारादिवचनं भयकारि उत्कूजितं-अव्यक्तमहाध्वनिकरणं रुदितंअश्रुविमोचनयुक्तं शब्दितं रटितं-आरट्टीरूपं क्रन्दितं-आक्रन्दः इष्टवियोगादाविव निर्धष्ट-- निर्धोषरूपं रसितं-शूकरादिशब्दितमिव करुणोत्पादकं विलपितं-आर्तस्वरूपमित्येतेषां द्वन्द्वः ततस्तानि श्रुत्वा तेष्विति सम्बन्धात् तेषु--आक्रोशादिशब्देषु अन्येषु चैवमादिकेषु शब्देषु अमनोज्ञपापकेषु न, तेष्विति योजितमेव, श्रमणेन रोषितव्यंन हीलितव्यं नावज्ञाकार्याननिन्दितव्यं निन्दानकार्यान खिंसितव्यंलोकसमक्षं निन्दान कार्यानछेत्तव्यं अमनोज्ञहेतोर्द्रव्यस्यछेदोन कार्यः न भेत्तव्यं-तस्यैव भेदो न विधेयः न वहेयव्वं-न वधो विधेयः न जुगुप्सावृत्तिका वा-जुगुप्सावर्तनं लभ्याउचितोत्पादयितुं-जनयितुं स्वस्य परस्य वा, प्रथमभावनानिगमनार्थमाह-एवं उक्तनीत्या श्रोत्रेन्द्रियविषया भावना श्रोत्रेन्द्रियं निरोद्धव्यं अन्यथा अनर्थ इत्येवंरूपा परिभावनाआलोचना तयाभावितो-वासितोभवति–जायतेअन्तरात्मा, ततश्च मनोज्ञामनोज्ञत्वाभ्यांये 'सुभिदुब्मि'त्ति शुभाशुभाः शब्दा इति गम्यते तेषुक्रमेण यौ रागद्वेषौ तयोर्विषये प्रणिहितः-संवृतः आत्मा यस्य स तथा, साधुः-निर्वाणसाधनपरः मनोवचनकायगुप्तः संवृतः-संवरवान् पिहितेन्द्रियोनिरुद्धहषीकः प्रणिहितेन्द्रियो वा तथाभूतः सन् चरेद्-अनुचरेदनुपालयेत् धर्म-चारित्रं १॥ ___बिइयं'ति द्वितीयं भावनावस्तु चक्षुरिन्द्रियसंवरो नाम, तच्चैवम्-चक्षुरिन्द्रियेण दृष्ट्वा रूपाणिनरयुग्मादीनिमनोज्ञभद्रकाणिसचित्ताचित्तमिश्रकाणि, क्वेत्याह-काष्ठे--फलकादीपुस्ते च-वस्त्रे चित्रकर्मी प्रतीते लेप्ये-वृ(म)त्तिकाविशेषे शैले च पाषाणे दन्तकर्मणि चगजविषाणाविषयायां रूपनिर्माणक्रियायां पञ्चभिर्वर्णैर्युक्तानीति गम्यते, तथा अनेकसंस्थानसंस्थितानिग्रन्थिमं-ग्रन्थनेन निष्पन्नमालावत् वेष्टिमं-वेष्टनेन निर्वृत्तंपुष्पगेन्दुकवत् पूरिमं-पूरणेन निर्वृत्तं पुष्पपूरितवंशपंजरकरूपशेखरकवत् संघातिम-संघातेन निष्पन्नं इतरेतरनिवेशितनालपुष्पमालावत् एषां द्वन्द्वः, कानि चैतानीत्याह माल्यानि-मालासु साधूनि पुष्पाणीत्यर्थः, बहुविधानि चाधिकं-अत्यर्थं नयनमनसां सुखकराणियानि तानि तथा, तथा वनखण्डान् पर्वतांश्च नामाकरनगराणि च प्रतीतानि क्षुद्रिका जलाशयविशेषः पुष्करणी-पुष्करवती वर्तुला वापी-चतुष्कोणा दीर्धिका-ऋजुसारणी गुमालिका-बक्रसारणी सरःसरःपङ्कितका यत्रैकस्मात्सरसोऽन्यस्मिन् अन्यस्मादन्यत्र सञ्चारकपाटकेनोदकं सञ्चरतिसासरः-सरःपतितकासागरः-समुद्रो बिलपङ्कितका धातुखनिपद्धतिः 'खाइय'त्तिखातवलयंनदी-निम्नगासरःस्वभावजोजलाश्रयविशेषः तडागःकृतकः 'वप्पिण'त्ति केदाराः एषां द्वन्द्वः ततस्तान् दष्टवेति प्रकृतं, किंभूतान् ? ___ फुल्लैः-विकसितैर्नीलोत्पलादिभिः पौः-सामान्यैः पुण्डरीकादिभिः परिमण्डिता ये अभिरामाश्चरम्यास्ते तथा तान्, अनेकशकुनिगणानां मिथुनानि विचरितानि-संचरितानि येषु ते तथतान्, वरमण्डपाः-प्रतीताः, विविधानिभवनानि-गृहाणि तोरणानि-प्रतीतानि चैत्यानिप्रतिमाः देवकुलानि-प्रतीतानि सभा-बहुजनोपवेशनस्थानं प्रपा-जलदानस्थानं आवसथःपरिव्राजकवसतिः सुकृतानि शयनानि-शय्या आसनानि च-सिंहासनादीनि शिबिका Page #170 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं - ५, ५२३ जम्पानविशेषः पार्श्वतो वेदिका उपरि च कूटाकृतिः रथः- प्रतीतः शकटं- गन्त्री यानं - गन्त्रीविशेष एव युग्यं - वाहनं गोल्लदेशप्रसिद्धं वा जंपानं स्यन्दनो-रथविशेषः नरनारीगणश्चेति द्वन्द्वस्ततः तांच, किम्भूतान् ? - सौम्याः -- अरौद्राः प्रतिरूपाः - द्रारं २ प्रति रूपं येषां ते दर्शनीयाश्च - मनोज्ञा ये ते तथा तानू, अलङ्कृतविभूषितान् क्रमेण मुकुटादिभिश्च वस्त्रादिभिश्च पूर्वकृतस्य तपसः प्रभावेन यत्सौभग्यं-जनादेयत्वं तेन सम्प्रयुक्ता ये ते तथा तान्, तथा नटनर्त्तकजल्लमल्लमौष्टिकविडम्बककथकप्लवकलासकाख्यायकलङ्गमङ्घतूणइल्लतुम्बवीणिकतालाचरैः पूर्वव्याख्यातैः प्रक्रियन्ते यानि तानि तथा, तानि च कानीत्याह-बहूनि सुकरणानि - शोभनकर्माणि दष्टवेति प्रकृतं, तेष्विति सम्बन्धात् तेषु अन्येषु चैवमादिकेषु रूपेषु मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यं न रक्तव्यं यावत्करणात् न गर्द्धितव्यमित्यादीनि षट् पदानि ध्श्यानि, न स्मृतिं वा मतिं वा तत्र तेषु रूपेषु कुर्यात्, पुनरपि चक्षुरिन्द्रियेण दृष्ट्वा रूपाणि अमनोज्ञपापकानि 'किंते' त्ति तद्यथा - 'गण्डी' त्यादि वातपित्तश्लेष्मसन्निपातजं चतुर्द्धा गण्डं तदस्यास्तीति गण्डी - गण्डमालावान् कुठं- अष्टादशभेदमस्यास्तीति कुष्ठी, तत्र सपत महाकुष्ठानि तद्यथा - " अरुणो १ दुंबर २ रिश्यजिह्व ३ करकपाल ४ काकन ५ पौंडरीक ६ दद्रु ७ कुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश क्षुद्राणि, तद्यथा-स्थूलमारुक्क १ महाकुष्ठै २ ककुष्ठा ३ चर्मदल ४ विसर्प ५ परिसर्प ६ विचर्चिका ७ सिध्मः ८ किटिभः ९ पामा १० शतारुका ११ संज्ञानि एकादशेति सर्वाण्यपि अष्टादश, सामान्यतः कुष्ठं सर्वं सन्निपातजमपि वातादिदोषोत्कटतया भेदभाग्भवतीति, 'कुणि 'त्ति गर्भाधानदोषात् ह्रस्वैकपादो न्यूनैकपाणिर्वा कुणिः, कुंट इत्यर्थः, 'उदर' त्ति जलोदरी तत्राष्टावुदराणि तेषां मध्ये जलोदरमसाध्यमिति तदिह निर्द्दिष्टं, शेषाणि त्वचिरोत्थानि साध्यानि, तानि चाटावेवं ॥ १ ॥ “पृथक् ३ समस्तैरपि चानिलाद्यैः ४, प्लीहोदरं ५ बद्धगुदं ६ तथैव । आगन्तुकं ७ सप्तममष्टमं तु, जलोदरं ८ चेति भवन्ति तानि ।।" - 'कच्छुल्ल'त्ति कण्डूतिमान् 'पइल्ल' त्ति पदं श्लीपदं पाददौ काठिन्यं यदुक्तं॥ १ ॥ " प्रकुपिता वातपित्तश्लेष्माणोऽधः प्रपन्ना वंक्ष्णोरुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति यत्तत् श्लीपदानि विशेषतः ।। ॥२॥ पादयोर्हस्तयोर्वापि जायते श्लीपदं नृणाम् । कर्णोष्ठनासास्वपि च क्वचिदिच्छन्ति तद्विदः ॥” . कुब्जः - पृष्ठादो कुब्जयोगात् पङ्गुलः - पङ्गुः चङ्क्रमणासमर्थः वामनः खर्वशरीरः एते च मातापितृशोणितशुक्रदोषेण गर्भस्य दोषोद्भवाः कुब्जवाम नकादयो भवन्तीति, उक्तं च"गर्भे वातप्रकोपेण, दोहदे वाऽपमानिते । 119 11 भवेत् कुब्जः कुणिः पङ्गुर्मूको मन्मन एव वा ।।" 'अंधिल्लग' त्ति अन्ध एवान्धिल्लको - जात्यन्धः, 'एगचक्खु' त्ति काणाः, एतच्च दोषद्वयं गर्भगतस्योत्पद्यते जातस्य च, तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धत्वं करोति तदेकाक्षिगतं Page #171 -------------------------------------------------------------------------- ________________ ५२४ प्रश्नव्याकरणदशासूत्रम् २/५/४५ काणत्वं विधत्ते तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षमिति, 'विणिहय'त्ति विनिहतचक्षुरित्यर्थः, तत्र यज्जातस्य चक्षुर्विनिहनेनान्धकत्वं काणत्वं वा तदनेन दर्शितमिति, सप्पिसल्लग'त्ति सह पिसलकेन-पिशाचकेन वर्ततेयः स तथा ग्रहगृहीत इत्यर्थः,अथवा सर्पतीति सी-पीठसी सच गर्भदोषात् कर्मदोषाद्वा भवति, स किल पाणिगृहीतकाष्ठः सर्पतीति, शल्यकः-शल्यवान् शूलादिशल्यभिन्न इत्यर्थः, व्याधिना-विशिष्टचित्तपीड्या चिरस्थायिगदेन वा रोगेण-रुजया सद्योघातिगदेन वा पीडितो यः स तथा, ततो गण्ड्यादिपदानामेकत्वद्वन्द्वः तद् दृष्ट्वेति प्रकृतं, विकृतानि च मृतककडेवराणि ‘सकिमिणकुहियं वत्ति सह कृमिभिर्यः कुथितश्च स तथा तं वा द्रव्यराशिपुरुषादिद्रव्यसमूहं दृष्टवेति प्रक-तं, तेष्विति सम्बन्धात् तेषु गण्ड्यादिरूपेषु अन्येषु चैवमादिकेषु रूपेषु अमनोज्ञपापकेषु न श्रमणेन रोषितव्यं यावत्करणान्न हीलितव्यमित्यादीनि षट् पदानि दृश्यानि न जुगुप्सावृत्तिकापि लभ्या उचिता योग्येत्यर्थः उत्पादयितुं, निगमयन्नाह-एवं चक्षुरिन्द्रियभावनाभावितो भवति अन्तरात्मेत्यादि व्यक्तमेव २ । 'तइयं तितृतीयं भावनावस्तु गन्धसंवृतत्वं, तम्चैवम्-घ्राणेन्द्रियेणाघ्राय गन्धान् मनोज्ञभद्रकान् 'किं ते तितद्यथाजलजस्थलजसरसपुष्पफलपानभोजनानि प्रतीतानि कुष्ठं-उत्पलकुष्ठं 'तगर'त्ति गन्धद्रव्यविशेषः पत्रं-तमालपत्रं 'चोय'त्ति त्वक् दमनकः-पुष्पजातिविशेषः मरुकः-प्रतीतः एलारसः-सुगन्धिफलविशेषरसः 'पिक्कमंसि'त्ति पक्वासंस्कृता मांसीतिगन्धद्रव्यविशेषः गोशीर्षाभिधानं सरसंयच्चन्दनं तत्तथा कर्पूरो-धनसारः लवङ्गानि फलविशेषाः अगुरुः-दारुविशेषः कुङ्कुम-कश्मीर कल्लोलानि-फलविशेषाः ओशीरं-वीरणीमूलं श्वेतचन्दनं- श्रीखण्डं खेदो वा-स्यन्दश्चन्दनं-मलयजं सुगन्धानां-सद्गन्धानां साराङ्गानांप्रधानदलानांयुक्तिः-योजनं येषुवरधूपवासेषुते तथा तेच तेवरधूपवासाश्चेति समासः ततस्तानाघ्राय तेष्विति योगात् तेषु 'उउयपिंडिमनीहारिमगंधिएसुत्ति ऋतुजः-कालोचित इति भावः पिण्डिमो-बहलः निरिमो-दूरनिर्यायी यो गन्धः स विद्यते येषुतेतथा तेषुअन्येषु चैवमादिकेषुगन्धेषु मनोज्ञभनकेषुन श्रमणेन सक्तव्यमित्यादिकं किं तेइत्येतदन्तंपूर्ववत्, तथा अहिमृतादीन्येकादशप्रतीतानि नवरंवृकः-ईहामृगःद्वीपी-चित्रकः एषांचाहिमृतकादीनां द्वन्द्वः द्वितीयाबहुवचनं श्यंतत आघ्रायेति क्रियायोजनीया, ततस्तेष्विति योगात् तेषु किंविधेष्वित्याह-मृतानि-जीवमिमुक्तानि कुथितानि-कोथमुपगतानि विनष्टानि पूर्वाकारविनाशेन 'किमिण'त्ति कृमिवन्ति बहुदुरभिगन्धानि च–अत्यन्तममनोज्ञगन्धानि यानि तानि तथा तेषुअन्येषु चैवमादिकेषुगन्धेषुअमनोज्ञपापकेषुन श्रमणेन रोषितव्यमित्यादि पूर्ववत् 'चउत्थं ति चतुर्थं भावनावस्तु जिह्वेन्द्रियसंवरः, तच्चैवम्-जिह्वेन्द्रियेणास्वाधरसांसस्तुमनोज्ञभद्रकान् ‘किंते'त्ति तद्यथा अवगाह:-स्नेहबोलनं तेन पाकतो निर्वृत्तमवगाहिमेपक्वान्नं खण्डखाद्यादि विविधपानं-द्राक्षापानादि भोजनं-ओदनादिगुडकृतं-गुडसंस्कृतं खण्डकृतं च-खण्डसंस्कृतं लड्डुकादि तैलघृतकृतं-अपूपादि आस्वाद्येति प्रकृतं, तेष्विति सम्बन्धात् तेषु Page #172 -------------------------------------------------------------------------- ________________ द्वार-, अध्ययन-५, ५२५ भक्ष्येषु-शष्कुलिकाप्रभृतिषुबहुविधेषु-विचित्रेषुलवणरससंयुक्तेषुतथामधुमांसेप्रतीतेबहुप्रकारा मज्जिका निष्ठानकं-प्रकृष्टमूल्यनिष्पादितम् यदाह___"निट्ठाणंजासयसहस्सं" दालिकाम्लंइडरिकादि सैन्धाग्लं-सन्धानेनाम्लीकृतमामलिकादि दुग्धं दधिचप्रतीते 'सर'त्तिसरको गुडधातकीसिद्ध मद्यं वरवारुणी-मदिरा सीधुकापिशायनेमद्यविशेषौ तथा शाकमष्टादशंयत्राहारेस शाकाष्टादश; ततश्चैषां द्वन्द्वः ततस्तेचतेबहुप्रकाराश्चेति कर्मधारयः ततस्तेषु, शाकाष्टादशता चैवमाहारस्य॥१॥ "सूयोदणो २ जवणं ३ तिन्नि य मंसाइ ६ गोरसो ७ जूसो ८ ! भक्खा ९ गुललावणिया १० मूलफला ११ हरिययं १२ डागो १३।। ॥२॥ होइरसालू य १४ तहा पाणं १५ पाणीय १६पाणगंचेव १७। अट्ठारसमो सागो निरुव हओ १८ लोइओ पिंडो।।" त्ति 'तिण्णि य मंसाइंति जलचरादिसत्कानि 'जूसो त्ति मुद्गतन्दुलजीरकडुभाण्डादिरसः 'भक्ख'त्ति खण्डखाद्यादीनि 'गुललावणियत्ति गुलपर्पटिका लोकप्रसिद्धा गुडधाना वा मूलफलान्येकमेव पदं 'हरितगं'ति जीरकादि हरितं ‘डागो त्ति वस्तुलादिभर्जिका रसालु'त्ति मञ्जिका ‘पाणं ति मद्यं 'पाणीयंति जलं 'पाणगं'ति द्राक्षापानकादि ‘सागो'त्ति तक्रसिद्धशाक इति, तथा मोजनेषु विविधेषु शालनकेषु मनोज्ञवर्णगन्धरसस्पर्शानि तानि बहुद्रव्यैः सम्भृतानि च-उपस्कृतानि तानि तथा तेषु अन्येषु चैवमादिकेषु मनोज्ञभद्रकेषु श्रमणेन न सक्तव्यमित्यादि पूर्ववत्, तथा पुनरपि जिह्वेन्द्रियेणास्वाध रसान् अमनोज्ञपापकान् ‘किंते'त्ति तद्यथा अरसानि-अविद्यमानहार्यरसानि हिङ्गवादिभिरसंस्कृतानीत्यर्थः विरसानि-पुराणत्वेन विगतरसानि शीतानि अनौचित्येन शीतलानि रूक्षाणि-निःस्नेहानि 'निञ्जप्पित्ति निर्याप्यानि च यापनाऽकारकाणि निर्बलानीत्यर्थः यानि पानभोजनानि तानि तथाऽतस्तानि, तथा 'दोसीण ति दोषान्नं रात्रिपर्युषितं व्यापन्नं-विनष्टवर्णं कुथितं-कोथवत् पूतिकअपवित्रं कुथितपूतिकं वा-अत्यन्तकुथितं अत एवामनोज्ञं असुन्दरं विनष्टं-अत्यन्तविकृतावस्थाप्राप्तं ततः प्रसूतः बहुदुरभिगन्धो येन तत्तथा तत एतेषां द्वन्द्वोऽतस्तानि तथा, तिक्तंच निम्बवत् कटुकंच शुण्ठ्यादिवत्कषायंचबिभीतकवत् आम्लरसंच तक्रवत् लिंद्रंच-अशैवलपुराणजलवत् नीरसं च-विगतरसमिति द्वन्द्वोऽतस्तानि आस्वाद्य तेष्विति योगात् तेष्वन्येषु चैवमादिकेषु रसेष्वमनोज्ञपापकेषु न श्रमणेन रोषितव्यमित्यादि पूर्ववत् ४। 'पंचमकं तिपञ्चमकं भावनावस्तुस्पर्शनेन्द्रियसंवरः,तच्चैवं-स्पर्शनेन्द्रियेण स्पृष्टवा स्पर्शान् मनोज्ञभद्रकान् ‘किंतेत्तितद्यथा-'दगमंडव'त्ति उदकमण्डपाः उदकक्षरणयुक्ताः हाराः प्रतीताः श्वेतचन्दनं-श्रीखण्डं शीतलं विमलं च जलं-पानीयं विविधाः कुसुमानां स्तराः-शयनानि ओशीरं-वीरणीमूलं मौक्तिकानि-मुक्ताफलानि मृणालं-पद्मनालं 'दोसिण'त्ति चन्द्रिका चेति द्वन्द्वोऽतस्ताः, तथा पेहुणानां मयूराङ्गानां य उत्क्षेपकः स च तालवृन्तं च वीजनकं च एतानि वायूदीरकाणि वस्तूनि तैर्जनिताः सुखाः-सुखहेतवः शीतलाश्च-शीता ये ते तथा तांश्च पवनान्-वायून् कव? Page #173 -------------------------------------------------------------------------- ________________ ५२६ प्रश्नव्याकरणदशाङ्गसूत्रम् -/५/४५ ग्रीष्मकाले-उष्णकाले तथा सुखस्पर्शानि च बहूनि शयनानि आसनानि च प्रावरणगुणांश्च-शीतापहारक्तत्वादीन शिशिरकाले-शीतकाले अङ्गारेषुप्रतापनाःशरीरस्याङ्गार-प्रतापनाः ताश्च आतपः-सूर्यतापः स्निग्धमृदुशीतोष्णलघुकाश्च ये ऋतुसुखाः- हेमन्तादिकालवि-शेषेषु सुखकराः स्पर्शा अङ्गसुखं च निवृत्तिं च मनःस्वास्थ्यं कुर्वन्ति येते तथा तान् स्पृष्टवा इति प्रकृतं, तेष्विति सम्बन्धात् तेषु अन्येषु चैवमादिकेषु स्पर्शेषु मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यमित्यादि पूर्ववत् । तथा पुनरपि स्पर्शनेन्द्रियेण स्पृष्टवा स्पर्शान् अमनोज्ञपापकान् ‘किंते'त्ति तद्यथा अनेको-बहुविधो बन्धो-रज्ज्वादिभिः संयमनं वधो-विनाशः ताडनं-चपेटादिना अङ्कनं-तप्तायःशलाकयाऽकरणंअतिभारारोहणंअङ्गभञ्जनं-शरीरावयवप्रमोटनं सूचीनांनखेषु प्रवेशो यः स तथा गात्रस्य-शरीरस्य प्रक्षणनं जीरणं गात्रप्रक्षणनं तथा लाक्षारसेन क्षारतैलेन तथा 'कलकल'त्ति कलकलशब्दं करोति यक्तत्कलकलं अतितप्तमित्यर्थः तेन त्रपुणा सीसकेन-काललोहेनच यत्सेचनं-अभिषेचनं यत्तत्तथा, हडीबन्धनं-खोटकक्षेपः रज्ज्वा निगडैः संकलनं हस्ताण्डुकेन च यानि बन्धानि तानि तच्छब्दैरेवोक्तानि तथा कुम्भ्यां-भाजनविशेषे पाकः-पचनंदहनमग्निनासिंहपुच्छनं शेफत्रोटनं उद्वन्धनं-उल्लम्बनंशूलभेदः-शूलिकाप्रोतनं गजचरणमलणं करचरणकर्णनासौष्टशीर्षच्छेदनंच प्रतीतं जिह्वाञ्छनं-जिह्वाकर्षणं वृष्णनयनहृदयात्रदन्तानांयभञ्जनं आमर्दनंतत्तथा, योनं यूपेवृषभसंयमनलता कम्बा कषो-वर्द्धःएषां येप्रहारास्तेतथापदपाणि:-पादपाष्णिःजानु-अष्ठीवत्प्रस्तराः-पाषाणाः एषांयोनिपातः-पतनं सतथा, पीडनं-यन्त्रपीडनं कपिकच्छू:-तीव्रकण्डूतिकारकः फलविशेषः अग्निः-वह्निः 'विच्छुयडक्क'त्ति वृश्चिकदंशः वातातपदंशमशकनिपातश्चेति द्वन्द्वः ततस्तान् स्पृष्टवा दुष्टनिषद्या-दुरासनानि दुर्निषीधिकाः-कष्टस्वाध्यायभूमीः स्पृष्टवा तेष्विति सम्बन्धात् तेषु कर्कशगुरुशीतोष्णरुक्षेषु बहुविधेषु अन्येषुचैवमादिकेषु स्पर्शेष्वमनोज्ञपापकेषु न तेषु श्रमणेन रोषितव्यमित्यादि पञ्चमभावनानिगमनं पूर्ववत् ५।। इह पञ्चमसंवरे शब्दादिषुरागद्वेषनिरोधनं यद्मावनात्वेनोक्तं तत्तेषु तदनिरोधे परिग्रहः स्यादिति मन्तव्यं, तद्विरत एव चापरिग्रहो भवतीति, आह च॥१॥ “जे सद्रूपवरसगंधमागए, फासे य संपप्प मणुण्णपावए। गेही पओसं न करेञ्ज पंडिए, स होतिदंते विरए अकिंचणे॥"त्ति __ 'एवमिण मित्यादि पञ्चमसंवराध्ययननिगमनं पूर्ववदिति । म. (४८) एयातिं वयाई पंचवि सुब्बयमहब्बयाई हेउसयविचित्तपुक्कलाई कहियाई अरिहंतसासने पंच समासेण संवरा वित्थरेण उपणवीसतिसमियसहियसंवुडे सया जयणघडणसुविसुद्धंदसणे एए अणुचरिय संजते चरमसरीरधरे भविस्सतीति। वृ.अथ संवरपञ्चकस्य निगमनार्थमाह-एतानिपञ्चापिहेसुव्रतशोभननियम! महाव्रतानि संबररूपाणि हेतुशतैः-उपपत्तिशतैर्विविक्तैः-निर्दोषैः पुष्कलानि-विस्तीर्णानि यानि तानि तथा, Page #174 -------------------------------------------------------------------------- ________________ द्वारं-, अध्ययनं-५, ५२७ यानि कवेत्याह-कथिताः-प्रतिपादिताः अर्हच्छासने-जिनागमे पञ्चसमासेन-सङ्केपेण संवरा:संवरद्वाराणि विस्तारेण तु पञ्चविंशतिः प्रतिव्रतंभावनापञ्चकस्य संवरतया प्रतिपादितत्वादिति अथ संवरासेविनो भाविनी फलभूतामवस्थां दर्शयति-समितः ईर्यासमित्यादिभिः पञ्चविंशतिसङ्घयाभिरनन्तरोदिताभिः भावनाभिः सहितो ज्ञानदर्शनाभ्यां सुविहितो वा संवृतश्च कषायेन्द्रियसंवरेण यः स तथा सदा-सर्वदा यलेन-प्राप्तसंयमयोगेषु प्रयत्नेन घटनेनअप्राप्तसंयमयोगप्राप्तयर्थघटनयासुविशुद्धं दर्शनं श्रद्धानरूपंयस्य सतथा, एतान् उक्तप्रकारान् संवरान् अनुचर्य-आसेव्य संयतः-साधुः चरमशरीरधरो भविष्यति पुनः शरीरस्याग्रहीता भविष्यतीति भावः, वाचनान्तरे पुनर्निंगमनमन्यथाऽभिधीयते यदुत एतानि पञ्चापि सुव्रत ! महाव्रतानि लोकधृतिदव्रतानि श्रुतसागरदर्शितानि तपःसंयमव्रतानि शीलगुणधरव्रतानि सत्यार्जवव्रतानि नरकतिर्यङ्गनुजदेवगतिविवर्जकानि सर्वजिनशासनकानिकर्मरजोविदारकाणि भवशतविमोचकानि दुःखशतविनाशकानि सुखशतप्रवर्तकानि कापुरुषदुरुत्तराणि सत्पुरुषतीरितानि निर्वाणगमनस्वर्गप्रयाणकानि पञ्चापि संवरद्वाराणि समाप्तानीति ब्रवीमीति॥ मू. (७) पण्हावागरणे णंएगो सुयक्खंधो दस अज्झयणा एक्कासरगा दससुचेव दिवसेसु उद्दिसिजंति एगंतरेसु आयंबिलेसु निरुद्धेसु आउत्तभत्तपाणएणं अंगं जहा आयारस्स संवरद्वारे अध्ययनं -- १० समाप्तम् ॥१॥ नमः श्रीवर्धमानाय, श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ।। ॥२॥इह हि गमनिकार्थं यन्मयाऽभ्युहयोक्तं, किमपि समयहीनं तद्विशोघ्यं सुधीभिः। नहि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा, दयितजिनमतानां तायिनांचाङ्गिवर्गे ॥ परेषां दुर्लक्ष्या भवति हि विवक्षा स्फुटमिदं, विशेषाद्वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां माध्शजनैः, ततः शास्त्रार्थ मे वचनमनधं दुलर्भमिह ।। ॥४॥ ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूह्यः सुयत्नतः। न पुनरस्मदाख्यात, एव ग्राह्यो नियोगतः ॥ तथैव माऽस्तु मे पापं, सङ्घमत्युपजीवनात्। .. वृद्धन्यायानुसारित्वात्, हितार्थं च प्रवृत्तितः ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणाग सूत्रस्य अभदेवसूरि विरचिता टीका परिसमाप्ता । Page #175 -------------------------------------------------------------------------- ________________ ५२८ ॥ ६ ॥ ॥७॥ 11211 ॥ ९ ॥ यो जैनाभिमतं प्रमाणमनधं व्युत्पादयामासिवान्, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादिसम्बन्धि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपः, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात् तथा ।। तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनस्तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सूरेर्भुवि । छन्दोबन्धनिबद्धबन्धुरवचः शब्दादिसल्लक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिषेश्चारित्रचूडामणेः ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । प्रश्नव्याकरणाङ्गस्य, श्रुतभक्त्या समासतः ॥ निर्वृतिककुलनभस्तलचन्द्रद्रोणाख्यसूरिमुख्येन । पण्डितगणेन गुणवत्प्रियेण संशोधिता चेयम् ॥ १० दशमं अङ्गसूत्रं प्रश्नव्याकरणं समाप्तम् प्रश्नव्याकरणदशाङ्गसूत्रम् -/-/ *** Page #176 -------------------------------------------------------------------------- ________________ [1]. ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમસાહિત્યમાં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી | ચૌદ પૂર્વધર શ્રી ભદૂબાહ સ્વામી દશ પૂર્વધર શ્રી શબૈભવસૂરિ (અનામી) સર્વે શ્રુતિ વીર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગસ્યસિંહ સૂરિ શીલાંકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ. ઋષિપાલ ! બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિર્યુક્તિ-ભાગ્ય-ચૂર્ણિ-વૃત્તિ - આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત અમુદ્રીત સ્વરૂપે રજૂ કર્તા | સર્વે શ્રુતાનુરાગી પૂજ્ય પુરુષોને આનંદ સાગરસૂરિજી | ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી બુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ ] પ૦ બેચરદાસ પ૦ જીવરાજભાઈ પ૦ રૂપેન્દ્રકુમાર | પં૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ વીરભદ્ર ગવાનદાસ Page #177 -------------------------------------------------------------------------- ________________ [2] ४०० ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) क्रम | आगमसूत्रनाम | वृत्ति-कर्ता वृत्ति श्लोक प्रमाण श्लोकप्रमाण । १. आचार २५५४ | शीलाङ्काचार्य १२००० | २. सूत्रकृत २१०० शीलाझाचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० ४. | समवाय १६६७ | अभयदेवसूरि ३५७५ ५. भगवती १५७५१ अभयदेवसूरि १८६१६ । ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० ७. उपासकदशा ८१२ | अभयदेवसूरि ८०० ८. अन्तकृद्दशा ९०० अभयदेवसूरि ९. अनुत्तरोपपातिकदशा १९२ | अभयदेवसूरि १०० १०. |प्रश्नव्याकरण १३०० | अभयदेवसूरि ५६३० |११. विपाकंश्रुत १२५० | अभयदेवसूरि ९०० |१२. |औपपातिक ११६७ अभयदेवसूरि ३१२५ १३. | राजप्रश्निय २१२० | मलयगिरिसूरि ३७०० १४. जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० प्रज्ञापना ७७८७ मलयगिरिसरि १६००० १६. सूर्यप्रज्ञप्ति २२९६ | मलयगिरिसूरि ९००० १७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० |१८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि ६०० २३. 1 (पञ्च उपाङ्ग) २४. चतुःशरण ८० | विजयविमलयगणि (?) २०० २५. आतुर प्रत्याख्यान १०० गुणरत्नसूरि (अवचूरि) (?) १५० |२६. महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) | १७६ | २७. भक्तपरिज्ञा २१५ | आनन्दसागरसूरि (संस्कृतछाया) २१५ २८. तन्दुल वैचारिक ५०० विजयविमलगणि (?) ५०० |संस्तारक १५५ गुणरल सूरि (अवचूरि) ११० गच्छाचार १७५ | विजयविमलगणि १५६० ३१. गणिविद्या १०५ आनन्दसागरसूरि (संस्कृतछाया) १०५ २९. Page #178 -------------------------------------------------------------------------- ________________ क्रम आगमसूत्रनाम ३२. देवेन्द्रस्तव ३३. मरणसमाधि ३४. निशीथ ३५. बृहत्कल्प ३६. व्यवहार ३७. दशाश्रुतस्कन्ध ३८. जीतकल्प ★ ३९. महानिशीथ ४०. आवश्यक ४१. ओघनियुक्ति पिण्डनियुक्ति ४२. दशवैकालिक ४३. उत्तराध्ययन ४४. नन्दी ४५. अनुयोगद्वार [3] वृत्ति-कर्ता ३७५ आनन्दसागरसूरि (संस्कृत छाया) ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८२१ जिनदासगणि (चूर्णि) सङ्घदासगण (भाष्य ) ४७३ मलयगिरि + क्षेमकीर्ति सङ्घदासगण (भाष्य ) ३७३ मलयगिरि • मूल श्लोक प्रमाण सङ्घदासगणि (भाष्य ) ८९६ - ? - (चूर्ण) १३० सिद्धसेनगणि (चूर्ण) ४५४८ १३० हरिभद्रसूरि नि. १३५५ द्रोणाचार्य नि. ८३५ मलयगिरिसूरि ८३५ | हरिभद्रसूरि २००० शांतिसूरि ७०० मलयगिरिसूरि २००० मलधारीहेमचन्द्रसूरि • वृत्ति श्लोकप्रमाण ३७५ ८३७ २८००० ७५०० ४२६०० ७६०० ३४००० ६४०० २२२५ १००० नोंध : (१) उत ४५ आगम सूत्री मां वर्तमान अणे पहेला १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी 3 प्रकीर्णकसूत्रो ३४थी ३८ छेदसूत्रो, ४० थी ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्री ना नामे हाल प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. ( 3 ) ( २२००० (?) ७५०० ७००० ७००० १६००० ७७३२ ५९०० वृत्ति-साहि के नोंध छे ते समे रेल संपाद्दन मुअनी छे. ते सिवायनी प વૃત્તિ-વૃ િ આદિ સાહિત્ય મુદ્રિત કે અમુદ્રિત અવસ્થામાં હાલ ઉપલબ્ધ છે જ. (४) गच्छाचार जने मरणसमाधि ना विकल्ये चंदावेज्झय जने वीरस्तव प्रकीर्णक खावे छे. ४ जमे "आगमसुत्ताणि" मां भूण ३ये भने “खागमद्दीप’'मां अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીતત્ત્વ જેના વિકલ્પ રૂપે છે એ Page #179 -------------------------------------------------------------------------- ________________ વંધત્ત્વનું માધ્ય અમે “કામસુત્તળિમાં સંપાદીત કર્યું છે. (૫) ગોધ અને વિષ્ણુ એ બંને નિકિતા વિકલ્પ છે. જે હાલ મૂળસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માધ્યની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (૬) ચાર પ્રકીર્વાદ સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રજીવ ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિરાશા-નિતત્ત્વ એ ત્રણેની જૂ િઆપી છે. જેમાં ફશ અને કીતછન્ય એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશાળ ઉપર તો માત્ર વીસમા ઉદ્દેશકની જ વૃત્તિ નો ઉલ્લેખ મળે છે. વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિવિ7: २५०० क्रम नियुक्ति लोकप्रमाण | क्रम नियुक्ति श्लोकप्रमाण 9. |ગાવ-નિર્યુક્તિ ६. आवश्यक-नियुक्ति ૨. સૂત્ર-નિવૃત્તિ | ર૬ઃ | ૭.| નિવૃત્તિ ' | 9 | રૂ. વૃદસ્પ-નિવૃત્તિ - | ૮. નિવૃત્તિ व्यवहार-नियुक्ति * | ९.| दशवैकालिक-नियुक्ति 1. દશાશ્રુત-નિયંતિ | ૧૮૦ | ૧૦. | Sત્તરાધ્યયન-નિવૃત્તિ | ૭૦૦ | નોંધ:(૧) અહીં આપેલ જ્ઞૌવા પ્રમાણ એ ગાથા સંખ્યા નથી. “૩ર અક્ષરનો એક શ્લોક એ પ્રમાણથી નોંધાયેલ વેદ પ્રમાણ છે. (૨) * વૃદા અને વ્યવહાર એ બંને સૂત્રોની નિવૃત્તિ હાલ ભાગ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ સા મ એ જગ ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) ગોર અને બ્લિનિપુરિત સ્વતંત્ર મૂત્તમામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન -૪ રૂપે થયેલ છે. તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિવિજ્ઞમાંથી રાકૃતન્ય નિર્યુક્તિ ઉપર પૂર્ણ અને અન્ય પાંચ નિવૃત્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છે નિવિદા સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિત્તકર્તા તરીકે ભદ્રવદુસ્વામી નો ઉલ્લેખ જોવા મળે છે. Page #180 -------------------------------------------------------------------------- ________________ [5] वर्तमान आणे ४५मागममा ५Rvg भाष्यं ) क्रम भाष्य श्लोकप्रमाण क्रम | भाष्य गाथाप्रमाण १. | निशीषभाष्य । ७५०० । ६. आवश्यकभाष्य * ४८३ २. | बृहत्कल्पभाष्य । ७६०० । ७. ओघनियुक्तिभाष्य * व्यवहारभाष्य । ६४०० । ८. पिण्डनियुक्तिभाष्य * ४६ ४. | पञ्चकल्पभाष्य | ३१८५ | ९. दशवैकालिकभाष्य * जीतकल्पभाष्य | ३१२५ १०. | उत्तराध्ययनभाष्य (?)| नोध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य ना sal सङ्घदासगणि धोपार्नु य छे. अ.भा. संपानमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य सभा२. आगमसुत्ताणि भाग-३८ भात यु. (3) आवश्यकभाष्य भो ॥ प्रभा॥ ४८३ सयुंभ १८3 माथा मूळभाष्य ३२ छ भने 300 या अन्य भाष्यनी छे.नो.समावेश आवश्यक सूत्रं-सटीकं मां કર્યો છે. જો કે વિશેષાવાવ ભાષ્ય ખૂબજ પ્રસિધ્ધ થયું છે પણ તે સમગ્ર आवश्यकसूत्र- 6५२र्नु भाष्य नथी भने अध्ययनो अनुसारनी भागमा वृत्ति આદિ પેટા વિવરણો તો વિશાળ અને નીતq એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओपनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेन तेनी वृत्ति मां थयो ४ छ. पा तेनो त विशेनो 64 भाने भणे नथी. [ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ માનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी ॥था नियुक्तिभा, मणी गयानुं संमाय छ (?) (5) ते अंग - उपांग - प्रकीर्णक - चूलिका भे ३५ आगम सूत्रो 6५२नो छ ભાષ્યનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३५ भाष्यगाथा मेवा मणे छे. (७) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा भणे. छ. तभ४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५ भणे छे. 32Gix भाष्यन sal અજ્ઞાત જ છે. Page #181 -------------------------------------------------------------------------- ________________ [6] वर्तमान अणे ४५ खागभभां उपलब्ध चूर्णिः श्लोकप्रमाण क्रम ९. १०. पञ्चकल्पचूर्णि ११. जीतकल्पचूर्णि १२. आवश्यकचूर्णि क्रम चूर्णि र-चूर्णि १. आचार २. सूत्रकृत - चूर्णि ३. भगवती - चूर्णि ४. जीवाभिगम - चूर्णि ५. जंबूद्वीपप्रज्ञप्ति - चूर्णि ६. निशीथचूर्णि ७. वृहत्कल्पचूर्णि ८. व्यवहारचूर्णि चूर्णि दशाश्रुतस्कन्धचूर्णि ८३०० ९९०० ३११४ १५०० १८७९ २८००० १६००० १५. नन्दीचूर्णि १२०० १३. | दशवैकालिकचूर्णि १४. उत्तराध्ययनचूर्णि १६. अनुयोगदारचूर्णि नोंध : (१) (३÷९ १८ चूर्णिमांथी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प खे त्राश चूर्णि अभारा मा સંપાદનમાં સમાવાઈ ગયેલ છે. श्लोकप्रमाण २२२५ ३२७५ १००० १८५०० ७००० ५८५० १५०० २२६५ (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત રૂŕિ પૂજ્યપાદ આગોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकभी भी भेड़ चूर्णि ४ अगत्स्यसिंहसूरिकृत छे तेनुं प्रकाशन पूभ्य श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे टीरासास अपडीया अश्रार्थचिह्न उत्सुं डरे छे. भगवती चूर्णि तो भजेष्ठ छे, पाशक प्राशीत धई नथी. तेभ४ वृहत्कल्प, व्यवहार, પદ્મવત્ત્વ એ ત્રણ હસ્તપ્રતો અમે જોઈ છે પણ પ્રકાશીત થયાનું જાણમાં નથી. ( 4 ) चूर्णिकार तरी जिनदासगणिमहत्तरन्तुं नाम मुख्यत्वे संभणाय छे साना भते અમુક ચૂર્ણના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "भागम-पंथांगी" खेड यिन्त्य पाजत " ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी वातो डेटसी विन्त्य छे. अंग-उपांग-प्रकीर्णक-चूलिका खे उप यागमो (५२ માપ્ય નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિર્યુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. आ रीते ज्यांड भाष्य, झ्यां नियुक्ति भने ज्यां चूर्णिन । भावे वर्तमान अजे सुव्यवस्थित पंचांगी खेड मात्र आवश्यक सूत्र भी गलाय. २ नंदीसूत्र भां पंचांगी ने पहले संग्रहणी, प्रतिपत्ति जो वगेरेना पत्र (सेज छे. Page #182 -------------------------------------------------------------------------- ________________ [7] ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂિચના:- અમે સંપાદિત કરેલ સામસુત્તળિ-સટી માં બેકી નંબરના પૃષ્ઠો . ઉપર જમણી બાજુ મા મસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧૩૨/૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે ખાવામાં પ્રથમ અંક શ્રતધનો છે તેના વિભાગ રૂપે બીજો અંક પૂજા છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયનનો છે. તેના પેટા વિભાગ રૂપે ચોથો એકદ્દેશવ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂન ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટુ લખાણ છે અને થા/પદ્ય ને પદ્યની સ્ટાઈલથી I - || ગોઠવેલ છે. ' પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (7) પછી ના વિભાગને તેના તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (9) आचार - श्रुतस्कन्धः/चूला/अध्ययन/उद्देशकः/मूलं “ના નામક પેટા વિભાગ બીજા શ્રુતસ્કન્ધ માં જ છે. (२) सूत्रकृत · श्रुतस्कन्धः/अध्ययनं/उद्देशकः/मूलं (૩) થાન - થાનધ્યયનમૂન (૪) સમવાય - સવી:મૂર્ત (५) भगवती - शतक/वर्ग:-अंतरशतक/उद्देशकः/मूलं અહીં શતકના પેટા વિભાગમાં બે નામો છે. (૧) : (૨) અંતરીત કેમકે શા ૨૧, ૨૨, ૨૩ માં શત ના પેટા વિભાગનું નામ : જણાવેલ છે. શત • રૂરૂ, રૂ૪,૩૫,૩૬,૪૦ ના પેટા વિભાગને સંતશત અથવા શતશત નામથી ઓળખાવાય છે. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्गः/अध्ययन/मूलं પહેલા કૃતજ માં ધ્યાન જ છે. બીજા ભૃતજ નો પેટાવિભાગ ૪ રામે છે અને તે જે ના પેટા વિભાગમાં મધ્યયન છે. उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्ग:/अध्ययनं/मूलं (૧૦) प्रश्नव्याकरण- द्वारं अध्ययन/मूलं કાવ અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને કાશ્રવદાર અને સંવાર કહ્યા છે. (કોઈક દ્વાર ને બદલે શ્રુતસ્ક્રન્દ શબ્દ પ્રયોગ પણ કરે છે (9) વિસ્કૃત- કુતઋત્ત્વ: મધ્યયન/મૂi (१२) औपपातिक- मूलं (૩) Tw - મૂi (૭) Page #183 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम - * प्रतिपत्तिः /* उद्देशकः / मूलं भागभांत विभाग छे तो पक्ष सम भाटे प्रतिपत्तिः पछी पेटविलाएग नोधनीय छे, प्रेम प्रतिपत्ति - ३-५ नेरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा यार पेटाविभागो पड़े छे. तेथी तिपत्ति/ (नेरइय आदि)/उद्देशकः / मूलं थे रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते शभी प्रतिपत्ति ना उद्देशकः नव नधी पक्ष ते पेटाविभाग प्रतिपत्तिः नामे ४छे. (१५) प्रज्ञापना- पदं / उद्देशकः /द्वारं/मूलं पदना पेटा विलासभां ज्या उद्देशकः छे, ज्याद्वारे छेद-२८ना पेटा विभागमा उद्देशकः અને તેના પેટા વિભાગમાં કાર પણ છે. (१६) सूर्यप्रज्ञप्ति - प्राभृतं / प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं साम १६-१७मा प्राभृतप्राभृतना प्रतिपत्तिः नाम भेटा विभाग छे पक्ष उद्देशकः यहि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति - वक्षस्कारः /मूलं (१९) निरयावलिका अध्ययनं/मूलं (२०) कल्पवतंसिका अध्ययनं / मूलं (२१) पुष्पिता अध्ययनं/मूलं (२२) पुष्पचूलिका - अध्ययनं / मूलं (२३) वहिदशा - अध्ययनं / मूलं आगम १८ थी २३ निरयायलिकादि नामर्थी साथै कोवा भणे छेतेने यांगना भांथ वर्ग तरी सूत्रद्वारे योगभावेषा छे. वर्ग-१, निरयावलिका, १-२ कल्पयतंसिका... वगेरे काशवा - (२४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीथ - उद्देशकः /मूलं (३५) बृहत्कल्प - उद्देशकः / मूलं ( ३६ ) व्यवहार उद्देशकः/मूलं दशा/मूलं (३७) दशाश्रुतस्कन्ध (३८) जीतकल्प ( ३९ ) महानिशीथ - · - - मूलं (४०) आवश्यक ( ४१ ) ओघ / पिण्डनियुक्ति (४२) दशवैकालिक (४३) उत्तराध्ययन अध्ययनं //मूलं (४४-४५) नन्दी - अनुयोगद्वार मूलं अध्ययनं / उद्देशकः / मूलं अध्ययनं / मूलं · मूलं अध्ययनं/उद्देशकः/मूलं - Page #184 -------------------------------------------------------------------------- ________________ 191 क्रम | गाथा ८२ અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા आगमसूत्र मूलं | गाथा | क्रम | आगमसूत्र । | मूलं | आचार | ५५२ । १४७ | २४. चतुःशरण । सूत्रकृत ८०६ ७२३ | २५. आतुरप्रत्याख्यान ७१ । ७० स्थान 1१०१० १६९ २६. महाप्रत्याख्यानं १४२ | १४२ समवाय | ३८३ | २७. भक्तपरिज्ञा १७२ | १७२ ५. | भगवती १०८७ ११४ । २८. तंदुलवैचारिक ज्ञाताधर्मकथा २४१ संस्तारक । १३३ । १३३ उपासक दशा ७३ १३ । ३०. | गच्छाचार १३७ | १३७ अन्तकृद्दशा | ३१. गणिविद्या अनुतरोपपातिक | ४ | ३२. देवेन्द्रस्तव ३०७ | ३०७ १०. प्रश्नव्याकरण ४७ १४ | ३३. ] मरणसमाधि |६६४ |११.| विपाकश्रुत ३ | ३४. । निशीष १४२० १२.| औपपातिक ७७ बृहत्कल्प १३.| राजप्रश्निय | - | ३६. व्यवहार २८५ | जीवाभिगम ३९८ दशाश्रुतस्कन्ध ११४ । ५६ १५. प्रज्ञापना ६२२ ॥ २३१ ३८. जीतकल्प १०३ | १०३ १६. सूर्यप्रज्ञप्ति २१४ १०३ | ३९. | महानिशीथ १५२८ १७. चन्द्रप्रज्ञप्ति २१८ १०७ । ४०. आवश्यक | जम्बूदीपप्रज्ञप्ति ३६५ १३१ ४१. ओधनियुक्ति ११६५ |१९. निरयावलिका २१ | ४१. पिण्डनियुक्ति ७१२ । ७१२ २०. कल्पवतंसिका दशवैकालिक ५४० | ५१५ २१.| पुष्पिता ११ उत्तराध्ययन १७३१ १६४० २२. पुष्पचूलिका नन्दी १६८ । ९३ २३. वहिदशा | ५ | १ | ४५. | अनुयोगद्वार ३५० १४१ ४७ ९२ ११६५ नों :- 60 गाथा संध्यानी समावेश मूलं मां 45 x 14 छे.ते. मूल सिपायनी मला गाथा सम४वी नही. मूल श६ मे अभी सूत्र भने गाथा ने भाटे नो मापेको संयुक्त अनुमछ. गाथा Mi०४ संपाहनोमां. सामान्य घरावती होवाधीनो मल આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #185 -------------------------------------------------------------------------- ________________ [૧] [૨] [૮] [૯] [૪] [૫] कृदन्तमाला [5] चैत्यवन्दन पर्वमाला [] ‘ [૧૪] [૧૫] [૧૬] [૧૭] [૧૮] [૧૯] [૨૦] [૨૧] [૨૨] [૨૩] [૨૪] [૨૫] - अभिनव हेम लघुप्रक्रिया - १ अभिनव हेम लघुप्रक्रिया २ ~: અમારા પ્રકાશનો : [૩૨] [33] [૩૪] [૩૫] - - अभिनव हेम लघुप्रक्रिया - ३ अभिनव हेम लघुप्रक्रिया ४ - [10] सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् શત્રુષ્ણય પત્તિ બાવૃત્તિ-રો] [૧૦] अभिनव जैन पञ्चाङ्ग - २०४६ [૧૨] [૧૧] અભિનવ ઉપદેશ પ્રાસાદ – ૧- શ્રાવક કર્તવ્ય – ૧ થી ૧૧ અભિનય ઉપદેશ પ્રાસાદ – ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ – ૩– શ્રાવક કર્તવ્ય – ૧ થી ૩૬ નવપદ – શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) [૧૩] सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी = સમાધિ મરણ [વિધિ – સૂત્ર – પદ્ય – આરાધના–મરણભેદ–સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ – બે] ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ – બે] શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર અભિનવ જૈન પંચાંગ – ૨૦૪૨ સર્વપ્રથમ ૧૩ વિભાગોમાં] શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ] [૨] [૨૭] [૨૮] [૨૯] [૩૧] [30] વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૪ Page #186 -------------------------------------------------------------------------- ________________ [11] [35] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૫ [39] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૬ [३८] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૧ [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [४०] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૯ [४१] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [ ४३] सूयगडो [४४] ठाणं [४५] समवाओ [४६] विवाहपति [ ४७ ] नायाधम्भकहाओ [४८] उवासगदसाओ [ ४९] अंतगडदसाओ [५० ] [५१] पण्हावागरणं [५२] विवागसूयं [ ५३ ] उववाइयं [ ५४ ] रायप्पसेणियं [ ५५ ] जीवाजीवाभिगमं [ ५६ ] [५७] अनुत्तोववाइयदसाओ पत्रवणासुतं सूरपन्नतिः [ ५८ ] चंदपन्नत्तिः [ ५९ ] जंबूद्दीवपत्रति [६०] निरयावलियाणं [६१] कप्पवडिंसियाणं [६२ ] पुम्फियाणं [ ६३ ] पुप्फचूलियाणं वहिदसाणं [ ६४ ] [ ६५ ] चउसरणं [ ६६ ] आउरपच्चक्खाणं [ ६७ ] महापञ्चक्खाणं [ ६८ ] भत्तपरिण्णा [आगमसुत्ताणि-9] [आगमसुत्ताणि-२] [आगमसुत्ताणि-३] [आगमसुत्ताणि-४] [आगमसुत्ताणि-५] [आगमसुत्ताणि-६] [आगमसुत्ताणि-७] [आगमसुत्ताणि-८] [आगमसुत्ताणि-९] [आगमसुताणि १० ] [आगमसुत्ताणि- ११ ] [आगमसुत्ताणि- १२] [आगमसुत्ताणि- १३ ] [आगमसुत्ताणि- १४ ] [आगमसुताणि- १५ ] [आगमसुत्ताणि १६ ] [आगमसुत्ताणि १७] [आगमसुत्ताणि-१८ ] [आगमसुत्ताणि १९] [आगमसुत्ताणि २० ] [आगमसुत्ताणि-२१] [आगमसुत्ताणि-२२ ] [आगमसुत्ताणि २३ ] [आगमसुत्ताणि २४ ] [आगमसुत्ताणि- २५ ] [आगमसुत्ताणि-२६ ] [आगमसुत्ताणि-२७] पढमं अंगसुतं बीअं अंग तइयं अंगसुतं चत्यं अंगसुतं पंचमं अंगसुतं छठ्ठे अंगसुतं सत्तमं अंगसुतं अट्टमं अंगसुतं नवमं अंगसुतं दसमं अंगसुतं एक रसमं अंगसुतं पढमं उवंगसुतं बीअंउवंगसुतं तइयं उवंगसुतं चउत्थं उवंगसुत्तं पंचमं उवंगसुतं छठ्ठे उदंगसुतं सत्तमं उवंगतं अट्टमं उवंगसुतं नवमं उवंगसुतं दसमं उवंगसुतं एक्कारसमं उवंगसुतं बारसमं उवंगसुतं पढमं पण्णगं बीअं पण्णगं तीइयं पईण्णगं चडत्थं पण्णगं Page #187 -------------------------------------------------------------------------- ________________ [ ६९ ] [ ७०] तंदुलवेयालियं संधारगं [ ७१] गच्छायार [७२] चंदावेज्झयं [ ७३] गणिविचा [७४] देविंदत्थओ [ ७५ ] मरणसमाहि [ ७६ ] वीरत्थव निसीह बुहत्कप्पो ववहार [७७] [ ७८ ] [ ७९] [ ८० ] [८१] जीयकप्पो [८२] पंचकष्पमास [ ८३] महानिसीहं [२४] आवसस्यं [ ८५] ओहनिजुत्ति [ ८६] पिंडनित्ति [८७] दसवेयालियं [८] उतरज्झयणं दसासुयक्खंधं [ ८९] नंदीसूर्य [१०] अनुओगदारं [१] खायार [२] सूर्यगड - [12] [आगमसुत्ताणि-२८ ] [आगमसुत्ताणि २९] [आगमसुत्ताणि- ३० / १ ] [आगमसुत्ताणि - ३० / २ ] [आगमसुत्ताणि- ३१] [आगमसुत्ताणि ३२ ] [आगमसुत्ताणि- ३३/१ ] [आगमसुत्ताणि - ३३ / २ ] - [आगमसुत्ताणि ३४ ] [आगमसुत्ताणि- ३५ ] [आगमसुत्ताणि- ३६ ] [आगमसुताणि- ३७ ] [आगमसुत्ताणि- ३८ / १ ] [आगमसुत्ताणि- ३८/२ ] [आगमसुताणि- ३९ ] [आगमसुत्ताणि ४० ] [आगमसुत्ताणि-४१ / १ ] [आगमसुत्ताणि - ४१/२ ] [आगमसुत्ताणि ४२ ] [आगमसुत्ताणि ४३ ] [आगमसुत्ताणि-४४ ] [आगमसुत्ताणि-४५ ] પ્રકાશન ૪૨ થી ૯૦ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [3] [२४] समवाय[य] विवाहपशक्ति - [es] नायाधग्याहा - ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ गुभराती अनुवाद [१] उपासगहसा - [८] अंतगउद्दसा - [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [१०] पहायागरक्ष पंचमं पईण्णगं छठ्ठे पण्णगं सत्तमं पईण्णगं- 9 सत्तमं पण्णगं - २ अठ्ठमं पईण्णगं नवमं पईण्णगं दसमं पईण्णगं- 9 दसमं पईष्णगं - २ पढमं छेयसुत्तं बीअं छेयसुतं तइयं छेयसुतं उत्थं छेत्तं ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ पंचमं छेयसुत्तं- 9 पंचमं छेयसुत्तं - २ छठ्ठे छेयसुत्तं पढमं मूलसुतं बीअं मूलसुतं - 9 बीअं मूलसुतं - २ तइयं मुलसुतं चउत्थं मूलसुतं ગુજરાતી અનુવાદ [આગમદીપ-૧] ગુજરાતી અનુવાદ આગમદીપ-૧] पढमा चूलिया बितिया चूलिया [આગમદીપ-૧] આગમદીપ-૧] [આગમદીપ-૨] [આગમદીપ-૩] [આગમદીપ-૩] [खागमद्दीप-3] [આગમદીપ-૩] ગુજરાતી અનુવાદ આગમદીપ-૩] પહેલું અંગસૂત્ર બીજું અંગસૂત્ર ત્રીજું અંગસૂત્ર ચોથું અંગસૂત્ર પાંચમું અંગસૂત્ર છઠ્ઠું અંગસૂત્ર સાતમું અંગસૂત્ર આઠમું અંગસૂત્ર નવમું અંગસૂત્ર દશમું અંગસૂત્ર Page #188 -------------------------------------------------------------------------- ________________ [૧૦૧] વિવાઞસૂય - [૧૦૨] ઉવવાઇય [૧૦૩] રાયપ્પર્સણિય – [૧૪] જીવાજીવાભિગમ – [૧૦૫] પન્નવણાસુત્ત [૧૦૬] સૂરપન્નત્તિ - [૧૦૭] ચંદપન્નતિ – [૧૦૮] જંબુદ્દીવપન્નતિ – [૧૯] નિરયાવલિયા – [૧૧૦] કપ્પવર્ડિસિયા – ૧૧૧] પુલ્ફિયા – [૧૧૨] પુચૂલિયા - [૧૧૩] વષ્ટિદસા - [૧૧૪] ચઉંસરણ – [૧૧૫] આઉરપચ્ચક્ખાણ – [૧૧] મહાપચ્ચક્ખાણ - [૧૧૭] ભત્તપરિણા – [૧૧૮] તંદુલવેયાલિય – [૧૧૯ સંથારગ – [૧૨૦] ગુચ્છાયાર ૧૨૧] ચંદાવેજ્ડય – [૧૨૨] ગણિવિજ્જા - [૧૨૩] દૈવિંદત્યઓ – ૧૨૪] વીરત્થવ – [૧૨૫] નિસીહ – [૧૨] બુક્તક – [૧૨૭] વવહાર – [૧૨૮] દસાસુયબંધ – [૧૨૯] જીયકપ્પો – ૧૩૦] મહાનિસીહ – ૧૩૧] આવસય - [૧૩૨] ઓહનિ′ત્તિ - [૧૩૩] પિંડનિજ્જુત્તિ – [૧૩૪] દસવેયાલિય – [13] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ આગમદીપ-૩] [અગમદીપ-૪] આગમદીપ-૪] [આગમદીપ-૪] આગમદીપ-૪] આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમર્દીપ-૫] આગમદીપ-૫] [આગમદીપ-૬] આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-5] આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] અગિયારમું અંગસૂત્ર પહેલું ઉપાંગસૂત્ર બીજું ઉપાંગસૂત્ર ત્રીજું ઉપોગસૂત્ર ચોથું ઉપાંગસૂત્ર પાચમું ઉપાંગસૂત્ર છઠ્ઠું ઉપાંગસૂત્ર સાતમું ઉપાંગસૂત્ર આઠમું ઉપાંગસૂત્ર નવમું ઉપાંગસૂત્ર દશમું ઉપાંગસૂત્ર અગિયારમું ઉપાંગસૂત્ર બારમું ઉપાંગસૂત્ર પહેલો પયશો બીજો પયજ્ઞો ત્રીજો પયજ્ઞો ચોથો પયજ્ઞો પાંચમો પયજ્ઞો છઠ્ઠો પયો સાતમો પયજ્ઞો-૧ સાતમો પયજ્ઞો-૨ આઠમો પયો નવમો પયશો દશમો પયજ્ઞો આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] છઠ્ઠું છેદસૂત્ર [આગમદીપ-૭] આ પહેલું મૂલસુત્ર આગમદીપ-૭] બીજું મૂલસુત્ર-૧ [આગમદીપ-૭] [આગમદીપ-૭] બીજું મૂલસુત્ર-૨ ત્રીજું મુલસૂત્ર પહેલું છેદસૂત્ર બીજું છેદસૂત્ર ત્રીજું છેદસૂત્ર ચોથું છેદસૂત્ર પાંચમું છેદસૂત્ર Page #189 -------------------------------------------------------------------------- ________________ [14] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજી ચૂલિકા આગમદીપ૭ [આગમદીપ-૭] ચોથું મૂલસુત્ર પહેલી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [34] उत्तरयश[35] नंहीसुतं - [१३७] अनुयोगद्वार - [ १३८ ] दीक्षा योगाहि विधि [૧૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीकं [ १४१ ] सूत्रकृताङ्गसूत्रं सटीक [१४२ ] स्थानाङ्गसूत्रं सटीकं [१४३] समवायाङ्गसूत्रं सटीकं [१४४ ] भगवती अङ्गसूत्रं सटीकं [१४५ ] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं [१४६] उपासकदशाङ्गसूत्रं सटीकं [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं [१४९ ] प्रश्नव्याकरणाङ्गसूत्रं सटीक [१५० ] विपाकश्रुताङ्गसूत्रं सटीक [१५१] औपपातिकउपाङ्गसूत्रं सटीकं [१५२ ] राजप्रश्नियउपाङ्गसूत्रं सटीकं [१५३] [१५४ ] प्रज्ञापनाउपाङ्गसूत्रं सटीकं [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५६ ] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीक [१५७ ] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं [१५८] निरयावलिका उपाङ्गसूत्रं सटीकं [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं [१६० ] पुष्पिताउपाङ्गसूत्रं सटीकं [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं [१६२ ] वहिदसाउपाङ्गसूत्रं सटीकं [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं [१६४ ] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं [१६५ ] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं [ १६६ ] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं -9 आगमसुत्ताणि सटीकं २ आगमसुत्ताणि सटीकं - ३ आगमसुत्ताणि सटीकं-४ आगमसुत्ताणि सटीकं-५/६ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं -७ आगमसुत्ताणि सटीक - ७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं-८ आगमसुत्ताणि सटीकं-८ आगमसुत्ताणि सटीकं-८ आगमसुत्ताणि सटीकं- ९ आगमसुत्ताणि सटीक - १०/११ आगमसुत्ताणि सटीकं १२ आगमसुत्ताणि सटीकं - १२ आगमसुत्ताणि सटीकं - १३ आगमसुताणि सटीक - १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं-१४ आगमसुताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं- १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं- १४ Page #190 -------------------------------------------------------------------------- ________________ [15] [१६७ ] तंदुलवैचारिक प्रकीर्णकसूत्रं सटीकं [१६८ ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [१६९ ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ १७० ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [ १७१ ] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [ १७२ ] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [ १७३ ] निशीथछेदसूत्रं सटीकं [१७४ ] बृहत्कल्पछेदसूत्रं सटीक [ १७५ ] व्यवहारछेदसूत्रं सटीकं [ १७६ ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [ १७७ ] जीतकल्पछेदसूत्रं सटीकं [१७८ ] महानिशीथसूत्रं (मूलं ) [१७९] आवश्यकमूलसूत्रं सटीकं [१८०] ओघनियुक्तिमूलसूत्रं सटीकं [१८१] पिण्डनिर्युक्तिमूलसूत्रं सटीक [१८२ ] दशवैकालिकमूलसूत्रं सटीक [१८३] उत्तराध्ययनमूलसूत्रं सटीकं [१८४] नन्दी चूलिकासूत्रं सटीकं [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीक - १५-१६-१७ आगमसुत्ताणि सटीकं - १८-१९-२० आगगम सुत्ताणि सटीकं - २१-२२ आगमसुत्ताणि सटीक - २३ आगमसुत्ताणि सटीकं - २३ आगमसुताणि सटीक - २३ आगमसुत्ताणि सटीकं - २४-२५ आगम सुत्तामि सटीक - २६ आगमसुत्ताणि सटीकं - २६ आगमसुत्ताणि सटीकं -२७ आगमसुत्ताणि सटीकं २८-२९ आगमसुत्ताणि सटीकं - ३० आगमसुत्ताणि सटीकं - ३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. -: संपर्क स्थण : ‘આગમ આરાધના કેન્દ્ર’ शीतखनाथ सोसायटी-विभाग-१, इसेट नं-१३, ४थे भागे શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, બ્લાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #191 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" मग थी 30 वि१२९५ समाविष्टाआगमाः आगमसुत्ताणि भाग-१ |आयार भाग-२ सूत्रकृत भाग-३ स्थान भाग-४ समवाय भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-९ जीवाजीवाभिगम भाग-१०-११ प्रज्ञापना भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-१५-१६-१७ नीशीथ भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ व्यवहार भाग-२३ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२६ ओघनियुक्ति, पिण्डनियुक्ति भाग-२७ दशवकालिक भाग-२८-२९ उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार Page #192 -------------------------------------------------------------------------- ________________ भाष्य