________________
४६८
प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४
इहरापार
न-नैवलक्षणं--शब्दप्रमाणस्त्रीपुराषवास्त्वादिलक्षणंउत्पाताः-प्रकृतिविकाराः रक्तवृष्टायादयः स्वप्नो-निद्राविकारः ज्योतिषं-नक्षत्रचन्द्रयोगादिज्ञानोपायशास्त्रं निमित्तं-चूडामण्याधुपदेशेनातीतादिभावसंवादनंकथा अर्थकथादिका कुहकं परेषां विस्मयोत्पादनप्रयोगः एभिराक्षिप्तेन यत्प्रयुक्त-दानाय दायकेन व्यापारितं भैक्षं तत्तथा, तथा नापि दम्भनया-दम्भन मायाप्रयोगेण नापि रक्षणया दायकस्य पुत्रतर्णकगृहादीनां नापी शासनया-शिक्षणया नाप्युक्तत्रय- समुदायेनेत्याह-'नवी'त्यादि भैक्षं-भिक्षासमूहो गवेषयितव्यंअन्वेषणीयं, नापि वन्दनेन-स्तवनेन यथा॥१॥ “सो एसो जस्स गुणा वियरंति अवारिया दसदिसासु ।
इहरा कहासु सुब्बसि पच्चक्खं अज्ज दिट्ठोऽसि ।।" नापि माननाय-आसनदानादिप्रतिपत्त्या नापि पूजनया-तीर्थनिर्माल्यदानमस्तकगन्धक्षेपमुखवस्त्रिकानमस्कारमालिकादानादिलक्षणया नाप्युक्तत्रयोगोनेत्याह–'नवी' त्यादि, तथा नापि हीलनया-जात्युद्घट्टनतः नापि निन्दनया-देवदायकदोषोद्घट्टनेन नापि गर्हणयालोकसमक्षदायकादिन्दिया, नाप्येतत्रितयेनेत्याह-'नवी'त्यादि, नापि भेषणया-अदित्सतो भयोत्पादनेन नापि तर्जनया-तर्जनीचालनेन ज्ञास्यसि रे दुष्ट ! इत्यादिभणरूपया नापि ताडनया-चपेटादिदा-नतः,
नाप्यक्तत्रययोगेनेत्याह-'नवी'त्यादि, नापि गौरवेण-गर्वेण राजपूजितोऽहमित्याद्यभिमानेन नापि कुरुधनतया-दारिद्रयभावेन प्राकृतत्वेन वा क्रोधनतया नापि वनीपकतयारङ्गवल्लल्लिव्याकरणेन नाप्युक्तत्रयमीलनेनेत्याह-'नवी' त्यादि, नापि मित्रतया--मित्रभावमुपगम्यत्यतः गपिप्रार्थनया याञ्चया अपितु साधुरूपसन्दर्शनेन, आह च–“पडिरूवेण एसित्ता, मियंकालेण भरखए।"नापि सेवनया-खामिनोभृत्यवत्, नापियुगपदुक्तत्रयमीलन-केनेत्याह'नवी' त्यादि, यद्येवमेव च न गवेषयति भैक्षं भिक्षुस्तर्हि तद्गवेषणायां किंविधोऽसौ भवेदित्याह
अज्ञातः-स्वयं स्वजनादिसम्बन्धाकथनेन गृहस्थैरपरिज्ञातस्वजनादिभावः तथा 'अगदिए'त्ति अग्रथितः परिज्ञानेऽपि तेषु तेन सम्बन्धिकनाऽप्रतिबदअधः आहारे वाऽगृद्धः 'अदुढे'त्ति आहारे दायके वाऽद्धिष्टः अदुष्टो वा 'अद्दीण'त्ति अद्रीणः-अक्षुभितः अविमना-न विगतमानसः अलाभादिदोषात् अकरुणो-न दयास्थानं न्यग्वृत्तित्वात् अविषादी-अविषादवान् अदीन इत्यर्थः अपरितान्ताः-अश्रान्ताः योगा-मनःप्रभृतयः सदनुष्ठानेषुयस्य सोऽपरितान्तयोगी अत एव यतनं-प्राप्तेष संयमयोगेष प्रयत्न उद्यमः घटनंच-अप्राप्तसंयमयोगप्राप्यते यत्न एव ते कुरुतेयः सयतनघटनकरणः तथा चरितः-सेवितो विनयोयेन सचरितविनयः, तथा गुणयोगेनक्षमादिगुणसम्बन्धेन सम्प्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्मधारयः, भिक्षुर्भिक्षषणायां निरतो भवेदिति गम्यते, 'इमं च त्ति इदं पुनः पूर्वोक्तगुणभैक्षातदिप्रतिपादनपरं प्रवचमिति योगः सर्वजगजीवरक्षणरूपा या दया तदर्थं
प्रावचनं-प्रवचनं शासनं भगवता श्रीमन्महावीरेण सुकथितं न्यायाबाधितत्वेन आत्मनां-जीवानां हितं आत्महितं 'पेच्चाभावियंत्ति प्रेत्य-जनमान्तरे भवति-शुद्धफलतया परिणमतीत्येवंशीलं प्रेत्यभाविकं आगमिष्यति काले भद्रं-कल्याणं यतस्तदागमिष्यद्भद्रं शुद्धं-निर्दोषं नेआउयंति नैयायिकं न्यायवृत्ति अकुटिलं-मोक्षं प्रति ऋजु अनुत्तरं सर्वेषां
For Private & Personal Use Only
Jain Education International
For Private & Pers
www.jainelibrary.org