________________
द्वारं-१, अध्ययनं-१,
.
३७९
भावः, तथा यमकायिकैः-दक्षिणदिक्खपालदेवनिकायाश्रितैरसुरैरंबादिभिरित्यर्थः त्रासिताउत्पादित भया यमकायिकत्रासितास्ते च शब्दम् आर्तस्वरं कुर्वन्ति भीतास्सन्तः,
'किं ते'त्ति तद्यथा 'अविहाव'त्ति हे अविभाव्य !-अविभावनीयस्वरूप “सामि त्ति हे स्वामिन् ‘भाय'त्ति! हे भ्रातः ‘बप्पत्ति हे बप्प!, हे पितः ! इत्यर्थः, एवं हे तात! 'जियवंति हे जितवन-प्राप्तजयजीवित ! 'मुय'त्ति मुंच 'मे'त्ति मां 'मरामि'त्ति म्रिये, इह च नारकाणां बहुवचनप्रक्रमेऽपियदेकवचनंतदेकापेक्षतज्जात्यपेक्षंछान्दसत्वाद्वेति, यतो दुर्बलो व्याधिपीडितोऽहं 'किं दाणि सित्ति किमिदानीमसि-भवसि?,
___ ‘एवंदारुणो'त्ति एवंप्रकारो दारुणो-रौद्रो निर्दयश्च निघृणश्च मा देहि मे-मम प्रहारान् 'उस्सासेतं मुहुतगं मे देहित्ति उच्छासमुच्छसनमेनं-अधिकृतं एकं वा मुहूर्तकं यावत् मे-मा देहीति प्रसादं कुरुत मा रुष्यत विश्रमामि-विश्रामं करोमि 'गेविजंति ग्रैवेयं ग्रीवाबन्धनं मुञ्च मे–मम यतो 'मरामि त्तिम्रियेतथा गाढं-अत्यर्थं 'तण्हाइउत्तितृष्णार्दितः पिपासितोऽहं 'देह'त्ति दत्त पानीयं-जलमिति नारकेणोक्ते सति नरकपाला यद्भणन्ति तदाह_ 'हंता'इति, यदि त्वं पिपासितस्ततो हंता इंदीति च वाऽऽमन्त्रणे पिब इदं जलं विमलं शीतलं, इतिः एतच्छब्दार्थः, भणन्तीति गम्यते, गृहीत्वा च निरयपालास्तप्तं त्रपुकं 'से' तस्य ददति कलशेनालिष, दष्टवा च तज्जलं प्रवेपिताङ्गोपाङ्गाः-कम्पितसकलगात्राः अश्रुभिः प्रगलभिः-छिन्त्रातृष्णाऽस्माकमित्येवंरूपाणि करुणानि वचनानीति गम्यतेजल्पन्ति विपलायन्ते वेतियोगः, विप्रेक्षमाणा 'दिसोदिसं'तिएकस्यादिशः सकाशादन्यां दिशं, अत्राणाः-अनर्थप्रतिघातवर्जिताअशरणाः-अर्थकारकविरहिता अनाथाः-योगक्षेमकारिविरहिता अबान्धवाः-स्वजनरहिताबन्धुविप्रहीणाः-विद्यमानबन्धवविप्रमुक्ताः, कथञ्चिदेकार्थिका न्यप्येतानि पदानि नदोषाय, अनाथताप्रककर्षप्रतिपादकत्वादिति, विपलायन्ते-विनश्यन्ति च, कथं ? - मृगा इव वेगेन भयोद्विग्ना इति, गृहीत्वा च बलात् हठादित्यर्थः, नारकानिति गम्यते, तेषां चे विपलायमानानां निरनुकम्पा यमकायिका इति योगः,मुखं विघाट्य-विदार्य लोहदण्डै: 'कलकलं'ति कलकलशब्दयोगात् कलकलं पूर्वोक्तंत्रपुकमिह स्मर्यते,ण्हेतिवाक्यालझारे, वदने मुखेक्षिपन्ति,
के इत्याहकेचिद्यमकायिका-अम्बादयः, किंभूता?-हसन्त इति, ततो नारका यत् कुन्ति तदाह-तेन च तप्तत्रपुणा दग्धाः सन्तो रसन्ति च प्रलपंति च, किंभूतानि वचनानीत्याहभीमानि-भयकारीणि विक्खराणि-विकृतशब्दानि तथारुदन्तिच करुणकानि-कारुण्यकारीणि, कइवेत्याह-पारापता इव, एवमित्येवंप्रकारो निर्घोषः श्रूयतेइतिसम्बन्धः,प्रलपितं-अनर्थभाषणं विलापः-आर्त्तखरकरणंताभ्यांकरुणो यः स तथा, तथाऽऽक्रन्दितं-ध्वनिविशेषकरणंबहु-प्रभूतं 'रुन्नं'ति अश्रुविमोचनं रुदितं-आराटीमोचनं एतेषामेतानि वा शब्दो यत्र स तथा, तथा परिदेविताश्च-विलपिताः, वाचनान्तरे परिवेपिताश्च-प्रकम्पिता रुद्धाश्च बद्धकाश्च ये नारकास्ते तथा तेषां य आरवस्तेन यः सङ्कुलः स तथा,
निसृष्टो-नारकैर्विमुक्त आत्यन्तिको वा तता रसिताः-कृतशब्दा भणिताःकृताव्यक्तवचनाः कुपिता:-कृतकोपाः उत्कूजिताः-कृताव्यक्तमहाध्वनयोये निरयपालाः तेषां यत्तर्जितं-ज्ञासयसि रे पाप !इत्यादि भणितं नारकविषयं 'गिण्ह'त्ति गृहाण क्रम-लङ्घयेत्यर्थः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org