________________
४८०
प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३७
एवं बितियंसंवरदारं फासियंपालियंसोहियंतीरियं किट्टियं अणुपालियंआणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं पवियं पसिद्धसिद्धवरसासणमिणं आघवितं सुदेसियं पसत्थं बितियं संवरदारं समत्तं तिबेमी।।
वृ. 'इमंचे'त्यादि इमंच प्रत्यक्षप्रवचनितियोगःअलीकं असद्भूतार्थंपिशुनं-परोक्षस्य परस्य दूषणाविष्करणरूपंपरुष-अश्राव्यभाषंकटकं-अनिष्टारअतंचपलं--उत्सकतयाऽसमीक्षितं यद्वचनं वाक्यंतस्य परिरक्षणलक्षणोयोऽर्थस्तस्यभावस्तत्तातस्यैच अलीकपिशुनपरुषकटुकचपलवचनपरिरक्षणार्धतायैप्रावचन-प्रवचनं शासनमित्यर्थः, भगवताश्रीमन्महावीरेण सुष्टु कथितं सुकथितमित्यादि ‘पररक्खणछायाए'त्ति यावत् पूर्ववत्,
नवरं द्वितीयस्य व्रतस्य-अलीकवचनस्येति विशेषः, 'पढमति प्रथमं भावनावस्तु अनुविचिन्त्यसमितियोगलक्षणं, तच्चैवं श्रुत्वा-आकण्य सद्गुरुसमीपे ‘संवरटुं'ति संवरस्यप्रस्तावेन मृषावादविरतिलक्षणस्य अर्थः-प्रयोजनं मोक्षलक्षणं प्रस्तुतसंवराध्ययनस्य वाऽर्थःअभिधेयस्संवरार्थस्तं, श्रवणाच्च ‘परमटुं सुटु जाणिऊणंति परमार्थं हेयोपादेयवचनैदम्पर्य सुष्टु-सम्यक् ज्ञात्वा न-नैव वेगितं-वेगवत् विकल्पव्याकुलतयेत्यर्थः वक्तव्यामिति योगः, न त्वरितं वचनचापल्यतः न कटुकमर्थतः न परुषं वर्णतः न साहसं-साहसप्रधानमतर्कितं वा न च परस्य-जन्तोः पीडाकर सावध-सपापं यत्,
वचनविधिं निषेधतोऽभिधाय साम्प्रतं विधित आह-सत्यं च सदभतार्थं हितंच-पथ्यं मितं-परिमिताक्षरं ग्राहकंच-प्रतिपाद्यस्यविवक्षितारअआथप्रतीतिजनकंशुद्धं-पूर्वोक्तवचनदोषरहितं सङ्गतं उपपत्तिभिरबाधितं अकाहलंच-अमन्मनाक्षरंसमीक्षितं-पूर्वबुद्धया पर्यालोचितं संयतेन-संयमवता काले च-अवसरे वक्तव्यं नान्यथा, एवमुक्तेन भाषणप्रकारेण 'अणुवीइसमितिजोगेणं'ति अनुविचिन्त्य--पर्यालोच्य भाषणरूपा या समितिः-सम्यक्प्रवृत्तिः साऽनुविचिन्त्यसमितिः तया योगः-सम्बन्धः तद्रूपो वा व्यापारोऽनुविचिन्त्यसमितियोगस्तेन भावितो भवन्त्यन्तरात्मा जीवः, किंविधइत्याह-संयतकरचरणनयनवदनः सूरः सत्यार्जवसंपन्न इति प्रतीतमिति । _ 'बिइयं ति द्वितीयं भावनावस्तु यत्क्रोधनिग्रहणं, एतदेवाह-क्रोधो न सेवितव्यः, कस्मात्कारणादित्याह-क्रुद्धः-कुपितः चाण्डिक्यं-रौद्ररुपत्वं सञ्जातमस्येति चाण्डिक्यितो मनुष्योऽलीकंभणेदित्यादि सुगम, नवरं वैरं-अनुशयानुबन्धविकथां-परिवादरूपांशीलं-समाधि 'वेसो'त्ति द्वेष्यः-अप्रियो भवेत् एष वस्तु-दोषावासः गम्यः परिभवस्थानं, निगमनमाह-'एयंति अलीकादिकंगृह्यते, तदन्यस्य भणनक्रियाया अविषयत्वात्, अन्यच्च-उक्तव्यतिरिक्तमेवमादिकंएवंजातीयं भणेत् क्रोधाग्निसंप्रदीप्तः सन् 'तम्हे त्यादि सम्पत्रो' इत्येतदन्तं व्यक्तं २ ।
__ 'ततियं तितृतीयं भावनावस्तु, किं तदित्याह-लोभो न सेवितव्यः, कस्मादित्यत आहलुब्धो-लोभवान् लोलो-व्रते चञ्चलो भणेदलीकं, एतदेव विषयभेदेनाह-क्षेत्रस्य वा-ग्रामादेः कृषिभूमेर्वा वास्तुनोगृहस्य 'कएणत्ति कृते-हेतोः लुब्धो लोलो भणेदलीकं, एवमन्यान्यप्यष्टसूत्राणिनेतव्यानि, नवरंकीर्तिः ख्यातिः लोभसा-औषधादिप्राप्तेःकृते तथा ऋद्धेः-परिवारादिकायाः सौख्यस्य-शीतलच्छायादिसुखहेतोः कृते तथा शय्याया-वसते; यत्र वा प्रसारितपादैः सुप्यतेसाशय्या तस्यै संस्तारकस्यवा-अर्द्धतृतीयहस्तस्य कम्बलखण्डादेः कृते पादप्रोज्छनस्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org