________________
द्वार-२, अध्ययनं-२,
४८१ रजोहरणस्य कव-ते उपसंहरन्नाह-अन्येषु च एवमादिषु बहुषु कारणशतेष्वित्यादि व्यक्तमेव ३
'चउत्स्यन्ति चतुर्थंभावनावस्तु यत् 'न भाइयव्वं तिन भेत्तव्यं-नभयं विधेयं इति, यतो भीतं भयार्त्त प्राणिनं खुरिति वाक्यालङ्कारे भयानि-विविधा भीतयः ‘अतितित्ति आगच्छंति, किंभूतं भीतं? - 'लहुयंति लघुकं सत्त्वसारवर्जितत्वेन तुच्छं क्रियाविशेषणं वेदंतेन लघुकं-शीघ्रं, तथा भीतः अद्वितीयः-सहायो न भवतीत्यर्थः मनुष्यो--नरः, तथा भीतो भूतैर्वा-प्रेतैगृह्यतेअधिष्ठीयते, तथा भीतोऽन्यमपिभेषयेत्, तथा भीतः तपःप्रधानः संयमः तपःसंयमस्तमपि हुरलङ्कारे मुञ्चेत्-त्यजेत् अलीकमपि ब्रूयादिति हृदयं, अहिंसादिरूपत्वात् संयमस्य, तथा भीतश्च भरं न निस्तरेत, तथा सत्पुरुषनिषेवितंचमार्ग-धर्मादिपुरुषार्थोपायं भीतोनसमर्थोऽनुचरितुं-आसेवितु, यत एवं तस्मात् 'न भाइयव्वं तिन भेत्तव्यं भयस्स वत्ति भयहेतो ह्यात्दुष्टतिर्यङ्गमनुष्यदेवादेः, तथा आत्मोद्भवादपि नेत्याह-वाहिस्स बत्ति व्याघेः क्रमेण प्राणापहारिणः कुष्ठादेः रोगाद्वाशीघ्रतरप्राणापहारकाच्च ज्वरादे; जराया वा मृत्योर्वा अन्यस्माद्वा ताशाद्भयोत्पादकत्वेन व्याध्यादिसशाद् इष्टवियोगादेकस्मादिति, वाचनान्तरे इदमधीतं अन्यस्माद्वा एवमादीति, एतन्निगमयन्नाह-एवं धैर्येण-सत्त्वेन भावितो भवत्यन्तरात्मा-जीवः, किंविधः ? इत्याह'संजए त्यादि पूर्ववत् ४ ।
"पंचमगति पञ्चमकंभावनावस्त्विति गम्यते, यदुतहास्यं न सेवितव्यं-परिहासो न विधेयः, यतः अलीकानि-सद्भूतार्थनिलवरूपाणि असंतगाईति असन्ति असद्भूतार्थानि वचनानीति गम्यते अशोभनानि वा अशान्तानि वा अनुपशमप्रधानानि 'जल्पन्ति' ब्रुवते 'हासइत्त'त्ति हासवन्तः परिहासकारिणः परिभवकारणंच हास्यं-अपमाननाहेतुरित्यर्थः, परपरिवादः-अन्यदूषणाभिधानं प्रिय-इष्टो यत्र तत्तथा तद्विधं च हास्यं, परपीडाकारकंच हास्यमिति व्यक्तं, 'भेयविमुत्तिकारक चत्ति भेदः-चारित्रभेदो विमूर्तिश्च-विकृतनयनवदनादित्वेन विकृतशरीराकृतिः तयोः कारकं यत्तत्तथा, तच्च हास्यं, अथवा राजदन्तादिदर्शनाद्विमुक्तेः-मोक्षमार्गस्य भेदकारकमिति वाच्ये भेदविमुक्तिकारकमित्युक्तं, अन्योऽन्यजनितं च-परस्परकृतं च भवेद्धास्यं यतस्ततोऽन्योऽ. न्यगमनंच-परस्परस्याभिगमनीयं च भवेत्मर्म-प्रच्छन्नापारदार्यादि दुश्चेष्टितं, तथाऽन्योऽन्यगमनं च-परस्पराधिगम्यं च भवेत्कर्म- लोकनन्धजीवनवृत्तिरूपं 'कन्दप्पाभियोगगमणं च'त्ति कन्दपश्चि०कान्दर्पिका देवविशेषा हास्यकारिणो भाण्डप्राया आभियोग्याश्च-अभियोगार्हा आदेशकारिणो देवाः एतेषु गमनं गमनहेतुर्यत्तत्तथा तच्च भवेद्धास्य, अयमभिप्रायोहास्यरतिसाधुश्चारित्रलेशप्रभावाद्देवेषूत्पद्यमानः कान्दर्पिकेषु आभियोगिकेषु चोत्पद्यते न महर्द्धिकेष्विति हास्यमनायेति, आह च-- ॥१॥ "जो संजओवि एयासु अप्पसत्थासु वट्टइ कहिंचि ।।
सो तब्बिहेसु गच्छइ नियमा भइओ चरणही णो॥" 'एयासु'त्ति कन्दादिभावनास्विति, तथा 'आसुरियं किब्विसततं च जणेज हासं'ति 'अरसुरियन्ति असुरभावं 'किव्विसत्तंति चाण्डालप्रायदेवविशेषत्वं वा विकल्पे जनयेत्–प्रापयेत् 731
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org