________________
द्वार-२, अध्ययनं-२,
४७९
-
-
-
-
विओसमणं,
तस्स इमा पंच भावणाओ बितियस्स वयस्स अलियवणस्स वेरमणपरिरक्खणट्टयाए पढमं सोऊणं संवर8 परमटुं सुट्ट जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न फरुसं न साहसं न य परस्स पीलाकर सावजं सच्चं च हियं च मियं च गाहनं च सुई संगयमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्वं एवं अणुबीतिसमितिजोगेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपुनो,
बितियं कोहो न सेवियब्वो, कुद्धो चंडिक्किओ मणूसो अलियं भणेज पिसुणं भणेज फरुसं भणेञ्ज अलियं पिसुणं फरुसं भणेज कलह करेजा वेरं करेजा विकह करेजा कलह वेरं विकहं सकरेजा समचं हणेज सीलं हणेज विणयं हणेज सञ्चं सील विणयं हणेज वेसो हवेञ्ज वत्थु भवेज गम्मो भवेज वेसो वत्थु गम्मो भवेज एवं अन्नं च एवमादियं भणेज कोहग्गिसंपलित्तो तम्हा कोहो नसेवियव्यो, एवं खंतीइ भाविओभवति अंतरुप्पा संजयकरचणनयणवयणो सूरो सच्चजवसंपन्नो,
ततियं लोभो न सेवियव्वो लुद्धो लोलो भणेज अलियं खेत्तस्स व वत्थुस्स व कतेण १ लुद्धो लोलो भणेज अलियंकित्तीए लोभस्स व कएण २ लुद्धो लोलो भणेज अलियं रिद्धीय व सोक्खस्स व कएण ३ लुद्धो लोलो भणेज अलियं भत्तस्स व पाणस्स व कएण ४ लुद्धो लोलो भणेज अलियं पीढस्स व फलगस्स व कएण ५ लुद्धो लोलो भणेज अलियं सेजाए व संथारकस्स वकएण ६ लुद्दो लोलो भणेज अलियं वत्थस्स व पत्तस्स व कएण ७ लुद्धो लोलो भमेज अलियं कंबलस्स व पायपुंछणस्स वकएण ८ लुतो लोलो भणेज अलियं सीसस्स व सिस्सीणीए वकएण ९ लुद्धो लोलो भणेज्ज अलियं अन्नेसुयएवमादिसु बहुसु कारणसतसु, लुद्धो लोलो भणेज अलियं तम्हा लोभो न सेवियव्वो, एवं मुत्तीय भाविओ भवति अंतरप्पा संजयकरचणनयणवयणो सूरो सजावसंपन्नो,
चउत्थं न भाइयब्बं भीतं खु भया अइंति लहुयं भीतो अबितिजओ मणूसो भीतो भूतेहिं धिप्पइ भीतो अन्नपिहुभेसेजा भीतो तवसंजमंपिहुमुएन्जा भीतीयभान नित्थरेजा सप्पुरिसनिसेवियं चमगंभीतो न समत्थो अनुचरिउंतम्हान भातियव्वं भयस्स वा वाहिस्सवा रोगस्स वा जराएवा मचुस्स वा अन्नस्स वा एवमादियस्स एवं धेजेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपन्नो,
पंचमकं हासं न सेवियव्वं अलियाइं असंतकाई जंपंति हासइत्ता परपरिभवकारणं च हासं परपरिवायप्पियंच हासं परपीलाकारगं च हासं भेदविमुत्तिकारकंच हासं अन्नोन्नजणियंच होज हासं अन्नोनगमणं च होज मम्मं अन्नोनगमणं च बोज कम्मं कंदप्पाभियोगमणं च बहोज्ज हासं आसुरियं किब्विसत्तणं च जणेज हासं तम्हा हासन सेवियव्वं एवं मोणेण भाविओ भवइ अंतरप्पा संजयकरचरणनयणवयणो सूरो सचजवसंपन्नोएवमिणं संवरस्स दारं सम्म संवरियं होइ सुप्पणिहियं
इमेहिं पंचहिवि कारणेहिं मणवयणकायपरिरखिएहिं निचं आभरणंतं च एस जोगो नेयव्यो धितिमया मतिमया अनासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सव्वजिनमणुन्नाओ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org