________________
४७०
प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३५
एवमिणं संवरस्स दारं सम्मं संवरियंहोति सुप्पणिहियंइमेहिं पंचहिविकारणेहंमणवयणकायपरिरक्खिएहिं निच्चं आमरणंतंचएसजोगो नेयचो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो, एवं पढमं संवरदारं फासियं पालियं सोहियं तिरिय किट्टियं आराहियं आणाते अनुपालियं भवति, एयं नायमुणिणा भगवया पत्रवियं परूवियं पसिद्ध सिद्धं सिद्धवरसासणमिणं आघवितं सदेसितं पसत्यं पढमं संवरदारं समत्तं तिबेमि।।
वृ. 'तस्से'त्यादि तस्य-प्रथमस्य व्रतस्य भवन्तीति घटना, इमाः-वक्ष्यमाणप्रत्यक्षाः पञ्च भावनाः, भाव्यते-वास्यतेव्रतेनात्मा यकाभिस्ताभावनाः-ईसिमित्यादयः, किमर्था भवन्तीत्याह'पाणा इत्यादि, प्रथमव्रतस्य यत्प्राणातिपातविरमणलक्षणं स्वरूपंतस्य परिरक्षणार्थाय पढमंति प्रथमं भावनावस्तित्वति गम्यते, स्थाने गमने च गुणयोगं-स्वपरप्रवचनोपघातवर्जनलक्षणगुणसम्बन्धंयोजयति-करोति या सा तथा, युगान्तरे यूपप्रमाणभूभागे निपतति यासा युगान्तरनिपातिका ततः कर्मधारयस्तस्तया दृष्टया-चक्षुषा 'इरियव्वंति -- ईरितव्यं-गन्तव्यं, केनेत्याहकीटपतङ्गादयनासाश्च स्थावराश्च कीटपतङ्गत्रसस्थावरास्तेषु दयापरो यस्तेन, नित्यं पुष्पफलत्वक्प्रवालकन्दमूलदकवृत्तिकाबीजहरितपरिवर्जकेन सम्यगितिप्रतीतं नवरंप्रवालः–पल्लवाङ्करः दकं-उदकमिति, अर्यासमित्या प्रवर्त्तमानस्य यत्स्यात्तदाह
एवं खलुत्तिएव चईय्यासमित्या प्रवर्तमानस्येत्यर्थः सर्वेप्राणासर्वेजीवानहीलयितव्याअवज्ञातव्या भवन्ति, संरक्षणप्रयतत्वात् न तानवज्ञाविषयीकरोतीत्यर्थः, तथा न निन्दितव्या न गर्हितव्या भवन्ति सर्वथा पीडावर्जनोद्यतत्वेन गौरव्याणामिव दर्शनात्, निन्दाच-स्वसमक्षा गर्दा च-परसमक्षा, तथा न हिसितव्याःपादाक्रमणेनमारणतः, एवंनछेत्तव्या द्विधाकरणतोन भेत्तव्याः स्फोटनतः 'नवहेयव्य'त्तिनव्यथनीयाः परितापनात्न भयं-भीतिंदुःखंचशारीरादि किञ्चिदल्पमपि लभ्या-योग्याः प्रापयितुंजे इति निपातो वाक्यालङ्काारे एवं अनेन न्यायेन ईयर्यासमितियोगेनईयर्यासमितिव्यापारेण भावितो-वासितो भवत्यन्तरात्मा–जीवः, किंविध इत्याह-अशबलेन - मालिन्यमात्ररहितेन असङ्किलष्टेन–विशुद्धयमानपरिणामवता निव्रणेन-अक्षतेनाखण्डेनेतियावत् चारित्रेण सामायिकादिना भावना-वासना यस्य सोऽशबलास-किलष्टनिव्रणचारित्रभावनाकः अथवा अशबलासङ्किलष्टनिव्रणचारित्रभावनया हेतुभूतया अहिंसकः- अवधकः संयतोमृषावादाधुपरतिमान् सुसाधुः-मोक्षसाधक इति ।
'बिइयंचत्तिद्वितीयंपुनर्भावनावस्तुमनःसमितिः, तत्र मनसा पापंनध्यातव्यं, एतदेवाहमनसा पापकेन, पापकमितिकाक्वाऽध्येयं, ततश्च पापकेन-दुष्टेनसतामनसा यत्पापक-अशुभं तत्, न कदाचिन्मनसा पापेन पापकं किञ्चिद् ध्यातव्यमिति वक्ष्यमाणवाक्येन सम्बन्धः, पुनः किम्भूतं पापकमित्याह-आधार्मिकाणामिदमाधार्मिकं तच्च तद्दारुणं चेति आधार्मिक- दारुणं नृशंसं-शूकानवर्जितं वधेन-हननेन बन्धेन-संयमनेन परिक्लेशेन च-परितापनेन हिंसागतेन बहुलं-प्रचुरं यत्तत्तथा,
___-जरामरणपरिक्लेशफलभूतैः वाचनान्कतरे भयमरणपरिक्लेशैः सङ्किलष्टं-अशुभं यत्तत्तथा, न कदाचित्त्कवचनापि काले 'मणेण पावर्य'ति पापकेनेदं मनसा 'पावर्ग'ति प्राणातिपातादिकं पापं किञ्चिद्-अल्पमपिध्यातव्यं-एकाग्रतया चिन्तनीयं, एवं अनेन प्रकारेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org