________________
द्वार-१, अध्ययनं-१,
३६१
नमो नमो निम्मल देसणसस पंचम गणधर श्री सुधर्मास्वामिने नमः
१० प्रश्नव्याकरणसूत्रम्
सटीक
(दसमं अगसूत्रम्)
(मूलसूत्रम् + अभयदेवसूरिविरचिता वृत्तिः)
( आश्रवद्वारे-अध्ययनं-१-प्राणवधः ॥१॥ वृ. श्रीवर्द्धमानमानम्य, व्याख्या काचिद् विधीयते ।
प्रश्नव्याकरणाङ्गस्य, वृद्धन्यायानुसारतः॥ ॥२॥ अज्ञा वयं शास्त्रमिदं गभीरं, प्रायोऽस्य कूटानि च पुस्तकानि ।
सूत्रं व्यवस्थाप्यमतो विमृश्य, व्याख्यानकल्पादित एव नैव ।। वृ.अथप्रश्नव्याकरणाख्यं दशमाङ्गंव्याख्यायते-अथकोऽस्याभिधानस्यार्थः?, उच्यते, प्रश्नाः-अङ्गुष्ठादिप्रश्नविद्यास्ता व्याक्रियन्ते अभिधीयन्तेऽस्मिन्निति प्रश्नव्याकरणं, क्वचित् 'प्रश्नव्याकरणदशा' इतिश्यते, तत्र प्रश्नानां-विद्याविशेषाणां यानि व्याकरणानि तेषां प्रतिपादनपरादशा-दशाध्ययनप्रतिबद्धाः ग्रन्थपद्धतय इतिप्रश्नव्याकरणदशाः,अयंच व्युत्पत्त्यर्थोऽस्य पूर्वकालेऽभूत्, इदानीं त्वाश्रवपञ्चकसंवरपञ्चकव्याकृतिरेवेहोपलभ्यते, अतिशयानां पूर्वाचायैरैदंयुगीनानामपुष्टालम्बनप्रतिषेविपुरुषापेक्षयोत्तारितत्वादिति, अस्य च श्रीमन्महावीरवर्द्धमानस्वामिनसम्बन्धी पञ्चमगणनायकःश्रीसुधर्मस्वामी सूत्रतो जम्बूस्वामिनंप्रतिप्रणयनं चिकीर्षुः सम्बन्धाभधेयप्रयोजनप्रतिपादनपरां 'जम्बू' इत्यामन्त्रपदपूर्वां'इणमो'इत्यादिगाथामाह
___ मू. (१) 'जंबू' - 'तेणं कालेणं तेणं समएणं चंपानामनगरी होत्था, पुन्नभद्दे चेइएवणसंडे असोगवरपायवे पुढविसिलापट्टए,
तत्थ णं चंपाए नयरीए कोणिए नाम राया होत्था, धारिणी देवी,
तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नाम थेरे जाइसंपन्ने कुलसंपन्नेबलसंपन्नेरूवसंपन्ने विनयसंपन्ने नाणसंपन्नेदंसणसंपन्ने चरित्तसंपन्ने लज्जासंपन्ने लाघवसंपन्ने
ओयंसी तेयंसी बच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोभे जियनिद्दे जियइंदिए जियपरीसहेजीवियासमरणभयविप्पमुक्केतवप्पहाणे गुणप्पहाणे मुत्तिप्पहाणे विजापहाणे मंतष्पहाणे बंभपहाणे वयप्पहाणे नयप्पहाणे नियमपहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तष्पहाणे चोद्दसपुची चउनाणोवगए पंचहिं अनगारसएहिं सद्धिं संपरिबुडे पुव्वाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा नयरी तेणेव उवागच्छइ जाव अहापडिरूवं उग्गह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org