________________
४३०
प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९
भवनपतिदेवावासो विमानं-वैमानिकनिवासः तुरहगस्तोरणं गोपुरं च प्रसिद्धानि मणिःचन्द्रकान्तादिरत्नं-कर्केतनादि नन्द्यावर्तो-नवकोणः स्वस्तिकविशेषः मुशवलं लागलंच प्रसिद्ध सुरचितः-सुष्टुकृतःसुरतिदोवा-सुखकरोयोवरः कल्पवृक्षः-कल्पद्रुमः स तथा मृगपतिः-सिंहो भद्रासनं-सिंहासनं सुरूची रूढिगम्या आभरणविशेष इति केचित् स्तूपः-प्रतीतः वरमुकुटंप्रवरशेखरः 'सरिय'तिमुक्तावली कुण्डलं कर्णाभरणं कुञ्जरोवरवृषभश्च प्रतीतौ द्वीपो-जलभृतो भूदेशो मन्दरो-मेरुः मन्दिरंवागृहं गरुडः-सुपर्णः ध्वजः-केतुः इन्द्रकेतुःइन्द्रयष्टिः दर्पणआदर्सः अष्टापदं-धूतफलकं कैलाशः पर्वतविशेषो वाचापंच-धनुः बाणो-मार्गणः नश्रत्रं मेघश्च प्रतीतौ मेखला-काञ्ची वीणा-प्रतीता युगं-यूपः छत्रं-प्रतीतं दाम--माला दामिनी--लोकरूढिगम्या
__-कमण्डलुः-कुण्डिका कमलंघण्टाचप्रतीतेवरपोतो-बोधित्यः शूची-प्रतीता सागरःसमुद्रः कुमुदाकर:-कुमुदखण्ड: मकरो-जलचरविशेषः हारः-प्रतीतः 'गागर'त्ति स्त्रीपरिधानविशेषः नूपुरं--पादाभरणं नगः-पर्वतो नगरंप्रतीतं वैरं-वज्रं किन्नरो-वाद्यविशेषो देवविशेषो वामयूरवरराजहंससारसचकोरचक्रवाकमिथुनानि प्रसिद्धानिचामरं-प्रकीर्णकं खेटकं-फवलकं पव्वीसकं विपञ्ची वाद्यविशेषौ वरतालवृन्तं-व्यञ्जनविशेषः श्रीकीभिषेको-- लक्ष्म्यभिषेचनं मेदिनी-पृथ्वी खगः-असिअडशश्च-सृणिविमलकलशो भृङ्गराश्च भाजनविशेषः वर्द्वमानकं-शरावं पुरुषारूढः पुरुषो वा एतेषां द्वन्द्वः तत एतानि प्रशस्तानि--माङ्गल्यानि उत्तमानि-प्रधानानि विभक्तानि च-विविक्तानि यानि वरपुरुषाणां लक्षणानि तानि धारयन्ति येते तथा,
तथा द्वात्रिंशता राजवराणांसहनैरनुयातः-अनुगतोमार्गोयेषांतेतथा, चतुःषष्टिःसहस्राणि यासांतास्तथाताश्चताःप्रवरयुवतयश्च-तरुण्यइति समासःतासांनयनकान्ताः-लोचनाभिरामाः परिणयनभर्तारो वा रक्ता लोहिता आभा-प्रभा येषां ते रक्ताभाः ‘पउमपम्ह'त्ति पद्मगर्भाः कोरण्टकदाम-कोरण्टकाभिधानपुष्पम्नक्चम्पकः-कुसुमविशेषः सुतप्तवरकनकस्य योनिकषोरेखा स तथा तत एतेषामिव वर्णो येषां ते तथा,
सुजातानि-सुनिष्पन्नानि सर्वाण्यङ्गानि-अवयवा यत्र तदेवंविधं सुन्दरमशू-शरीरं येषां ते तथा महार्धाणि महामूल्यानि वरपत्तनोगतानि-प्रवरक्षेत्रविशेषोत्पन्नानि विचित्ररागाणिविविधरागरञ्जितानि एणी-हरिणीप्रेणीच-तद्विशेष एव तन्त्रर्मनिर्मितानि यानि वस्त्राणि तानि एणीप्रेणीनिर्मितानि उच्यन्ते, श्रूयन्ते च निषीथे 'कालमृगाणि नीलमृगाणि चे'त्यादिभिवचनैर्मृगचर्मवस्त्राणीति, तथा दुकूलानीतिदुकूलो-वृक्षविशेषस्तस्य वल्कंगृहीत्वा उदूखले जलेन सह कुट्टयित्वाबुसीकृत्य सूत्रीकृत्य चवूयन्तेयानितानिदुकूलानिवरचीनानीति-दुकूलवृक्षवल्कस्यैव यानि अभ्यन्तरहीरैर्निष्पाद्यन्ते सूक्ष्मतराणि च भवति तानि चीनदेशोत्पन्नानि वा चीनान्युच्यन्ते, पट्टसूत्रमयानि-पट्टानि कौशेयकानि-कौशेयककारोद्भवानिवस्त्राणि श्रोणीसूत्रकं-कटीसूत्रकं एभिर्विभूषितान्यङ्गानि येषां ते तथा, वाचनान्तरे निर्मितस्थाने क्षोमिक इति पठ्यते, तत्र क्षौमिकाणि-कासिकानि वृक्षेभ्यो निर्गतानीत्यन्ये अतसीमयानीत्यपरे,
तथा वरसुरभिगन्धाः-प्रधानमनोज्ञपुटपाकलक्षणा गन्धाः तथा वरचूर्णरूपावासास्ताडिता इत्यर्थः वरकुसुमानि च प्रतीतानि तेषां भरितानि-भृतानि शिरांसि-मस्तकानि येषां ते तथा, कल्पितानि-ईप्सितानि छेकाचार्येण- निपुणशिल्पिना सुकृतानि-सुष्टु विहितानि रतिदानि--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org