________________
४७६
प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३६
जिनादिभिर्यत्तत्तथा, वैमानिकैर्वा साधितं-कृतमासेवितं समर्थितं वा यत्तत्तथा,
महार्थं महाप्रयोजनं, एतदेवाह-मन्त्रौषधीविद्यानांसाधनमर्थ;--प्रयोजनं यस्य तद्विना तस्याभावात्तत्तथा, तथा चारणगणानां-विद्याचारणादिवृन्दानां श्रमणानां च सिद्धाः विद्या आकाशमनवैक्रियकरणादिप्रयोजना यस्मात्तत्तथा, मनुजगणानांच वन्दनीयं-स्तुत्यं अमरगणानां चार्चनीयं-पूज्यं असुरगणानां च पूजनीयं अनेकपाखण्डिपरिगृहीतं-नानाविधव्रतिभिरङ्गीकृतं यत्तल्लोके सारभूतं गम्भीरतरं महासमुद्रादतिशयेनाक्षोभ्यत्वात्स्थिरतरकंमेरुपर्वतात् अचलितत्वेन सौम्यतरं चन्द्रमण्डलात्अतिशयेन सन्तापोपशमहेतुत्वात्दीप्ततरंसूरमण्डलात् यथावद्वस्तुप्रकाशनात्तेजस्विनांचात्यन्तानभिभवनीयत्वाविमलतरंशरन्ननभस्तलादतिनिर्दोषत्वात् सुरभितरमिव सुरभितरं गन्धमादनाद्-गजदन्तकगिरिविशेषः सददयानामतीव हृदयावर्जकत्वात्
येऽविच लोकेऽपरिशेषा-निःशेषा मन्त्राः--हरिणेगमेषिमन्त्रादयः योगाः-वशीकरणादिप्रयोजनाः द्रव्यसंयोगाः जपाश्च मन्त्रविद्याजपनानि विद्याश्च-प्रज्ञप्तयादिकाः जृम्भकाश्चतिर्यग्लोकवासिनो देवविशेषाः अस्त्राणिच-नाराचादीनिक्षेप्यायुधानि सामान्यानि वा शास्त्राणि च-अर्थशास्त्रादीनि शस्त्राणि वा-खगदीन्यक्षेप्यायुधानि शिक्षाश्च-कलाग्रहणानि आगमाश्चसिद्धान्ताः सर्वाण्यपि तानि सत्ये प्रतिष्ठितानि, असत्यवादिनां न केऽपि मन्त्रादयोऽर्थाः स्वसाध्यसाधकाः प्रायो भवन्तीतिभावः,तथा सत्यमपि सद्भूतार्थमात्रतया संयमस्योपरोधकारकबाधकं किञ्चिद्-अल्पमपि न वक्तव्यं,
किंरूपं तदित्याह-हिंसया-जीववधेन सावद्येन च-पापेन आलापादिना सम्प्रयुक्तं यत्तत्तथा, आह च
“तहेव काणं काणित्ति, पंडगं पंडगत्ति य ।
वाहियं वा विरोगित्ति तेणं चोरित्ति नो वए।" भेदः-चारित्रभेदस्तत्कारिका विकथाः-स्त्र्यादिकथाः तत्कारकं यत्तत्तधा, तथा अनर्थवादो-निष्प्रयोजनो जल्पः कलहश्च-कलिस्तत्कारकं यत्तत्तथा, अनार्य-अनार्यप्रयुक्तं अन्यायंच-अन्यायोपेतं अपवाद:-परदूषणाभिधानं विवादो-विप्रतिपत्तिस्तत्सम्प्रयुक्तं यत्तत्तथा, वेलम्ब-परेषां विडम्बनकारी ओजो-बलं धैर्यं च धृष्टता ताभ्यां बहुलं-प्रचुरमोजोधैर्यबहुलं निर्लज्जे-अपेतलज्जू लोकगईणीयं-निन्द्यं दुदृष्टं-असम्यगीक्षितं दुःश्रुतं-असम्यगाकर्णितं दमुणितं-असम्यग्ज्ञातं आत्मनः स्तवना-स्तुतिः परेषां निन्दा-गर्दा,
__निन्दामेवाह-'नसि ति नासि न भवसि त्वमिति गम्यते मेधावी-अपूर्वश्रुतद्दष्टग्रहणशक्तियुतः तथा न त्वमसि धन्यो-धनं लब्धा तथा नासि-न भवसि प्रियधर्मा-धर्मप्रियः तथा न त्वं कुलीनः-कुलजातः तथा नासि-न भवसि दानपतिर्दानदातेत्यर्थः, तथा न त्वमसि सूरःचारभटः तथा न त्वमसि न भवसि प्रतिरूपो-रपवान्न त्वमसि लष्टः-सौभाग्यवान्न पण्डितोबुद्धिमान् न बहुश्रुतः-आकर्णिताधी तबहुशास्त्रः बहुसुतो वा-बहुपुत्रो बहुशिष्यो वा नापि च त्वं तपस्वी-क्षपकः न चापि परलोकविषये निश्चिता-निःसंशया मतिरस्येति परलोकनिश्चितमतिरसि-भवसि सर्वकालं-आजन्मापीति, किंबहुनोक्तेन?,
वर्जनीयवचनविषयमुपदेशसर्वस्वमुच्यते, जातिकुलरूपव्याधिरोगेण चापीति, इह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org