________________
द्वारं-१, अध्ययनं ३,
४०५
वेरदिठ्ठिकुद्धचिट्ठियतिवलीकुडिलभिउडिकयनिलाडे बहपरिणयनरसहस्सविक्कमवियंभियपबले वग्गंततुरगरहपहावियसमरभडा आवडियछेयलाघवपहारसाधिता समूसवियबाहुजुयलं मुक्कट्टहासपुक्कतबोलबहुले
फलफलगावरणगहियगयवरपत्थितदरियभडखलपरोप्परपलग्गजुद्धगव्वि तविउसितवरासिरोसतुरिय अभिमुपहरितछिन्नकरिकरविभंगितकरे अवइट्ठनिसुद्धभित्रफालियपगलियरुहिरकतभूमिकद्दमचिलिचिल्लपहे कुच्छिदालियगलिंतरुलिंतनिभेल्लंतंतफ रुफुरंतऽ विगलमम्माहयविकयगाढदिन्नपहारमुच्चितंरुलंतवेंभलविलाबकलुणे हयजोहभमंततुरगउद्दाममत्तकुंजरपरिसंकितजणनिब्बुकच्छिन्नधयभग्गर हवरनट्ठसिरकरिकलेवरात्रि- पतितपहरणाविकिनाभरणभूमिभागे नञ्चंतकबंधपउउरभयंकर वायस परिलेंत गिद्धमंडल - भमंतच्छायं धाकारगंभीरे वसुवसुहविकंपितव्व पञ्चक्खपिउवणं परमरुद्दबीहणणं दुष्पवेसतरगं अभिवयंति संगामसंकडं परधणं महंता अवरे पाइक्कचोरसंघा सेणावतिचोरवंदपागढिका य अडवीदेसदुग्गवासी कालहरित - रत्तपीतसुकिल्ल अणेगसयचिंधपट्टबद्धा परविसए अभिहणंति लुद्धा धनस्स कज्जे रयणागरसागरं उम्मीसहस्समालाउलाकुलवितोयपोतकलकलेंतकलियं
-पायालसहस्सवायवसवेगसलिलउद्धम्भमाणदगरयरयंधकारं वरफेणपउरधवलपुलंपुलसमुट्ठियवहाi मारुयविच्छुभमाणपाणियजलमालुप्पीलहुलियं अविय समंतओ खुभियलुलियखोखुब्भमाणपक्खलियचलियविपुलजलचक्कवालमहानईवेगतुरिय आपूरमाणगंभीरविपुल आवत्तचवलभममाणगुप्पमाणुच्छलंतपच्चोणियत्तपाणियपधावियखरफरूसप यंडवाउलियस
लिलफुट्टंतवीतिकल्लोलसंकुलं महामगरमच्छकच्छभोहारगाहतिमिसुंसुमारसावयसमाहयसमुद्धायमाणकपूरघोरपडरं कायरजणहिययकंपण घोरमारसंतं महब्भयं भयंकरं पतिभयं उत्तासणगं अनोरपारं आगासं चेव निरवलंबं उप्पाइयपवणघणितनोल्लियउवरुवरितरंगदरियअतिवेगवेगचक्खुप हमुच्छरंतकच्छइगंभीरविपुलगज्जियगुंजियनिग्धायगरुयनिवतितसुदीहनीहारिदूरसुतगंभीरघुगुधुगंतसद्द पडिपहरुभंतजक्खरक्खसकुहंडपिसायरुसियतज्जायउ- वसग्गासहस्ससंकुलं
बहूप्पाइयभूयं विरचितबलहोमधूवउवचारदिन्नधिरचणाकरणपयतजोगपययचरियं परियन्तजुगंतकालकष्पोवमं दुरंतमहानईनईवईमहाभीमदरिसणिज्जं दुरणुच्चरं विसमप्यवेसं दुक्खुत्तारं दुरासयं लवणसलिलपुण्णं असियसियसमूसियगेहि हत्थतरकेहिं वाहणेहिं अइवइत्ता समुद्दमज्झे हणंति गंतूण जणस्स पोते परदव्वहरा नरा निरणुकंपा निरावयक्खा गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमणिगमजणवते य धणसमिद्धे हणंति थिरहिययछिन्नलज्जा
दिग्गहगोग्गहे य गेहंति दारुणमती णिक्किवा णियं हणंति छिंदंति गेहसंधि निक्खित्ताणि यहरति धणधन्नदव्वजायाणि जणवयकुलाणं निग्घिणमती परस्स दव्वाहिं जे अविरया, तहेव केई अदिन्नादाणं गवेसमाणा कालाकालेसु संचरंता चियकापज्जलियसरसदरदड्ढकड्डियकलेवरे रुहिरलित्तवयणअखतखातियपीतडाइणिभमंतभयकरं
जंबुयक्खिक्खियंते धूयकयघोरसद्दे वेयालुट्ठियनिसुद्धकहकहितपहसितबहणकनिरभिरामे अतिदुब्भिगंधबीभच्छरदसणिजे सुसाणवणसुन्नघरलेण अंतरावणगिरिकंदरविसमसावय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org