________________
प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१४
पाठान्तरेण 'आससणाय वसणं' तिआशसनाय - विनाशाय व्यसनमिति २६ इच्छा च-परधनं प्रत्यभिलाषः मूर्च्छा-तत्रैव गाढाभिष्वङ्गरूपा तद्धेतुकत्वाददत्त- ग्रहणस्येति इच्छामूर्च्छा च तदुच्यते २७ तृष्णा च प्राप्तद्रव्यस्याव्ययेच्छा गृद्धिश्च-अप्राप्तस्य प्राप्तिवाञ्छा तद्धेतुकं चादत्तादानमिति तृष्णा गृद्धिश्चोच्यत इति २८ निकृतेः - मायायैः कर्मनिकृतिकर्म्म २९ अविद्यमानानि परेषामक्षीणि द्रष्टव्यतया यत्र तदपराक्षं असमक्षमित्यर्थः, इतिरूपदर्शने अपिचेति समुच्चये ३०,
इह च कानिचित्पदानि सुगमत्वान्न व्याख्यातानि, 'तस्स' त्ति यस्य स्वरूपं प्राग्वर्णितं तस्यादत्तादानस्येति सम्बन्धः, एतानि - अनन्तरोदितानि त्रिंशदिति योगः एवमादिकानि - एवंप्रकाराणि चानेकानीति सम्बन्धः, अनेकानीति क्वचिन्न दृश्यते, नामधेयानि नामानि भवन्ति, किम्भूतस्य अदत्तादानस्य ? - पापेन - अपुण्यकर्मरूपेण कलिनाच - यद्धेन कलुषाणि - मलीमसानि यानि कर्माणि मित्रद्रोहादिव्यापाररूपाणि तैर्बहुलं प्रचुरं यत् तानि वा बहुलानि - बहूनि यत्र तत्तथा तस्य । अथ ये अदत्तादानं कुर्वन्ति तानाह
मू. (१५) तं पुण करेति चोरियं तक्करा परदव्वहरा छेया कयकरणलद्धलक्खा साहसिया लहुस्सगा अतिमहिच्छलोभगच्छा दद्दर ओवीलका य गेहिया अहिमरा अणभंजकभग्गसंधिया रायदुट्ठकारी य विसयनिच्छूढलोकबज्झा उद्दोहकगामधायपुरघायगपंथघायगआलीवगतित्थभेया लहुहत्यसंपत्ता जूइकरा खंडरक्खत्थीचोरपुरिसचोरसंधिच्छेया य गंधिभेदगपरथणहरणलोमावहार अक्खेवी हडकारका निम्मह गगूढचोरकगोचोरग अस्सचोरगदासिचोरा य एकचीरा ओकडक संपदायख उच्छ्पिकसत्थघायकबिलचोरी (कोली) कारका य निग्गाहविप्पलुपगा बहुविहतेणिक्कहरणबुद्धी, एते अन्ने य एवमादी परस्स दव्वा हि जे अविरया ।
विपुलबलपरिग्गहा य बहवे रायाणो परधणंमि गिद्धा सए व दव्वे असंतुट्ठा परविसए अहिहणंति ते सुद्धा परधणस्स कजे चउरंगविभत्तबलसमग्गा निच्छियवरजोहजुद्धसद्धियअहमहमितिदप्पिएहिं सेनेहिं संपरिवुडा पउमसगडसूइचक्कसागरगरुलवूहातिएहिं अणिएहिं उत्थरंता अभिभूय हरति परधणाइं अवरे रणसीसलद्धलक्खा संगामंमि अतिवयंति सत्रद्धबद्धपरियरउप्पीलियचिंधपट्टगहियाउहपहरणा माढिवरवम्मगुंडिया आविद्धजालिका कवयकंकडइया उरसिरमुहबद्धकंठतोणमाइतवरफलहरचितपहकरसरहसखरचावकरकरं छियसुनिसितसरवरिसचडकरकमुयंतघणचंडवेगधारानिवायमग्गे अनेगधणुमंडलग्ग संधिताउच्छलियसत्तिकणगवामकरगहियखेडगनिम्मलनिकिट्टखर गपहरंतकोंततोमरचक्कगयापरसुमुसललंगलसूललउलभिंडमालासब्बलपट्टिसच म्मेदृदुधणमोट्टियमोग्गरवरफलिहजंतपत्थ- दुहणतोणकुवेणीपीढकलियईलीपहरणमिलिमिलिमिलंतखिप्पंतविज्जुज्ञ्जलविरचितसमप्पहणभतले - फुडपहरणे महारणसंखभेरिवरतूरपउरपडुपहडाहयणिणायगंभीरणंदितपक्खुभियविपुलघोसे हयगयरजोहतुरित पसरित उद्धततमंधकारबहुले कातरनरणयणहिययवाउलकरे -
-विलुलियउक्कडवरमउडतिरीडकुंडलोडुदामाडोविया पागडपडागउसियज्झयवेज
यंतिचामरचलंतछत्तंधकारगम्भीरे हयहेसियहत्थिगुलुगुलाइयरहघणघणाइयपाइक्कहरहराइयअप्फाडियसीहनाया छेलियविधुडकुडंकंठगयसद्दभीमगजिए सयरा हहसंतरुसंतकलकलरवे आसूणियवयणरुद्दे भीमदसणाधरोट्ठगाढदङ्के सप्पहारणुज्जयकरे अमरिसवसतिव्वरत्तनिद्दारितच्छे
Jain Education International
For Private & Personal Use Only
४०४
www.jainelibrary.org