________________
द्वार-१, अध्ययन-३,
४१५
कारावणाणुमोदणअट्ठविहअनिट्ठ-कम्मपिंडितगुरुभारकंतदुग्गजलोघदूरपणोलिजमाणउम्मुग्गनिमुग्गदुल्लभतलं सारीरमणोमयाणि दुक्खाणि उप्पियंता सातस्सायपरित्तावणमयं उब्बुड्डनिबुड्डयं करेंता चउरंतमहंतमणवयग्गं रुदं संसारसागरं अट्टियं अनालंबणमपतिठाणमप्पमेयं चुलसीतिजोणिसयसहस्सगुविलं अना- लोकमंधकार
__-अनंतकालं निचं उत्तत्थसुण्णभयसण्णसंपउत्ता वसंति उव्यिगावासवसहिंजहिं आउयं निबंधंति पावकम्मकारी बंधवजणसयणमित्तपरिवजिया अनिट्ठा भवंति अनादेजदुब्धिणीया कुठाणासणकुसेजकुभोयणा असुइणो कुसंघयणकुष्पमाणकुसंठिया कुरुवा बहुकोहमाणमायालोभा बहुमोहा धम्मसन्नसम्मत्तपब्भट्ठा दारिद्दोबद्दवाभिभूया नचंपरकम्मकारिणो जीवणत्थरहिया किविणा परपिंडतकका दुक्खलद्धाहारा अरसविरसतुच्छकयकुच्छिपूरा परस्स पेच्छंता रिद्धिसक्कारभोयणविसेसमुदयविहिं निदंता अप्पकं कयंतं च परिवयंता।
इह य पुरेकडाईकम्माई पावगाइं चिमणसो सोएणडझमाणा परिभूया होति सत्तपरिवजिया य छोभासिप्पकलासमयसत्थपरिवजिया जहाजायपसभूया अवियत्ता निचनीयकम्मोचजीविणो लोयकुच्छणिजा मोघमनोरहा निरासबहुला आसापासपडिबद्धपाणा अत्थोपायाणकामसोक्खेयलोयसारे होति अफलवंतकाय सुद्धविय उज्जमंता तद्दिवसुजुत्तकम्मक-यदुक्खसंठवियसिस्थपिंडसंचयपक्खीणदव्वसारा निचं अधुवधणधन्नकोसपरिभोगविवजिया-रहियकामभोगपरिभोगसव्वसोक्खापरसिरिभोगोवभोगनिस्साणमग्गणपरायणावरागा-अकामिकाए विणेति दुक्खंणेव सुहंणेव निव्वुति उवलभंति अञ्चंतविपुलदुक्खसयसंपलित्ता- परस्सदव्वेहिं जे अविरया,
एसो सो अदिन्नादाणस्स फलविवागो इहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महभओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चति, न य अवेयइत्ता अस्थि उ मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिनो उ वीरवरनामधेजो कहेसी यअदिन्नादानस्स फल विवागं एवं तं ततियंपि अदिनादानं हरदहमरणभयकलुसतासणपरसंतिकभेजलोभमूलं एवं जाव चिरपरिगतमणुगतं दुरंतं ॥ ततियं अहम्मदारं समत्तं तिबेमि॥
वृ. 'तथैव' यथा पूर्वमभिहिताः केचित्–केचनपरस्य द्रव्यं गवेषयन्त इति प्रतीतं, गृहीताश्च राजपुरुषैर्हताश्च यष्टयादिभिः बद्धारुद्वाश्च-रज्वादिभिः संयमिताःचारकादिनिरुद्धाश्च 'तुरिय'ति त्वरितं शीघ्रं अतिघ्राडिताः-भ्रामिताः अतिवर्त्तिता वा भ्रामिता एव पुरवरं-नगरं समर्पिता:दौकिताः चौरग्राहाश्च चारभटाश्च चाटुकराश्च येते तथा तैश्च चौरग्राहचारभटचाटुकरैश्चारकवसतिं प्रवेशिता इति सम्बन्धः, कपर्टप्रहाराश्च-लकुटाकारवलितचीवरैस्ताडनानि निर्दया निष्करुणा ये आरक्षिकाः तेषां सम्बन्धीनि यानि खरपरुषचनानि-अतिकर्कशभणितानि तानि च तर्जनानि च-वचनविशेषाः 'गलच्छलल'त्ति गलग्रहणं तया या उल्लच्छणत्ति-अपवर्तनाअपप्रेरणा इत्यर्थः,
तास्तथा,ताश्चेति पदचतुष्टयस्य द्वन्द्वः, ताभिर्विमनसो-विषण्णचेतसः सन्तः चारकवसति-गुप्तिगृहं प्रवेशिताः, किंभूतांता? -निरयवसतिसदशीमिति व्यक्तं, तत्रापि चारकवसतौ 'गोम्मिक'त्ति गौल्मिकस्य-गुप्तिपालस्यसम्बन्धिनोये प्रहाराः-घाताः ‘दूमणत्तिदवनानि उपतापनाननिर्भत्सनानि आक्रोशविशेषाः कटुकवचनानिचकटुकवचनैर्वा भेषणकानिच-भयजननानि तैरभिभूता ये ते तथा, पाठान्तरेण एभ्यो यद्भयं तेनाभिभूता ये ते तथा, आक्षिसनिवसना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org