________________
द्वार-१, अध्ययन-३,
४११ प्रेरिता उपर्युपरि-निरन्तरंतरङ्गाः-कल्लोलास्तेषां रियत्ति हप्तइवअतिवेगः-अतिक्रान्ताशेषवेगो यो वेगस्तेन लुप्ततृतीयेकवचनदर्शनाच्चक्षुःपर्थ-दृष्टिमार्गमास्तृण्वन्तं-आच्छादयन्तं 'कत्थइ'त्ति क्वचिद्देशे गम्भीरं विपुलं गर्जितं-मेघस्येवध्वनिः गुञ्जितंचगुआलक्षणातोद्यस्येव निर्धातश्च-गगने व्यन्तरकृतो महाध्यनि; गुरुकनिपतितं च-विधुदादिगुरुकद्रव्यनिपातजनितध्वनियंत्र स तथा, सुदीर्घनिर्हादी-अहस्वप्रतिरवो 'दूरसुव्वंतत्ति दूरे श्रूयमाणो गम्भीरो धुगधुगित्येवंरूपश्च शब्दो यत्र स तथा, ततः कर्मधारयस्ततस्तं, प्रतिपथं प्रतिमार्ग 'रुंभंत'त्ति रुन्धानाः सञ्चरिष्णूनां मार्ग स्खलयन्तः यक्षराक्षसकूष्माण्डपिशाचाः व्यन्तरविशेषास्तेषां यत्प्रतिगर्जितं उपसर्गसहस्राणि च पाठान्तरेण रुसियतजायउवसग्गसहस्स'त्ति तत्र यक्षादयश्चरुषितास्तज्जातोपसर्गसहाणि चतैः सङ्कुलो यः स तथा तं, बहूनि उत्पातिकानि-उत्पातान् भूतः--प्राप्तो यः स तथा तं,
वाचनान्तरे उपद्रवा अभिभूता यत्र स उपद्रवाभिभूतः, ततः प्रतिपथेत्यादिना कर्मधारयोऽतस्तं, तथा विरचितोबलिना-उपहारेण होमेन अग्निकारिकया धूपेनच उपचारो-देवतापूजा यैस्ते तथा, तथा दत्तं-वितीर्णं रुधिरं यत्र तत्तथा तच्च तदर्चनाकरणं च-देवतापूजनं तत्र प्रयता येते तथा, तथा योगेषु-प्रवहणोचितव्यापारेषुप्रयता येतेतथा, ततो विरचितेत्यादीनां कर्मधारयोऽतस्तैः सांयात्रिकैरिति गम्यते, चरितः-सेवितो यः स तथा तं, पर्यन्तयुगस्य-कलियुगस्य योऽन्तकालः-क्षयकालस्तेन कल्पा-कल्पनीया उपमा रौद्रत्वाद्यस्य स तता तं,
दुरन्तं-दुरवसानं महानदीनां गङ्गादीनांनदीनांच इतरासांपतिः-प्रभुयुः सतथा महाभीमो शयते यः स तता ततः कर्मधारयोऽतस्तं दुःखेनानुचर्यते-सेव्यते यः स तथा तं, विषमप्रवेशं दुःखोत्तारमिति च प्रतीतंदुःखेनाश्रीयत इति दुराश्रयस्तंलवणसलिलपूर्णमिति व्यक्तं, असिताःकृष्णाः सिताः-सितपटाः समुच्छ्रतका-उर्कीकृता येषु तान्यसितसितसमुच्छ्रितकानि तैः,चौरप्रवहणेषु हि कृष्णा एव सितपटाः क्रियन्ते,
दूरानुपलक्षणहेतोरित्यसितेत्युक्तं, 'दच्छतरेहि'ति सांयात्रिकयानपात्रेभ्यः सकाशाद्दक्षतरैर्वेगवद्भिरित्यर्थः, वहनैः-प्रवहणैः अतिपत्य-पूर्वोक्तविशेषणं सागरं प्रविश्य समुद्रमध्ये घ्नन्ति गत्वा जनस्य-सांयात्रिकलोकस्य पोतान यानपात्राणि, तथा परद्रव्यहरणे ये निरनुकम्पा-निःशूकास्ते तथा, वाचनान्तरे परद्रव्यहरा नरा निरनुकम्पा-निःशूकास्ते 'निरवयक्ख'त्ति परलोकं प्रति निरवकाश-निरपेक्षाः, ग्रामो-जनपदाश्रितः सन्निवेशविशषः आकरो-लवणाधुत्पत्तिस्थानं नकरं- अकरदायिलोकं खेटं-धूलीप्राकारं कर्बट-कुनगरं मडम्बं-सर्वतोऽनासन्नसंनिवेशान्तरं द्रोणमुखं- जलस्थलपथोपेतं पत्तनं-जलपथयुक्तं स्थलपथयुक्तं वा रत्नभूमिरित्यन्ये आश्रमः- तापसादिनिवासः निगमो-वणिग्जननिवासी जनपदो-देशइति द्वन्द्वोऽतस्तांश्च धनसमृद्धान्ध्नन्ति, तथा स्थिरहदयाः-तत्रार्थेनिश्चलचित्ताः छिन्नलज्जाश्च येते तथा, बन्दिग्रहगोग्रहांश्च गृह्णन्ति-कुर्वन्तीत्यर्थः,
तथा दारुणमतयः निष्कृपा निजं ध्नन्ति छिन्दन्ति गेहसन्धिमिति प्रतीतंनिक्षिप्तानि च-स्वस्थानन्यस्तानि हरन्ति धनधान्यद्रव्यजातानि-धनधान्यरूपद्रव्यप्रकारान्, केषामित्याहजनपदकुलानां-लोकगृहाणां निघृणमतय; परस्य द्रव्याद्येऽविरताः, तथातथैव-पूर्वोक्तप्रकारेण केचिददत्तादानं-अवितीर्णं द्रव्यं गवेषयन्तः कालाकालयोः-सञ्चरणस्योचितानुचितरूपयोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org