________________
द्वार-१, अध्ययन-३,
४०९ वैरदृष्टया-वैरबुद्धया वैरभावेन ये कुद्धाश्चेष्टिताश्च तैस्त्रिवलीकुटिला-वलित्रयवक्रा भ्रकुटि: - नयनललाटविकारविशेषः कृता ललाटे यत्र स तथा तत्र,
वधपरिणतानां-मारणाध्ववसायवतां नरसहस्राणां विक्रमेण-पुरुषकारविशेषेण विजृम्भितं-विस्फुरितंबलं-शरीरसामर्थ्य यत्र सतथा तत्र, तथा वल्गत्तुरङ्गैः रथैश्चप्रधाविता-वेगेन प्रवृत्ताये समरभटाः-सङ्ग्रायोद्धास्ते तथा, आपतिता-योद्धुमुद्यताः छेका-दक्षालाधवप्रहारेणदक्षताप्रयुक्तधातेन साधिता-निर्मिता यैस्ते तथा, 'समूसविय'त्ति समुच्छ्रितं हर्षातिरेकादूर्वीकृतं बाहुयुगलं यत्र तत्तथा तद्यथा भवतीत्येवंमुक्ताट्टहासाः-कृतमहाहासध्वनयः 'पुक्त'त्ति पूत्कुर्वन्तः पूत्कारं कुर्वाणास्ततः कर्मधारयः ततस्तेषां यो बोलः-कलकलः स बहुलो यत्रस तथा तत्र, तथा 'फुरफलगावरणगहिय'त्ति स्फुराश्च फलकानि च आवरणानि च-सन्नाहा गृहीतानि यैस्ते तथा 'गयवरपत्थित'त्ति गजवरान्--रिपुमतङ्गजान् प्रार्थयमाना-हन्तुमारोढुं वाऽभिलषमाणास्तत्र शक्तास्तच्छीला वा ये ते तथा ततः कर्मधारयस्ततस्ते च ते दप्तभटखलाश्च-दर्पितयोधदुष्टा इति समासः,
ते च ते परस्परप्रलग्ना-अन्योऽन्यं योद्धमारब्धा इत्यर्थः ते च ते युद्धगर्विताश्चयोधनकलाविज्ञानगर्वितास्तेच ते विकोसितवरासिभिः-निष्कर्षितवरकरवालैः रोषेण-कोपेन त्वरितं-शीघ्रं अभिमुखं-आभिमुख्येनप्रहरद्भिः छिन्नाः करिकरा यैस्तेतथा तेचेति समासस्तेषां 'वियंगिय'त्ति व्यङ्गिताः-खण्डिताः करा यत्र स तथा तत्र, तथा 'अवइद्धत्ति अपविद्धाः-- तोमरादिना सम्यग्विद्धा निशुद्धं भिन्ना-निर्भिन्नाः स्फाटिताश्च-विदारिता ये तेभ्यो यत् प्रगलितं रुधिरं तेन कृतो भूमौ यः कर्दमस्तेन चिलीचिविलाः (लाः)-चिलीनाः पन्थानो यत्र स तथा,
कुक्षौ दारिताः कुक्षिदारिताः गलितंरुधिरं श्रवन्ति रुलन्तिवा-भूमौलुठन्ति निर्भेलातानिकुक्षितो बहिष्कृतानि अन्त्राणिउदरमध्यावयवविशेषाः येषां ते तथा, 'फुरफुरंतविगल'त्ति फुरफुरायमाणाश्च विकलाश्च-निरुद्धेन्द्रियवृत्तयो ये ते तथा मर्मणि आहता मर्माहताः विकृतो गाढरे दत्तः प्रहारो येषां ते तथा अत एव मूर्छिताःसन्तो भूमौ लुटन्तः विह्वलाश्च-निस्सहाङ्गा येते तथा, ततःकक्षिदारितादिपदानां कर्मधारयः, ततस्तेषां विलापः-शब्दविशेषःकरुणो-दयास्पदं यत्र सतथा तत्र, तथा हता-विनाशिताः योधाः-अश्वारोहादयोयेषांतेतथा तेभ्रमन्तो-यहच्छया सञ्चरन्तस्तुरगाश्च उद्दाममत्तकुञ्जराश्च परिशङ्कितजनाश्च-भीतजना नियुक्वच्छिन्नध्वजाःनिर्मूलनिकृत्तकेतवो भग्ना-दलिता रथवराश्च यत्र स तथा,
___ नष्टशिरोभिः-छिन्नमस्तकैः करिकलेवरैः-दन्तिशरीरैराकीर्णा-व्याप्ताः पतितप्रहरणाःध्वस्तायुधा विकीर्णाभरणा-विक्षिप्तालङ्कारा भूमे गा-देशा यत्र स तथा ततः कर्मधारयः तत्र, तथा नृत्यन्ति कबन्धानि-शिरोरहितकडेवराणि प्रचुराणि यत्र स तथा भयङ्करवायसानां 'परिलिंतगिद्धत्ति परिलीयमानगृद्धानांच यत् मण्डलं-चक्रवालं भ्राम्यत्-संचरत् तस्ययाछाया तया यदन्धकारं तेन गम्भीरो यः स तथा तत्र, सङ्गामेऽपरे राजानः परधनगृद्धा अतिपतन्तीति प्रकृतं, अथ पूर्वोक्तमेवार्थं सङ्क्षिप्ततरेण वाक्येनाह-वसवो-देवा वसुधा च-पृथिवच कम्पिता यैस्ते तथा ते इव राजान इति प्रक्रमः प्रत्यक्षमिव-साक्षातदिव तद्धर्मयोगात् पितृवनं श्मशानं प्रत्यपितृवनं 'परमरुद्दबीहणगं'ति अत्यर्थदारुणभयानकं दुष्प्रवेशतरक-प्रवेष्टुमशक्यं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org