________________
४२८
प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९
मू. (१९) तंच पुण निसेवंति सुरगणा सअच्छरा मोहमोहियमती असुरभुयगगरुलविजुजलणदीवउदहिदिसिपवणथणिया अणवंनिपणवंनियइसिवादियभूयवादियकंदियमहाकंदियकूहडपयंगदेवा पिसायभूयजक्खरखसकिंनरकिंपुरिसमहोरगगंधव्वा ८ तिरियजोइ. सविमाणवासिमणुयगणा जलयरथलयरखहयरायमोहपडिबद्धचित्ता अवितण्हकामभोगतिसिया तण्हाए बलवईए महईए समभिभूया गढिया यअतिमुच्छिया य अबंभे उस्सण्णा तामसेण भावेण अणुम्मुक्का दंसणचरित्तमोहस्स पंजरं पिव करेति अन्नोऽन्नं सेवमाणा,
भुजोअसुरसुरतिरियमणुअभोगरतिविहारसंपत्ताय चक्कवट्टी सुरनरवतिसक्कया सुरवरुव्व देवलोए भरहणगणगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसंवाहपट्टण- सहस्समंडियं थिमियमेयणियं एगच्छत्तं ससागरं भुंजिऊण वसुहं नरसीहा नरवई नरिंदा नरवसभामरुयवसभकप्पा अमहियं रायतेयलच्छीए दिप्पमाणा सोमारायवंसतिलगा रविससिसंखवरचक्कसोस्थियपडागजवमच्छकुम्मरहवरभगभ वणविमाणतुरयतोरणगोपुरमणिरयणनंदियावत्तमुसलणंगलसुरइयवरकप्परुक्खभिगवति भद्दासणसुरूविथूभवरमउडसरियकुंडलकुंजर-वरवसभदीवमंदिरगरुलद्धयइंदकेउदप्पणअट्ठावयचावबाणनक्खत्तमेहमेहलवीणाजुगछत्तदामदामिणिकमंडलुकमलघंटावरपोतसूइसागरकुमुदागरमगरहारगागरनेउरणगणगरवइरकिन्नर-मयूरवररायहंससारसचकोरचक्कवागमिहुणचामरखेडपव्वीसगविपंचिवरतालियंट-सिरियाभिसेयमेइणिखांकुसविमलकलसभिंगारवद्धमाणगपसत्यउत्तमविभत्तवरपुरिसलक्खणधरा बत्तीसंवररायसहस्साणुजायमग्गा
-चउसहिसहस्सपवरजुनवतीण नयणकता रत्तामा पउमपम्हकोरंटगदामचंपकसुतयवरकणकनिहसवन्ना सुजायसव्वंगसुंदरंगा महग्धवरपट्टणुग्गयविचित्तरागएणिपेणिनिम्मियदुगुल्लवरचीणपट्टकोसेजसोणीसुत्तकविभूसियंगावरसुरभिगंधवरचुण्णवासवरकुसुमभरियसिरया कप्पियछेयायरियसुकयरइतमालकडगंगयतुडियपवरभूसणपिणद्धदेहा एकावलिकंठसुरइयवच्छा पालंबपलंबमाणसुकयपडउत्तरिजमुहियापिंगलंगुलिया उज्जलनेवत्थरइयचेल्लगविरायमाणा तेएण दिवाकरोव्व दित्ता सारयनवत्थणियमहुरगंभीरनिद्धघोसा उपपेन्नसमत्तरयणचक्करयणप्पहाणा नवनिहिवइणो समिद्धकोसा
चाउपरंता चाउराहिं सेणाहिं समणुजातिजमाणमग्गा तुरगवती गयवती रहवती नरवती विपुलकुलवीसुयजसा सारयससिसकलसोमवयणा सूरा तेलोक्कनिग्गयपभावलद्धसद्दा समत्तभरहाहिवा नरिंदा ससेलवनकाननं च हिमवंतसागरंतं धीरा भूत्तुण भरहवासं जियसत्तू पवररायसीहा पुव्वकडतवण्यभावा निविट्ठसंचियसुहाअणेगवाससयमायुवंतोभजाहि यजणवय प्पहाणाहिं लालियंता अतुलसद्दफरिसरसरूवगंधेय अणुभवेत्ता तेवि उवणमंतिमरणधम्म अवित्तता कामाणं।
वृ. तन्त्र पुनः-अब्रह्म निषेवन्ते सुरगणा-वैमानिकदेवसमूहाः साप्सरसः-सदेवीकाः देव्योऽपि सेवन्त इत्यर्थः, मोहेन मोहिता मतिर्येषां ते तथा, असुरा-असुरकुमाराः 'श्रुयग'त्ति नागकुमाराः गरुडाः-गरुडध्वजाः सुपर्णकुमाराः 'विनुत्तिविद्युत्कुमाराः 'जलण तिअह्निकुमाराः 'दीवत्ति द्वीपकुमाराः 'उदहि'त्ति उदधिकुमारा: १दिसित्तिदिक्कुमाराः' “पवण'त्ति वायुकुमाराः 'थणिय'त्ति स्तनितकुमाराः एते दश भवनपतिभेदाः एतेषां द्वन्द्वः, अणपनिकाः पणपत्रिकाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org