________________
४९६
प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ हण गायकम्मपरिमद्दणाणुलेवणचुम्नवासधूवणसरीरपरिमंडणबाउसिकहसियभणियनट्टगीयवाइयनड नट्टकजल्लमल्लपेच्छणवलंबक जाणि य सिंगारागाराणि य अन्नाणि य एवमादियाणितवसंजमबंभचेरघातोवघातियाइंअणुचरमाणेणंबंभचेरंवजेयव्वाइंसव्वकालं, भावेयब्वोभवइ य अंतरप्पा इमेहिं तवनियमसीलजोगेहिं निचकालं, किंते?
अण्हाणकअदंतधावणसेयमलजल्लधारणं मूणवयकेसलोए य खमदमअचेलगखुप्पिवासलाघव सीतोसिणकट्ठसेजाभूमिनिसेजापरघरपवेसलद्धावलद्धमाणाव माणनिंदणदंसमसगफासनियमतवगुणविणयमादिएहिं जहा से घिरतरक होइ बंभचेरं इमं च अबंभचेरविरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं पेन्त्राभाविकं आगमेसिभ सुद्धं नेयाउयं अकुडिलं मनुत्तरं सव्वदुक्खपावाण विउसवणं,
-तस्स इमा पंच भावनाओ चउत्थयस्स होति अबंभचेरवेरमणपरिरक्खणट्टयाए, पढमं सयणासणघरदुवार अंगणआगासगवक्खसालअभिलोयणपच्छवत्थुकपसाहणकण्हाणिकावकासा अवकासा जे य वेसियाणं अच्छंति य जत्थ इस्थिकाओ अभिक्खणं मोहदोसरतिरागवडणीओ कहिति य कहाओ बहुविहाओ तेऽविहु वजणिज्जा इत्थिसंसत्तसंकिलिट्ठा अन्नेविय एवमादी अवकासाते हुवजणिजाजतअथ ममोविन्भमो वा भंगो वा भंसगो वा अट्ट रुदं च हुन्जा झाणंतंतं वजेज वजभीरू अणायताणंअंतपंतवासी एवमसंपत्तवासवसहीसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते ।
बितियं नारीजणस्स मज्झेन कहेयच्चा कहा विचित्ताविव्वोयविलाससंपउत्ताहाससिंगारलोइयकहच मोहजननी न आवाहविवाहवरकहाविव इत्थीणं वा सुभगदुभगकहा चउसद्धिं च महिलागुणा न वन्नदेसजातिकुलस्वनामनेवत्थपरिजणकह इत्थियाणं अन्नावि य एवमादियाओ कहाओ सिंगारकलुणाओतवसंजमबंभचेरघातोवघातियाओ अनुचरमानणं बंभचेरं न कहेयव्वा न सुणेयव्वा नचिंतेयव्वा, एवं इत्थीकहविरतिसमितिजोगेणं भावितो भवति अंतरप्पा आरतमनविरयगामधम्मे जितिंदिए बंभचेरगुत्ते २।
ततीयं नारीण हसितभणितं चेट्ठियविपेक्खितगइविलासकीलियं विब्बोतियनदृगीतवातियसरीसंठाणवन्नकरचरणनयणलावन्नरूवजोव्वणपयोहराधरवत्थालंकारभूसणाणिय गुज्झोवकासियाइंअनाणियएवमादियाइंतवसंजमबंभचेरघातोवघातियाइंअनुचरमाणेणं बंभचे नचक्खुसान मनसा न वयसा पत्थेयव्वाइंपावकम्माइंएवं इत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते ३।
चउत्थं पुबरयपुबकीलियपुव्वसंगंथगंथसंथुया जेते आवाहविवाहचोलेकेसुय तिथिसु जन्नेसु उस्सवेसु य सिंगारागारचारुवेसाहिं हावभावपललियविस्खेवविलाससालिणीहिं अनुकूलपेम्मिकाहिं सद्धिं अनुभूया सयणसंपओगा उदुसुहवरकुसुमसुरभिचंदणसुगंधिवरवासधूवसुहफरिसवत्थभूसणगुणोववेया रमणिज्जाउजगेयपउरनडनट्टकजल्लमल्लमुडिकवेलंबगकहगंपवगलासगआइक्खगलंखमंखतूणइलतुंबवीणियतालायरपकरणाणि य बहूणि महुरसरगीतसुस्सराइंअनाणि य एवमादियाणितवसंजमबंभचेरघातोवघातियाइंअनुचरमाणेणं बंभचेरं न तातिं समणेण लब्धा दटुं न कहेउं नवि सुमरिउंजे, एवं पुबरयपुव्वकीलियविरति
Jain Education International
For Pri
For Private & Personal Use Only
www.jainelibrary.org