________________
द्वार-१, अध्ययनं-४, कंसाभिधानो मथुराराजोऽमर्षादुद्गीर्णखगो युयुत्सुर्मुकुटदेशे गृहीत्वा सिंहासनात् भुवि समाकृष्य विनिपातितः, तथा जरासन्धमानमथनाःइदमपि तथैव, यतः कृष्णो राजगृहनगरनायकं जरासधाभिधानं नवमप्रतिवासुदेवं कंसामारणप्रकुपितं महासङ्ग्रामप्रवृत्तं विनिपातितवान्, तथा तेहि यत्ति तैश्चातिशयवद्भिरातपत्रैर्विराजमानाइतिसम्बन्धः, अविरलानिधनशलाकाक्त्तवेन समानि तुल्यशलाकतया सहितानि संहितानि अनिम्नानि उन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभाणि च शशधरबिम्बवत् प्रभान्ति-वृत्ततया शोभन्ते यानि तानि तथा तैः,
सूरमरीचयः--आदित्यकिरणाः त इव ये मरीचयः ते आदित्यमरीचयः तेषां कवचमिव कवचं-परिकरः परितो भावात् तं विनिर्मुञ्चभिः विकिरद्भिः, पाठान्तरे शुचिभिर्मरीचिकवचं विनिर्मुश्चद्मिः, वाचनान्तरे पुनवरातपत्रवर्णक एवं दृश्यते-'अब्भपडलपिंगलुञ्जलेहिं' अभ्रपटलानीवाभ्रपटलानि बृहच्छायाहेतुत्वात् पिङ्गलानि च-कपिशानि सौवर्णशलाकामयत्वादुज्ज्वलानि च-निर्मलानि यानि तानि तथा तैः ‘अविरलसमसहियचंदमंडलसमप्पहेहिं मंगलसयभत्तिच्छेयचित्तियखिंखिणिमणिहेमजालविरइयपरिगयपेरंतकणयघंटियपयलियखिणिखिणितसुमहुरसुइसुहसद्दालसोहिएहि मङ्गलाभिः-मङ्गल्याभिःशतभक्तिभिः-शतसङ्खयविच्छत्तिभिःछेकेन-निपुणशिल्पिना चित्रितानियानि तानि तथा किङ्किणीभिः क्षुद्रघण्टिकाभिः मणिहेमजालेन च-रत्नकनकजालकेन विरचितेन विशिष्टरतिदेन वापरिगतानि-समन्ताद्वेष्टितानि यानि तानि तथा पर्यन्तेषु-प्रान्तेषु कनकघण्टिकाभिः प्रचलिताभिः-कम्पमानाभिः खिणिखिणायमानाभिः सुमधुरः श्रुतिसुखश्चयः शब्दस्तद्वतीभिश्चयानिशोभितानितानि तथा, ततः पदत्रयस्य कर्मधारयः, ततस्तैः,
'सपयरगमुत्तदामलम्बन्तभूसणेहिं' सप्रतरकाणि-आभरणविशेषयुक्तानि यानि मुक्तादामानि मुक्ताफलमालाः लम्बनानि-प्रलम्बमानानि तानि भूषणानि येषां तानि तथा तैः 'नरिंदवामप्पमाणरुंदपरिमंडलेहिं नरेन्द्राणां तेषामेव राज्ञांवामप्रमाणन-प्रसारितभुजयुगलमानेन रुद्राणि-विस्तीर्णानि परिमण्डलानिच-वृत्तानि यानि तानि तथा तैः ‘सीयायववाय-वरिसविसदोसणासएहिं शीतातपवातवर्षविषदोषाणांनाशकैः ‘तमरयमलबहुलपडलघाड-णपहाकरेहिं' तमः-अन्धकारंरजो-रेणुर्मलः-प्रतीतः एतेषां बहुलं-धनं यत्पटलं-वृन्दंतस्य घ्राडनी-नाशनी या प्रभा–कान्तिस्तत्कराणि तत्कारीणि यानि तानि तथा तैः ‘मुद्धसुहसिवच्छा- यसमणुबद्धेहिं; मूर्धसुखा-शिरःसुखकरी शिवा-निरुपद्रवायाछाया-आतपवारणलक्षणा तया समनबद्धानिअनवच्छिन्नानि यानि तानि तथातैः वेरुलियदंडसज्जिएहि वैडूर्यमयदण्डेषुसञ्जितानि वितानितानि यानितानि तथा तैः 'वयरामवयस्थिणिउणजोइयअडसहस्सवरकंचण-सलागनिम्मिएहि वज्रमय्याँ वस्तौ--शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिता-निवेशिताः ‘अट्ठसहस्स'त्ति अष्टोत्तरसहसङ्ख्यायाः काञ्चनशलाकास्ताभि-निर्मितानि-घटितानि यानि तानि तथा तैः, 'सुविमलरययसुटुच्छइएहिं' सुष्टु विमलेन रजतेन-रौप्येण सुष्टु छदितानि-छदितानि यानि तानि तथा तैः 'निउणोवियमिसिमिसिंतमणिरयणसूरमंडलवितिम रकरनग्गयपडिहयपुणरविप-चोवयंतचंचलमरीइकवयं विणिम्मुयंतेहिं' निपुणैः-कुशलैः शिल्पिभिर्निपुणं वा यथा भवत्येवं ओपितानि- परिकर्मितानि मिसिमिसायमानानि-चिकचिकायमानानि यानि मणयश रत्नानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org