________________
४८३
द्वारं-२, अध्ययन-३, यणभंडोवहिउवगरणं न य परिवायं परस्सजंपति ण याविदोसे परस्स गेण्हति परववएसेणविन किंचि गेण्हति न य विपरिणामेति
किंचि जणं न यावि नासेति दिनसुकयं दाऊण य न होइ पच्छाताविए संभागसीले संग्गहोवग्गहककुसले से तारिसते आराहते वयमिणं, इमंच परदव्वहरणवेरमणपरिरक्खणट्ठयाए पावयणं भगवया सुकहितं अत्तहितं पेचाभावितं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अनत्तरं सब्बदुक्खपावाण विओवसमणं,
तस्स इमा पंच भावणातो ततियस्स होति परदब्बहरणवेरमणपरिरक्खणट्ठायए,
पढमदेवकुलसभष्पवासहसरुक्खमूलआरामकंदरागरगिरिगुहाकम्मउजाणजाणसालाकुवितसालामंडवनसुत्रघरसुसाणलेणआवणे अन्नंमि य एवमादियंमि दगमट्टियबीजहरिततसपाणअसंसते अहाकडे फासुए विवित्ते पसत्थे उवस्सए होइ विहरियव्वं, आहाकम्मबहुले यजे से आसितसंमजिउस्सित्तसोहियछायणदूमणलिंपणअणुलिंपणजलणभंडचालण अंतो बहिं च असंजमो जत्थ वढती संजयाण अड्डा वजेयव्वो हुउवस्सओ से तारिसए सुत्तपडिकुडे, एवं विवित्तवासवसहिसमितिजोगेण भावितो भवति अंतरप्पा निच्चं अहिकरणकरण-कारावणपावकम्मविरतो दत्तमणुनायओग्गहरुती
बितीयं आरामुजाणकाननवणप्पदेसभागे जं किंचि इक्कडं व कठिणगं च जंतुगं च परामेरकुचकुसडब्भपलालमूयवक्कयपुप्फफलतयप्पवालकंदमूलतणकट्ठसक्कारादी गेण्हइ सेजोवहिस्स अट्ठा न कप्पए उग्गहे अदिन्नंमि गिण्हेठंजे हणि हणि उग्गहं अणनवियं गेण्हियव्वं एवं उग्गहसमितिजोगेण भावितो भवति अंतरप्पा निन्नं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायओग्गहरुती।
ततीयं पीढफलगसेञ्जासंथारगट्टयाए रुक्खा न छिंदियव्वा न छेदणेण भेयणेण सेजा कारेयव्वा जस्सेव उवस्सते वसेज सेजं तत्येव गवेसेज्जा न य विसमं समं करेजा न निवायपवायउस्सुगतं नडसमसगेसुखुभियब्बं अग्गी धूमो न कायब्बो, एवं संजमबहुले संवरबहुले संवुडबहुले समाहिबहुले धीरे काएण फासयंतो सययं अज्झप्पज्झाणजुत्ते समिए एगे चरेज धम्म, एवं सेनासमितिजोगेण भावितो भवति अंतरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती।
च उत्थं साहाणपिंडपातलाभे भोत्तव्यं संजएण समियं न सायसूयाहिकंन खद्धंण वेगितं नतुरियं न चवलं न साहसं न य परस्स पीलासकरसावजंतह भोत्तव्वं जह से ततियवयं न सीदति साहारणपिंडपायलाभेसुहुमंअदिन्नादानवयनियमवेरमणं, एवंसाहारणपिंडवायलाभेसमितिजोगेण भावितो भवति अंतपरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुनायउग्गहरुती
पंचमगं साहम्मिए विणओ पउंजियव्वो उवकरणपारणासु विणओ पंउजियव्वो वायणपरियट्टणासु विणओ पउंजियव्यो दाणगणपुच्छणासु विणओ पउंजियव्यो निक्खमणपवेसणासु विणओ पउंजियव्चो अन्नेसु य एवमादिषु बहुसु कारणसएसु विणओ पउंजियव्यो, विणओवितवो तवोविधम्मो तम्हा विणओ पउंजियव्यो गुरुसु साहूसुतवस्सीसुय, एवं विणतेण भाविओ भवइ अंतरप्पा निच्चं अधिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुई।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org