________________
प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/३
वृ. 'पंचविही' गाथा । पञ्चविधः-पञ्चप्रकारः प्रज्ञप्तः-प्ररूपितो जिनैः--रागादिजेतृभिः इह-प्रवचने लोके वा आस्नवः-आश्रवः अनादिकः--प्रवाहापेक्षयाऽऽदिविरहितः उपलक्षणत्वादस्य नानाजीवापेक्षया अपर्यवसित इत्यपि दृश्यं सादित्वेसपर्यवसितत्वे वाऽऽश्रवस्य कर्मदन्धाभावेन सिद्धानामिव सर्वसंसारिणां बन्धाद्यभावप्रसङ्गः, अथवा ऋणं-अधमर्णेन देयं द्रव्यं तदतीतोऽतिदुरन्तत्वेनातिक्रान्तः ऋणातीतः अणं वा-पापं कर्म आदिः कारणं यस्य स अणादिकः,नहि पापकर्मवियुक्ता आश्रवे प्रवर्तन्ते, सिद्धानामपि तत् प्रवृत्तिप्रसङ्गादिति,
तमेव नामत आह-हिंसा-प्राणवधः ‘मोसं'ति मृषावादं अदत्तं-अदत्तद्रव्यग्रहणं अब्रह्म च मैथुनं परिग्रहश्च-स्वीकारो अब्रह्मपरिग्रह, चकारः समुच्चये, एवशब्दोऽवधारणे, एवं चास्य सम्बन्धः अब्रह्मपरिग्रहमेव चेति, अवधारणार्थश्चैवं-हिंसादिभेदत एव पञ्चविधः, प्रकारान्तरेण तु द्विचत्वारिंशद्विधो, यदाह॥१॥ "इंदिय ५ कसाय ४ अव्वय ५ किरिया २५ पण चउर पंच पणवीसा ।
जोगा तिन्नेव भवे बायाला आसवो होइ ।।"त्ति एवंचानया गाथयाऽस्यदशाध्ययनात्मकस्याङ्गस्य पञ्चनामाश्रवाणामभिधायकान्यायानि पञ्चाध्ययनानि सूचितानि, तत्र प्रथमाध्ययनविनिश्चयप्रथमाश्रववक्तव्यतानुगमार्थमिमां द्वारगाथामाह-- मू. (४) जारिसओ जनामा जह य कओ जारिसं फलं देति।
जेविय करेंति पावा पाणवहं तं निसामेह ।। ७. 'जारिसो' गाहा, याशको-यत्स्वरूपकः, यानि नामानि यस्येति यन्नामा यदभिधान इत्यर्थः, यथाचकृतो-निवर्तितः प्राणिभिर्भवतीति, यादृशं यत्स्वरूपंफलं कार्यं दुर्गतिगमनादिकं ददाति करोति, येऽपिच कुर्वन्तिपापाः-पापिष्ठाःप्राणाः-प्राणिनस्तेषांवधो-विनाशःप्राणवधस्तं, 'तंति तत्पदार्थपञ्चकं 'निसामेह'त्ति निशमयत श्रणुत मम कथयत इति शेषः ।
तत्र तत्त्वभेदपर्यायैर्व्याख्ये'ति न्यायमाश्रित्य याध्शक इत्यनेन प्राणिवधस्य तत्त्वं निश्चयतया प्रतिज्ञातं, यन्नामेत्यनेन तु पर्यायव्याख्यानं, शेषद्वारत्रयेण तु बेदव्याख्या, करणप्रकारभेदेन फलबेदेन च तस्यैव प्राणिवधस्य भिद्यमानत्वात्, अथवा याशो यन्नामा वेत्यनेन स्वरूपतः प्राणिवधश्चिन्तितस्तत्पर्यायाणामपियाथाध्यतया तत्स्वरूपस्यैवाभिधायकत्वात्, यथा चकृतो ये च कुर्वन्तीत्यनेन तु कारणतोऽसौ चिन्तितः, करणप्रकाराणां कर्तृणांच तत्कारणत्वात्, यादशंफलं ददातीत्यनेन तुकार्यतोऽसौ चिन्तितः, एवं च कालत्रयवर्तितातस्यनिरूपिता भवतीति, अथवा अनुगमाख्यतृतीयानुयोगद्वारावयवभूतोपोद्घातनिर्युक्त्यनुगमस्य प्रतिद्वाराणां 'किं कइविह'मित्यादीनां मध्यात् कानिचिदनया गाथया तानि दर्शितानि, तथाहि-याशक इत्यनेन प्राणिवधस्वरूपोपदर्शकं किमित्येतत् द्वारमुक्तं, यन्नामेत्यनेन तु निरुक्तिद्वारं, एकार्थशब्दविधानरूपत्वात् तस्य,
__ 'सम्मद्दिट्ठी अमोहो' इत्यादिना गाथायुगेन सामायिकनिर्युक्तावपि सामायिकनिरुक्तिप्रतिपादनात्, यथा च कृत इत्यनेन कथमिति द्वारमभिहितं, येऽपिचकुर्वन्त्यनेन कस्येति द्वारमुक्तं, फलद्वारं त्वतिरिक्तमिहेति । तत्र 'यथोद्देशं निर्देश' इति न्यायाद्याध्श इति द्वाराभिधानायाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org