________________
द्वार-१, अध्ययनं-१,
३६७ दुःखोत्पादनरूपत्वात् प्रस्तुतपर्यायविनाशकारणत्वाञ्चोपचारात् प्राणवधत्वं, आह
“तप्पञ्जायविनासो दुक्खुप्पातो य संकिलेसोय।
एस वहो जिनमणिओ वज्जेयब्वो पयत्तेणं ॥' त्ति, जीवितान्तकरणः २२ भयंकरश्च प्रतीत एव २३ ऋणं-पापं करोतीति ऋणकरः २४ 'वज्जो'त्ति वज्रमिव वज्रं गुरुत्वात् तत्कारिप्राणिनामतिगुरुत्वेनाधोगतिगमनाद् वय॑ते वा विवेकिभिरिति वर्जः, 'सावजो'त्ति पाठान्तरे सावधः-सपाप इत्यर्थः २५ ।
'परितावणअण्हउ'त्ति परितापनपूर्वक आश्रवः परितापनाश्रवः, आश्रवो हि मृषावादादिरपि भवति न चासौ प्राणवध इति प्राणवधसङ्ग्रहार्थमाश्रवस्य परितापनेति विशेषणमिति, अथवा प्राणवधशब्दं नामवन्तं संस्थाप्य शरीरोन्मूलनादीनि तन्नामानि सङ्कल्पनीयानि ततः परितापनेति पञ्चविंशतितमं नाम आश्रव इतिषविशतितममिति २६ _ विनाश' इति प्राणानामिति गम्यते २७ 'निज्झवण'त्ति निः-आधिक्येन यान्ति प्राणिनः प्राणास्तेषां निर्यातां-निर्गच्छतांप्रयोजकत्वं निर्यापना २८ 'लुपण तिलोपना-छेदनंप्राणानामिति २९ ‘गुणानां विराधनेत्यपिचेति हिंस्यप्राणिगतगुणानां हिंसकजीवचारित्रगुणानां वा विराधनाखण्डना इत्यर्थः, इतिशब्द उपदर्शने, अपिचेति समुच्चये इति २० । 'तस्से'त्यादि प्राणिवधनाम्नां निगमनवाक्यं 'एवमाईणि'त्ति आदिशब्दोऽत्र प्रकारार्थो यदाह॥१॥ “सामीप्येऽथ व्यवस्थायां, प्रकारेऽवयवे तथा।
चतुष्वर्थेषु मेधावी, आदिशब्दं तु लक्षये- ।।" दिति । तान्येवमादीनि-एवंप्रकाराण्युक्तस्वरूपाणीत्यर्थः नामान्येव नामधेयानि भवन्ति, त्रिंशत्राणिवधस्य कलुषस्य-पापस्य कटुकफलदेशकानि-असुन्दरकार्योपदर्शकानि यथार्थत्वातेषामिति । तदियता यन्नामेत्युक्तमथ गाथोक्तद्वारनिर्देशक्रमागतंयथा च कृत इत्येतदुपदर्शयति, तत्र च प्राणिवधकारणप्रकारे प्राणिवधकतणामसंयतत्वादयो धर्मा जलचरादयो वध्याः तथाविधमांसादीनि प्रयोजनानिचअवतरन्तिएतनिष्पन्नत्वात्प्राणवधप्रकारस्येति तानि क्रमेण दर्शयितुमाह
मू. (७)तंच पुण करेंति केई पावा अस्संजया अविरया अनिहुयपरिणामदुप्पयोगी पाणवहं भयंकरं बहुविहं बहुप्पगारं परदुक्खुप्पायणप्पसत्ता इमेहिं तसथावरेहिं जीवेहिं पडिनिविट्ठा, किं ते?, पाठीणतिमितिमिंगिलअनेगझसविविहजातिमंदुक्कदुविह कच्छभणक्कमगरदुविगाहादिलि वेढयमंदुयसीमागारपुलुयसुंसुमारबहुप्पगाराजलयरविहाणाकते य एवमादी, कुरंगरुरुसरभचमरसंबरहुरब्भससयपसयगोणसरोहियहयगयखरकरभखग्गवानरगवयविगसियालकोलमजारकोलसुणकसिरियंदलगावतकोकंतियगोकण्णमिहमहिसविग्घछगलदवियासाणतरच्छअच्छन्भल्लसलसीहचिल्ललचउप्पयविहाणाकए य एवामादी, अयगरगोणसवराहिमउलिकाउदरदब्धपुष्फयासालियमहोरगोरगविहाणककए य एवमादी, -
-छीरलसंरबसेहसेल्लगगोधुंदरणउलसरइजाहिगमुगुसखाडहिलवाउप्पियधीरोलियसिरीसिवगणे यएवमादी, कादंबकबकबलाकासारसआडासेतीयकुललवंजुलपारिप्पवकीवसउण-दीविय हंस धत्तरिडग भासकुलीकोसकुंचदगतुंडढेणियालगसूयीमुहकविलपिंगल- स्खगकारंडगचक्क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org