________________
૩૮૮
पंच य खंधे भांति केई,
मनं च मनजीविका वदंति, वाउजीवोत्ति एवमाहंसु, सरीरं सादियं सनिधणं इह भवे एगे भवे तस्स विप्पणासंमि सव्वनासोत्ति, एवं जंपति मुसावादी, तम्हा दाणवयपोसहाणं तव संजमबंभचेरकल्लाणमाइयाणं नत्थि फलं नवि य पाणवहे अलियवयणं न चेव चोरिक्ककरणपरदारसेवणं वा सपरिग्गहपावकम्मकरणंपि नत्थि किंचि न नेरइयतिरियमणुयाण जोणी न देवलोको वा अत्थि न य अत्थि सिद्धिगमणं अम्मापियरी नत्थि नवि अत्थि पुरिसकारो पञ्चक्खाणमवि नत्थि नवि अत्थि कालमच्चू य
अरिहंता चक्कवट्टी बलदेवा वासुदेवा नत्थि नेवत्थि केइ रिसओ धम्माधम्मफलं च नवि अस्थि किंचि बहुयं च थोचकं वा, तम्हा एवं विजाणिऊण जहा सुबहु इंदियाणुकूलेसु सव्वविसएसु वट्टह नत्थि काइ किरिया वा अकिरिया वा एवं भांति नत्थिकवादिणो वामलोगवादी, इमंपि बितीयं कुदंसणं असम्भाववाइणो पन्नवेति मूढा
संभूतो अंडकाओ लोको सयंभुणा सयं च निम्मिओ, एवं एयं अलियं पयावइणा इस्सरेण य कयंति केति, एवं विण्मयं कसिणमेव य जगति केई, एवमेके वंदति मोसं एको आया अकारको वेदको य सुकयरस दुक्कयरस य करणाणि कारणाणि सव्वहा सव्वहिं च निधो य निक्किओ निग्गुणो य अनुवलेव ओत्तियविय एवमाहंसु असब्भावं, जंपि इहं किंचि जीवलोके दीसइ सुकयं वा दुकयं वा एवं जदिच्छाए वा सहावेण वावि दइवतप्पभावओ चावि भवति,
नत्थेत्थ किंचि कयकं तत्तं लक्खणविहाणनियतीए कारियं एवं केइ जंपंति इड्डिरसातगारवपरा बहवे करणालसा परूवेति धम्मवीमंसएणं मोसं, अवरे अहम्मओ रायदुखं अब्भक्खाणं भणेति-अलियं चोरोत्ति अचोरयं करेंतं डामरिउत्तिवि य एमेव उदासीणं दुस्सीलोत्ति य परदारं गच्छतित्ति मइलिंति सीलकलियं अयंपि गुरुतप्पओ, अन्ने एमेव भांति उवाणंता मित्तकलत्ताई सेवंति अयंपि लुत्तधम्मो इमोवि विस्संभवाइओ पावकम्मकारी अगम्मगामी अयं दुरप्पा बहुएसु य पापगेसु जुत्तोत्ति एवं जंपंति मच्छरी, भद्दके वा गुणकित्तिनेहपरलोगनिष्पिवासा,
एवं ते अलियवयणदच्छा परदोसुप्पायणप्पसत्ता वेढेंति अक्खातियबीएण अप्पाणं कम्मबंधणेण मुहरी असमिक्खियप्पलावा निक्खेवे अवहरति परस्स अत्यंमि गढियगिद्दा अभिजुंजंति य परं असंतएहिं लुद्धा य करेंति कूडसक्खित्तणं असच्चा अत्थालियं च कन्त्रालियं च भोमालियं च तह गवालियं च गरुयं भांति अहरगतिगमणं, अन्नंपि य जातिरूवकुलसीलपञ्चयंमायाणिगुणं चवलपिणं परमट्टभेदकमसकं विद्देसमणत्थकारकं पावकम्पमूलं दुद्दिष्टं दुस्सुयं अमुणियं निल्लजं लोकगरहणिज्यं वहबंधपरिकिलेसबहुलं जरामरणदुक्खसोयनिम्मं असुद्ध परिणामसंकिलिडं भणति अलिया हिंसंति संनिविट्ठा असंतगुणुदीरका य संतगुणानसका य हिंसाभूतोवघातितं अलियसंपउत्ता वयणं सावज्जमकुसलं साहुगरहणिज्जं अधम्मजणणं भणति अणभिगयपुन्नपावा, पुणोवि अधिकरणकिरियापवत्तका बहुविहं अणत्थं अवमद्दं अप्पणो परस्स य करेति,
एमेव जंपमाणा मिससूकरे य साहिति घायगाणं ससयपसयरोहिए य साहिति वागुराणं तित्तिरवट्टकलावके य कविजलकवोयके य साहिति साउणीणं झसमगरकच्छभे य साहिति मच्छियाणं संखंके खुल्लए य साहिंति मगराणं अयगरगोणसमंडलिदव्वीकरे मउली य साहिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११