________________
५१४
प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५
परिकररूपा यस्य स तथा,
'निग्गयतेलोक्कत्ति प्राकृतत्वात् त्रैलोक्यनिर्गतः त्रैलोक्यगतंभुवनत्रयव्यापकं अत एव विपुलं-विस्तीरक्णं यद् यशः-ख्यातिस्तदेव निचितो-निबिडः पीनः-स्थूलः पीवरो-महान् सुजातः-सुनिष्पन्नः स्कन्धो यस्य स तथा,
पञ्चमहाव्रतान्येव विशाला-विस्तीर्णाः शालाः-शाखायस्यसतथा, भावनैव अनित्यत्वादिचिन्ता त्वक्-वल्कलं यस्य, वाचनान्तरे भावनैव त्वगन्तो-वल्कावसानं यस्य स तथा, ध्यानं च-धर्मध्यानादिशुभयोगाश्च सद्व्यापाराः ज्ञानंच-बोधविशेषः तान्येव पल्लववरा-अङ्कुराः प्रवालप्रवरप्ररोहाः तान्धारयति यः सतथा, ततः पदद्वयस्य कर्मधारयः, बहवोये गुणा-उत्तरगुणाः शुभकलरूपा वा त एव कुसुमानि तैः समृद्धो-जातसमृद्धिर्यः स तथा, शीलमेव-ऐहिकफलानपेक्षप्रवृत्ति;समाधानमेव वासुगन्धः-सद्गन्धोयत्रसतथा, 'अणण्हवफलो त्तिअनावः-अनाश्रवः नवकर्मानुपादानं स एव फलं यस्य स तथा,
पुनश्च-पुनरपिमोक्षएववरबीजसारो-भिञ्जालक्षणः सारोयस्य सतथा, मन्दरगिरिशिखरेमेरुधराधरशिखरे या चूलिका-चूडासा तथा साइव अस्य-प्रत्यक्षस्य मोक्षवरे-वरमोक्षे सकलकर्मक्षयलक्षणे गन्तव्ये मुक्तिरेव-निर्वलोभतैव मार्गः पन्था मोक्षवरमुक्तिमार्गस्तस्य शिखरभूतः-शेखरकल्पः, कोऽसावित्याह-संवर एव-आश्रवनिरोधएव वरपादपः-प्रधानद्रुमः संवरवरपादपः, पञ्चप्रकारस्यापि संवरस्य उक्तस्वरूपत्वे सत्यपि प्रकृताध्ययनमनुसरत्राहचरम-पञ्चमं संवरद्वारं-आश्रवनिरोधमुखमिति, पुनर्विशेषयन्नाह-यत्र-चरमसंवरद्वारे परिग्रहविरमणलक्षणे सति न कल्पते-न युज्यते परिग्रहीतुमिति सम्बन्धः, कि तदित्याह
ग्रामाकरनकरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमगतं वा ग्रामादिव्याख्यानं पूर्ववत्वाशब्दो उत्तरपदापेक्षया विकल्पार्थः कञ्चिदिति-अनिर्दिष्टस्वरूपं सामान्यं सर्वमेवेत्यर्थः अल्पं वा-स्वलपं मूल्यतो बहु वा-मूल्यत एव अणुं वा-स्तोकं प्रमाणतः स्थूलं वा-महत्प्रमाणत एव सतथा, 'तसथावरकायदव्बजायं तित्रसकायस्पं शङ्खादिसचेतनमचेतनवाएवंस्थावरकायरूपंरत्नादि द्रव्यजातं-वस्तुसामान्यं मनसाऽपि-चेतसाऽपि आस्तां कायेन परिग्रहीतुं-स्वीकर्तु, एतदेव विशेषेणाह-नहिरण्यसुवर्णक्षेत्रवास्तुकल्पतेपरिग्रहीतुमिति प्रक्रमः, दासीदासभृतकप्रेष्यहयगजगवेलकं वा दास्यादयः प्रतीताः __'न यानयुग्यशयनासनानि' यानं-रथादिकं युग्यं-वाहनमात्रं गोल्लकदेशप्रिसद्धो वा जपानविशेषः न छत्रकं-आतपवारणं न कुण्डिका-कमण्डलू: नोपानही प्रतीते न पेहुणव्यञ्जनतालवृन्तकानि पेहुणं-मयूरपिछंव्यञ्जन-वंशादिमयंतालवृन्तकं--व्यअनविशेष एवन चापिनापि च अयो-लोहंत्रपुकं-वंगंतानं शुभ्रं (ल्चं) सीसकं-नागंकास्यं-त्रपुकताम्रसंयोगजंरजतं-रूप्यं जातरूपं-सुवर्णं मणयः-चन्द्रकान्ताद्याः मुक्ताधारपुटकं-शुक्तिसम्पुटं शङ्खः-कम्बुः दन्तमणिः-प्रधानदन्तोहस्तिप्रभृतीनांदन्तजो वा मणिः श्रृङ्ग-विषाणं शैलः-पाषाणः पाठान्तरेण 'लेरा;'त्ति तत्र श्लेषः-श्लेषद्रव्यं काचवरः-प्रधानकाचः चेलं-वस्त्रं चर्म-अजिनमेतेषां द्वन्द्वः कर सत्कानि यानि पात्राणि-भाजनानि तानि तथा महार्हाणि-महार्धानि बहुमूल्यानीत्यर्थः
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org