________________
३८४
प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८
भ्रमन्तीति भेदेनाह-पत्ये त्यादि, तत्थवित्तितत्रापिएकेन्द्रियत्वे प्रत्येकशरीरेजीवितं-प्राणधारणं येषां ते प्रत्येकशरीरजीवितास्तेषु-पृथिव्यादिषु चका रउत्तरवाक्यापेक्षया समुच्चयार्थ;,कालमसङ्ख्यातं भ्रमन्ति, अनन्तकालं चानन्तकाये साधारणशरीरेष्वित्यर्थः, आह च॥१॥ "अस्संखोसप्पिणिउस्सप्पिणी एगिदियाणय चउण्हं।
ताचेवऊ अणंता वणस्सईए उ बोद्धव्वा ।।" इति, किम्भूतास्ते?-स्पर्शेन्द्रियस्य भावेन परिणामेन सत्तया वा सम्प्रयुक्ता ये ते तथा, दुःखसमुदयमिदं वक्ष्यमाणमनिष्टं प्राप्नुवन्ति, पुनः २ तत्रैव २ एकन्द्रियत्वे इत्यर्थः, किम्भूते?परः-प्रकृष्टः सर्वोत्कृष्टकायस्तितिकत्वाद्भव-उत्पत्तिस्थानं तरुगणगणो वृक्षगुच्छादिवृन्दसमूहो यत्रैकेन्द्रियत्वे पाठान्तरेतुपरभवतरुगणैर्गहनंयत्तत्तथा, तत्र दुःखसमुदयमेवाह-कुद्दालो-भूखनित्रं कुलिकं-हलविशेषस्ताभ्यां 'दालनं तिविदारणंयत्तत्तथा, एतत्पृथिवीवनस्पत्योर्दुःखकारणमुक्तं, सलिलस्य मलनंचमईनं भणं तिक्षोभणंच रुंभणं तिरोधनंच सिललमलनश्रोभणरोधनानि, अनेनाप्कायिकानां दुःखमुक्तं, अनलानिलयोः--अग्निवातयोर्विविधैः शस्त्रैः स्वकायपरकायभेदैःयत् घट्टनं-सङ्घट्टनं तत्तथा, अनेन च तेजोवाय्वोर्दुःखमुक्तं, परस्पराभिहननेन यन्मारणंच प्रतीतं विराधनं-परितापनंतेतथाततो द्वन्द्वोऽतस्तानिचदुःखानि भवन्तीतिगम्यं, तानिकिम्भूतानि -अकाम- कानि- अनभिलषणीयानि, एतदेव विशेषेणाह-परप्रयोगोदीरणाभिः-स्वव्यतिरिक्तजनव्यापार- दुःखोत्पादनाभिनिष्प्रयोजनाभिरिति हदयं, कार्यै; प्रयोजनैश्च-अवश्यकरणीयप्रयोजनैः, किम्भूतैः?
प्रेष्यपशुनिमित्तकर्मकरगवादिहेतोरुपलक्षणत्वात्तदन्यनिमित्तंचयान्यौषधाहारादीनितानि तथा तैरुत्खननं-उत्पाटनं उत्कतथं त्वचोऽपनयनं पचनं पाकः कुट्टनं-चूर्णनं प्रेषणं-घरट्टादिना दलनं पिट्टनं-ताडनं भजनं भ्राष्ट्रपचनं गालनं-छाणनं आमोटनं ईषदभञ्जनं शटनं स्वत एव विशरणं स्फुटनं-स्वत एव द्विधाभावगमनं भञ्जनं आमद्देनं छदनं-प्रतीतं तक्षणं-काष्ठादेरिव वास्यादिना विलुटनं लोमाद्यपनयनं पत्रज्झोडनं-तरुप्रान्तपल्लवफलादिपातनं अग्निदहनंप्रतीतं, एतान्यादि]षांतानि दुःखान्येकेन्द्रियाणां भवन्तीति गम्यं, तथा एकेन्द्रियाधिकारं निगमयन्नाहएवम्-उक्तक्रमेण ते एकेन्द्रियाः भवपरम्परासु यद् दुःखं तत्समनुबद्धं-अविच्छिन्नं येषां ते तता अटन्तिसंसारे एव 'बीहणकरे'त्ति भयङ्करः तत्रजीवाःप्राणातिपातनिरताअनन्तं कालं यावदिति
अथ प्राणातिपातकारिणो नरकाददवता मनुष्यगतिगता याशा भवन्ति तथोच्यते'जेऽविये'त्यादि येऽपिचेह मत्यलोके मानुषत्वमागताः–प्राप्ताः कथञ्चित कृच्छ्रादित्यर्थो नरकादुद्ध ताः अधन्यास्तेऽपिच दृश्यन्ते प्रायशः-प्रायेण विकृतविकलरूपाः, प्रायशोग्रहणेन तीर्थकरादिभिव्य-भिचारः परिहृतः, विकृतविकलरूपत्वमेव प्रपञ्चयन्नाह कुब्जाः-वक्रजवाः वटभाश्च-- वक्रोपरिकाया वामनाच-कालानौचित्येनातिहस्वदेहा बधिराः प्रतीताः काणा:दीपकाणाः फरला इत्यर्थः, कुण्टाश्च-विकृतहस्ताः पङ्गुलाः-गमनासमर्थजाः विकलाश्च-अपरिपूर्णगात्राः मूकाश्च-वचनासमर्थाः पङ्गुलाः 'अविय जलमय'त्तिपाठान्तरंतत्र अपिचेति समुच्चये जलमूकाः- जलप्रविष्टस्येव 'बुडबुड' इत्येवंरूपो ध्वनिर्येषां मन्मनाश्च-येषां जल्पतां स्खलति वाणी अंधिल्लग'त्ति अन्धाः एकंचक्षुर्विनिहतं येषांते एकचक्षुर्विनिहताः सचिल्लय'त्तिसर्वापचक्षुषः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org