________________
३९६
प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११
शाल्यादिरसता सा नियतिरिति, तथा चोक्तम्॥१॥ "न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन ।
___ करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ।।"
असत्यता चास्य पूर्वद्वाच्या, “एव'मित्युक्तप्रकारेण केचिनास्तिकादयो जल्पन्ति'ऋद्धिरससातगौरवपराः' ऋद्धयादिषु गौरवं-आदरः तप्रधाना इत्यर्थः, बहवः-प्रभूताः करणालसाः चरणालसाश्चरणधर्मा प्रत्यनुद्यताः स्वस्य परेषां च चित्ताश्वासननिमत्तमिति भावः, तथा प्ररूपयन्ति धर्मविमर्शकण-धर्मविचारणेन ‘मोसं'ति मृषा पारमार्थिकधर्ममपि स्वबुद्धिदुर्विलसितेनाधर्म स्थापयन्ति, एतद्विपर्ययं चेति भावः,
इह च संसारमोचकादयो निदर्शनमिति, तथा अपरे केचन अधर्मतः-अधर्ममङ्गीकृत्य राजदुष्टं-नृपविरुद्ध अभिमरोऽयमित्यादिकंअभ्याख्यानं-परस्याभिमुखंदूषणवचनं भणन्ति-ब्रुवते अलीकं-असत्यं, अभ्याख्यानमेवदर्शयितुमाह--'चोर' इति भणन्तीतिप्रकृतं, कंप्रतीत्याह-अचौर्यं कुर्वन्तं, चौरतामकुर्वाणमित्यर्थः, तथा डामरिको-विग्रहकारीति अपिचेति समुच्चये भणन्तीति प्रकृतमेवेति, एवमेव-चौरादिकं प्रयोजनं चिनैव, कथम्भूतं पुरुषं प्रतीत्याह-उदासीनंडामरादीनामकारणंतथा दुःशील इतिच हेतोः परदारान् गच्छतीत्येवमभ्याख्यानेन मलिनयन्तिपांसयन्ति शीलकलितं-शुशीलतया परदारविरतं तथा अयमपि न केवलः स एव गुरुतरुपक इति-दुर्विनीतः,
अन्ये-केचन मृषावादिन एव निष्प्रयोजनं भणन्ति उपघ्नन्तः-विध्वंसयन्तः तट्टतिकीत्यादिकमिति गम्यते, तथा मित्रकलत्राणि सेवते-सुहृद्दारान् भजते, अयमपि न केवलमसौ लुप्तधर्मो-विगतधर्म इति ‘इमोवित्ति अयमपि, विश्रम्भघातकः पापकर्मकारीति च व्यक्तं, अकर्माकारी-खभूमिकानुचितकर्मकारीअगम्यगामी-भगिन्याघभिगन्ता अयंदुरात्मा--दुष्टात्मा 'बहुएसुयपावगेसुत्ति बहुभिश्च पातकैर्युक्त इत्येवंजल्पन्तिमत्सरिणइतिव्यक्तं, भद्रके वा-निर्दोषे तेषां वाऽलीकवादिनां विनयादिगुणयुक्ते पुरुषे वाशब्दादभद्रके वा एवं जल्पन्तीति प्रक्रमः, किम्भूतास्ते इत्याह-गुणः-उपकारः कीर्तिःप्रसिद्दिः स्नेहः प्रीतिः परलोको-जन्मान्तरं एतेषु निष्पिपासा-निराकास येतेतथाएवं-उक्तक्रमेणएतेऽलीकवचनदक्षाः परदोषोत्पादनप्रसक्ताः वेष्टयन्तीति पदत्रयंव्यक्तं, अक्षितिकबीजेन-अक्षयेणदुःखहेतुनेत्यर्थः, आत्मानं एवं कर्मबन्धनेन प्रतीतेन मुखमेव अरि:-शत्रुरनर्थकारित्वाद्येषांतेमुखारयः असमीक्षितप्रलापिन:-अपर्यालोचितानर्थकवादिनः निक्षेपान्-न्यासकानपहरन्ति परस्य सम्बन्धिनि अर्थे-द्रव्ये ग्रथितगृद्धाःअत्यन्तगृद्धिमन्तः, तथा अभियुञ्जतेच-योजयन्ति च परमसद्भिर्दूषणैरिति गम्यं, तथा लुब्धाश्च कुर्वन्ति कूटसाक्षित्वमिति व्यक्तं, तथा असत्या:-जीवानामहितकारिणःअालीकंच-द्रव्यार्थमसत्यं भणन्तीति योगः कन्यालीकं च कुमारीविषयमसत्यं भूम्यलीकं प्रतीतं तथा गवालीकं च प्रतीतं गुरुकं-बादरं स्वस्य जिलाच्छेदाद्यनर्थकरं परेषां च गाढोपतापादिहेतुं भणन्ति-भाषन्ते,
इह च कन्यादिभिः पदैः द्विपदापदचतुष्पदजातयः उपलक्षणार्थत्वेन संगृहीता द्रष्टव्याः, कथंभूतं तदित्याह-अधरगतिगमनं-अधोयगतिगमनकारणं अन्यदपि च-उक्तव्यतिरिक्त जातिरूपकुलशीलानि प्रत्ययः-कारणं यस्य तत्तथा तच्च मायया निगुणंच-निहतगुणं निपुणंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org