Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
___ उपधेयसाङ्कर्येऽप्युपाध्यसाङ्कर्यम् / सद्धर्मपरीक्षकस्य बालादिभेदत्रयव्यापारद्धारा (स्वरूपं) निरूपयन्नाह -> बाल इत्यादि । बालः पश्यति लिङ्ग, मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः, परीक्षते सर्वयत्नेन ॥१/२॥
बालः = विवेकविकलो धर्मेच्छुरपि, लिङ्ग = बाह्य वेशं, पश्यति प्राधाज्येन । मध्यमबुद्धिः = मध्यमविवेकसम्पन्नो वृत्तं : आचारं विचारयति = 'यदि अयमाचारवान् स्यात् तदा वन्धः स्यादिति वितर्कारूढं करोति ।
- कल्याणकन्दली । प्रतिपादितत्वात् । शायैकदेशसम्बद्धार्थप्रतिपादकस्य ग्रन्थांशस्य प्रकरणरूपत्वात् । तदुक्तं पराशरपुराणे -> शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम् । आहःप्रकरणं नाम ग्रन्थभेदं विपश्चितः ।। - [प.पु.] इति ।।१/१।।
सद्धर्मपरीक्षकस्य स्वरूपं बालादिभेदत्रयव्यापारद्वारा = बालादित्रिककर्तृक-धर्मकर्मक-परीक्षणव्यापारद्वारा निरूपयन् आह बाल इत्यादि । मूलग्रन्थे दण्डान्वयस्त्वेवम् --> बालो लिङ्गं पश्यति । मध्यमबुद्धिः वृत्तं विचारयति । बुधस्तु सर्वयत्नेन आगमतत्त्वं परीक्षते ॥१/२।। इयञ्च कारिका अधिकारविंशिकावृत्ति-धर्मरत्नप्रकरणवृत्ति-पष्ठिशतक-सामाचारीप्रकरणवृत्त्यध्यात्मसारसार्धशतत्रयगाथागर्भितसीमन्धरस्वामिस्तवनटिप्पणकादावप्युद्भुता वर्तत इति ध्येयम् [अ.वि.१७६ ध.र.प्र.गा.९६ ष.श.१३७| सा.प्र.८७ अ.सा.२०/३७ सीम.स्त.टि.१४/१२] । विवेकविकलः = हेयोपादेय-सारासार-गौणप्रधानभावादिगोचरविज्ञानविशेषशक्तिशून्यः | -> बालः = अज्ञः - [६/४/१८९] इति आचाराङ्गवृत्ती ! -> अज्ञो वै भवति बाल: <- [२/१५३] इति मनुस्मृती प्रोक्तम् । धर्मेच्छुपि, आस्तां धर्मकर्तव्यपराङ्मुखः लिङ्गं = बाह्यं रजोहरण-पिच्छिका-त्रिदण्ड-त्रिशूल-जटाभस्म-रक्तवस्त्र-पीताम्बरादिलक्षणं वेशं एव धर्मतया केवलं पश्यति प्राधान्येन; न तु न्यूनाधिकं किञ्चिद्विशेषं विचारपदवीमारोह्यति प्रायशः । अत एव स तादृशवेशधारिणः सर्वानेव समानतया वन्दते पर्युपास्ते च । अग्रेतनधर्मप्रवृत्तिदशायाञ्च स स्वयमपि तादृक्षवेशग्रहणे एव केवलमुत्सहते, तत्रैव कृत्स्नधर्मपरिसमाप्तिप्रेक्षणात्, न तु तादग्वेदशोपादानोत्तरकालं तथाविधाचारादिगोचराऽविकलविध्यादिसम्पादनेऽपि समुद्यतते किमुत सूक्ष्मसिद्धान्तसारसमालोकनादी, बालसीमानतिक्रमात् । इदमेवाभिप्रेत्योक्तं समयसारे कुन्दकुन्दस्वामिना -> पासंडीलिंगाणि व गिहिलिंगाणि व बहुप्पयाराणि । चित्तुं वदंति मूढा लिंगमिणं मोक्खमग्गोत्ति ।। -[४०८] इति । । भवितव्यतापरिपाकादिनियोगेन कल्याणमित्रादिप्राप्तेः तथाविधसदपदेशादितो वा कदाचित् प्रज्ञापनीयतादिगुणसमेतः स एव अन्यो वा मध्यमबुद्धिर्भवेदिति तन्निरूपयति-मध्यमबुद्धिः = मध्यमविवेकसम्पन्नः = साराऽसार-गौणप्रधानभावादिविषयकमध्यमविवेकदृष्टिसमन्वितः । विवेकदृष्टिनिष्ठं मध्यमत्वञ्च बालगतबुद्धिशक्त्यतिक्रान्तत्वे सति वक्ष्यमाणपण्डितवृत्तिपण्डाशक्त्यप्राप्तत्वस्वरूपमवगन्तव्यम् । न च बालस्यैव कालान्तरे मध्यमबुद्धित्वोपगमे तयोःसाङ्कर्यमिति शङ्कनीयम्, उपधेयसाङ्कर्येऽप्युपाध्यसार्यात् । इत्यञ्च -> सुत्तत्थो खलु पढमो बीओ निजुत्तिमीसिओ भणिओ । तइओ य निरवसेसो एस विही होइ अणुओगे । <-[श.२५] इति व्याख्याप्रज्ञप्तिवचनं मुनीनामपि पदार्थाद्यवगमापेक्षया बालादिभूमिकात्रितयमाश्रित्य सङ्गच्छते । प्रकृते मध्यमबुद्धिसम्बन्धिी धर्मपरीक्षामावेदयति- आचारं = शास्त्रविहितसदाचारं वितर्कारूढं करोतीति । बाह्यवेशविलोकनेऽपि विहिताचारान्वेषणे विकासशीलविवेकदृष्टेरेव हेतुत्वम् । अत एव स सर्वानेव सदृशबाह्यलिङ्गिनोऽविशेषेण न वन्दते; तद्धिया धर्मस्य
કહેલા છે. તેથી સંક્ષિસરૂચિ જીવોના લાભ માટે તે ૧૬ અધિકારોને સંક્ષેપમાં કહેવા તે મૂલકાર અને ટીકાકારથીનું સાક્ષાનું પ્રયોજન છે. માટે શ્રેતાનું પાણ સાક્ષાત્ પ્રયોજન થશે તેની વિશદ જાણકારી. પરંપરાએ પરમ પ્રયોજન તો સર્વેનું સર્વકર્મમુકિત-શાશ્વત સુખપ્રાપ્તિ જ છે. આથી તેવી કામનાવાળા ભવભીરુ મુમુક્ષુ જીવો જ પ્રસ્તુત ગ્રંથ-ટીકા-ભાવાનુવાદના પઠન-પાઠનના અધિકારી છે. માટે બિનઅધિકારી કદાગ્રહી વાચક પ્રસ્તુત ગ્રંથાદિમાં ચંચુપાત કરી તેની વિડંબના આદિ કરવા દ્વારા જે ગાઢ કર્મબંધ કરે તેમાં ગ્રંથકારથી વગેરે લેશ પણ દોષના ભાગી નથી. આ વિશેષાર્થ સામર્થ્યગમ્ય છે. [૧/૧]
બાલાદિ ત્રાણ ભેદથી ભિન્ન વ્યકિતના વ્યાપાર [= પ્રવૃત્તિ = ધર્મપરીક્ષા કરવાની પદ્ધતિ) દ્વારા સદ્ધર્મપરીક્ષકનું સ્વરૂપ બતાવતાં મૂલકાર શ્રીમદ્જી જણાવે છે કે –
માથાર્ગ :- બાલ જીવ લિંગને જુએ છે. મધ્યમબુદ્ધિવાળો જીવ આચારને વિચારે છે. બુધ = પંડિત જીવ તો સર્વ પ્રયત્ન ५ो मागम तपने विचारे छ. [१/२]
ટીડાર્ગ :- જેની પાસે સાર-અસાર, ગૌ-પ્રધાન, ઉત્સર્ગ-અપવાદમાર્ગ આદિને સમજવાની વિવેકદ્રષ્ટિ નથી તે બાલ જીવ. કહેવાય છે. તેને ધર્મની ઈચ્છા હોવા છતાં પણ પ્રધાનતયા બાહ્ય વેશ રિહરણ, મોરપીંછ, ત્રિશૂલ, જટા, ભગવા વસ્ત્ર, ચીપિયો, કમંડલ વગેરે) ને જ ધર્મસ્વરૂપે જુએ છે. તિથી જ ધર્મરૂપે જણાવેલ બાહ્ય વેશ જેની પાસે હોય તે બધામાં સમાનરૂપે વંદનીયતાનું ભાન બાલ જીવ કરે છે અને તે બધાની સમાનરૂપે ભકિત વગેરે ધર્માર્થી બાલ જીવ કરે છે.] જેની પાસે સાર-અસાર, હેય-ઉપાદેયને સમજવાની મધ્યમકક્ષાવાળી વિવેકદ્રષ્ટિ છે પરંતુ ઉત્સર્ગ-અપવાદમાર્ગને વિશે નિર્ણય કરવાની શકિત વિકાસ પામી હોતી નથી તે
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/83cd2561fb2d8866693b1762a62f31532e85ec92ddcaa28443d775236cacdad5.jpg)
Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240