Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 227
________________ १९४ अष्टमं षोडशकम् 8 वीतरागस्यैव मुख्यदेवतात्वम् अधिष्ठानं = आश्रयणं, आदिनाऽहङ्कार-ममकारवासनारूपसन्निधानग्रहः । तच्चाधिष्ठानादि अवीतरागसंसारिदेवतायाः कदाचित् स्यात् । वीतरागदेवतायास्तु सर्वथानुपपन्नमिति भावः ॥८/६ || कल्याणकन्दली अधिष्ठानं = आश्रयणं समीपागमनरूपं कायिकम् । वीतरागदेवतायास्तु अधिष्ठानादि = अधिष्ठान-सन्निधानादि सर्वथाऽनुपपन्नम् । अहङ्कारममकारात्मकस्वत्वस्य तन्निरूपितस्य कुतोऽपि क्वचिदण्याधानाऽसम्भवात् । न च मास्तु वीतरागप्रतिष्ठा, सरागदेवताया एव साऽस्त्वित्यांरेकणीयम्, योगिनामुपासनीयाया | वीतरागदेवताया एव प्रसिद्धेः सरागेश्वरदेवतायाश्च रागविडम्बितैरेवाभ्युपगन्तुमर्हत्वात्, संसारिषु संसारगामिनामितरेषु चेतरेषां भक्तिः स्वरससिद्धेति योगतन्त्रप्रसिद्धम् । यथोक्तं मूलकारैरेव योगदृष्टिसमुच्चये -> संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ॥१९१॥ - इति । रागादीनां दोषत्वेन परमदेवे तदभावस्य न्याय्यत्वात्, तदुक्तं कूर्मपुराणे -> राग - द्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः <- [३/२० ] इति । महाभारतेऽपि नास्ति रागसमं दुःखं [शान्तिपर्व - १७५ / ३५ ] इत्युक्तम् । अष्टकप्रकरणेऽपि रागो द्वेषश्च मोहश्च भावमालिन्यहेतवः <- [२२/ २] इत्युक्तम् । तदुक्तं श्रावकप्रज्ञप्तौ अपि रागो दोसो मोहो दोसाभिस्संगमाइलिंगत्ति । अइसंकिलेसरूवा हेऊ वि य संकिलेसस्स - || ३९३ ।। तदुक्तं योगशतकेऽपि रागो दोसो मोहो एए एत्थाऽऽयदूसणा दोसा । कम्मोदयसंजणिया विष्णेया आयपरिणामा - ॥५३॥ इति । नत्थि रागसमो अग्गि नत्थि दोससमो गहो । नत्थि मोहसमं जालं नत्थि |तहासमा नदी || <- [१८/१७] इति धम्मपदोक्तिरप्यत्रानुस्मर्तव्या । रागादीनामाश्रवत्वेनापि प्रसिद्धिः । तदुक्तं समयसारे -> रागो दोसो मोहो य आसवा <- [ १७७] | सारसमुच्चयेऽपि -> रागादयो महादोषाः खलास्ते गदिता बुधैः ←| [ २७४] इत्युक्तम् । न च वीतरागत्वेन देवत्वमेव न स्यात्, विरोधादिति शङ्कनीयम्, रागादिरहितत्वेऽचिन्त्यचिन्तामणिकल्पत्वेन | स्वेष्टफलदायकतयाऽपि तस्य तत्त्वतो देवत्वात् । यथोक्तं श्रावकप्रज्ञप्ती श्रीउमास्वातिवाचकैः उवगाराभावम्मि वि पुज्जाणं पूयगस्स उवयारो । मंताइसरण - जलगाइसेवणे जह तहंपि ॥ <- [ ३४८] --> वस्तुतो दोषराहित्यमेव परमदेवत्वप्रयोजकं न त्विष्टफलदायकत्वम् । इदमेवाभिप्रेत्य पुष्पमालायां देवेसु वीयराओ, चारित्ती उत्तमो सुपत्तेसु । दाणाणमभयदाणं वयाण बंभव्वयं पवरं - ॥ १५४ ॥ इत्युक्तमिति । तदुक्तं योगसारे --> | स्वरूपं वीतरागत्वं पुनस्तस्य न रागिता । रागो यद्यत्र तत्रान्ये दोषा द्वेषादयो ध्रुवम् ।। तैषिदूषितो देवः कथं भवितुमर्हति ? इत्थं माध्यस्थ्यमास्थाय तत्त्वबुद्ध्याऽवधार्यताम् । यद्वा रागादिभिर्दोषैः सर्वसङ्क्लेशकारकैः । दूषितेन शुभेनाऽपि देवेनैव हि तेन किम् ॥ <[१ / ३९-४०-४१] इति । अन्यत्रापि कामानुषक्तस्य रिपुप्रहारिणः प्रपञ्श्चिनोऽनुग्रहशापकारिणः । | सामान्यपुंवर्गसमानधर्मिणो महत्त्वक्लृप्तौ सकलस्य तद्भवेत् ॥ - [ ] इत्युक्तम् । तदुक्तमन्यत्रापि -> सकामाः सरामाः समाना: समोहाः, सदम्भाः सकोपाः सपापाः । यदि स्युश्च देवास्तदा को विशेषो नरैः सार्द्धमेषां समानत्वभाजाम् ॥ <- इति । तदुक्तं कार्त्तिकेयानुप्रेक्षायामपि -> दोससहियं पि देवं जीवहिंसाइसंजुदं धम्मं । गंधासत्तं च गुरुं जो मण्णदि | सो हु कुट्ठिी ||३१८ ॥ - इति । सरागोऽपि हि देवश्चेत् गुरुरब्रह्मचार्यपि । कृपाहीनोऽपि धर्मः स्यात् कष्टं नष्टं | हहा जगत् ॥ <- [२ / १४] इति योगशास्त्रे श्री हेमचन्द्रसूरिभिरुक्तमपि भावनीयमत्र, रागादेः कर्मबन्धकारणत्वात् । तदुक्तं | 'अधिष्ठानादि' पहमां ने हिशब्द रहेलो छे तेनाथी अर्डर, ममारनी वासना३पी सन्निधान साथ छे. (अर्थात् ' प्रतिमा એ જ હું છું' આવી દેવને જે બુદ્ધિ થાય તે અથવા તેનાથી ઉત્પન્ન થયેલ સંસ્કાર એ અહંકારવાસના કહેવાય. તથા ‘આ મારી પ્રતિમા છે' આવી દેવને જે બુદ્ધિ થાય તે અથવા તેનાથી ઉત્પન્ન થયેલ સંસ્કાર એ મમકારવાસના કહેવાય. આવી વાસના એ દેવનું સન્નિધાન કહેવાય.) અવીતરાગ અર્થાત્ સરાગી એવા સંસારી દેવતાનું પ્રતિમામાં ઉપરોક્ત અધિષ્ઠાન કે સન્નિધાન ક્યારેક થઈ જાય (એ શક્ય છે અને તેના લીધે સાંસારિક વાંછિત ફળ આપવાની દૃષ્ટિએ પ્રતિમામાં પૂજ્યતા આવે અને તેના લીધે પ્રતિમાપૂજકને પૂજાફળ મળે તે પણ શક્ય છે.) પરંતુ વીતરાગ દેવતાનું તો પ્રતિમામાં અધિષ્ઠાન કે સન્નિધાન કોઈ પણ રીતે સંગત નથી.[૮/૬] વિશેષાર્થ :- આ શ્લોકમાં બે વાતો વિશેષરૂપે ધ્યાન દેવા યોગ્ય છે. [૧] મુખ્ય દેવતાસ્વરૂપ વીતરાગ સિદ્ધ ભગવંતો વસ્તુતઃ સિદ્ધશિલા ઉપર બિરાજમાન છે. તેથી પ્રતિષ્ઠાવિધિ દ્વારા તેઓ નીચે પ્રતિષ્ઠાકારકમાં કે પ્રતિમામાં આવે-ઉતરે આ વાત કોઈ પણ રીતે સંભવી શકતી નથી. માટે સ્વાત્મામાં વીતરાગનું નહિ પણ વીતરાગભાવનું વીતરાગપણાનું આરોપણ = स्थापन = प्रतिमा કરવામાં આવે છે. સ્વાત્મામાં કે પ્રતિમામાં વીતરાગની સ્થાપના કરવી/માનવી એ મિથ્યા = अल्पनि छे. [२] प्रतिभामां મુખ્ય દેવતાની પ્રતિષ્ઠા કરવામાં આવે છે તે પણ મુખ્ય પ્રતિષ્ઠા તો નથી જ, કારણ કે સ્થાપ્યમાન દેવનું ત્યાં અધિષ્ઠાન નથી થતું. પ્રતિમામાં સ્થાપ્યમાન દેવતા બે પ્રકારના હોય [i] સરાગ દેવતા [ii] વીતરાગ દેવતા. જો સરાગ દેવતાની પ્રતિષ્ઠા પ્રતિમામાં થાય તો તેમનું કાયિક આગમન સ્વરૂપ કાયિક અધિષ્ઠાન થાય જ- એવો કોઈ નિયમ નથી. જૈનેતર લોકો એવું માને છે કે-> Jain Education International For Private & Personal Use Only = www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240