Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 235
________________ २०२ अष्टमं षोडशकम् 8 प्रतिष्ठागतभावेऽष्टविधयोगसमर्थनम् 888 अयच बीजज्यास उपायेन संवर्धनीय इत्याह- 'लवे 'त्यादि । लवमात्रमयं नियमादुचितोचितभाववृद्धिकरणेन । क्षान्त्यादियुतैमैत्र्यादिसङ्गतैर्गृहणीय इति ॥८ / १४ || लवमात्रं अपि गम्यः स्तोकमात्रमपि यथा स्यात् तथा किं पुनरधिकमात्रमित्यर्थः । अयं प्रतिष्ठागतो भावो नियमात् निश्चयेन उचितोचिता चासौ देशकालाद्यनुरूपा भाववृद्धिश्च तत्सम्पादनेन क्षान्त्यादियुतैः | मार्दवाऽऽर्जव - सन्तोषसमन्वितैः मैत्र्यादिसङ्गतै मैत्री - करुणा- मुदितोपेक्षासहितैः बृंहणीयः वर्धनीय इति = उक्तन्यायेन ||८ / १४ || अयमेव विशिष्य स्तूयते -> निरपाय' इत्यादि । = क्षमा अपायेभ्यो निर्गतः निरपायः सिद्धार्थः स्वात्मस्थो मन्त्रराडसङ्गश्व । आनन्दो ब्रह्मरसश्चिन्त्यस्तत्त्वज्ञमुष्टिरयम् ॥८ / १५ ॥ निरपायः सिद्धा अर्था अस्मिन्निति सिद्धार्थः स्वात्मनि तिष्ठतीति स्वात्मस्थ: कल्याणकन्दली C < = |भिरिति दृढतरमवधेयम् ॥८/१३ ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् ( -> लवमात्रं अयं नियमात् उचितोचितभाववृद्धिकरणेन क्षान्त्यादियुतैः मैत्र्यादिसङ्गतैः बृंहणीय | इति ॥ ८ / १४ ॥ प्रतिष्ठागतो भावो निश्चयेन तत्सम्पादनेन प्रशस्तद्रव्य-क्षेत्र-काल-भाव-भवानुरूप-शुभ-शुद्धो भयभाववृद्धिकरणेन | क्षान्त्यादियुतैः मैत्र्यादिसङ्गतैः भावैः पुरुषैर्वा वर्धनीयः । एवं हि प्रतिष्ठागतो भावः वृद्धिमान् अमोघसामर्थ्ययुक्तश्च स्यात् । | एवञ्च प्रतिष्ठा महाप्रभावा स्यात् । इति दर्शितप्रकारेण, इतिशब्दः स्मृतो हेतौ प्रकारादिसमाप्तिषु उक्तन्यायेन = = = = [५/८८७] इति हलायुधकोशवचनात् ॥ ८ / १४ ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् - -> अयं निरपायः सिद्धार्थः स्वात्मस्थः मन्त्रराट् असङ्गः आनन्दः ब्रह्मरसः चिन्त्यः तत्त्वज्ञ| मुष्टिश्च ॥ ८ / १५ || Jain Education International - वपुःस्थौल्य-मुखम्लान्यादिलक्षणबाह्येभ्यः मनोऽस्वास्थ्यादिलक्षणाऽभ्यन्तरेभ्यश्च अपायेभ्यः निर्गतः, अनेनं समीचीनो हठयोगः सूचितः -> वपुः कृशत्वं वदने प्रसन्नता नादस्फुरत्वं नयने सुनिर्मले । अरोगता बिन्दुजयोऽग्निदीपनं नाडीविशुद्धिर्हठयोगलक्षणम् ||[२/७८] <- इति हठयोगप्रदीपिकादर्शितस्य हठयोगलक्षणस्य समन्वयात् । जायते चैवं निरपायत्वं बाहुल्येन | दर्शितप्रतिष्ठागतभावपरिकलिते योगिनि । सिद्धार्थ इत्यनेन समाधियोगः प्रोक्तः, तस्मिन् सति सर्वर्द्धिसिद्धिलब्धिप्रादुर्भावात् । स्वात्मस्थ इत्यनेन ध्यानयोगः प्रदर्शितः, तस्यैव प्रबलकर्मनाशकत्वेन तत्र तत्रोपदेशात्, निरुपचरितरीत्या स्वात्ममात्रवृत्तित्वाच्च । मन्त्रराजः इत्यनेन मन्त्रयोग उपदर्शितः । ‘ઉપરોક્ત બીજન્યાસનું ઉપાય દ્વારા સંવર્ધન કરવું' એ વાતને મૂલકારશ્રી જણાવે છે કે – ગાથાર્થ :- અંશમાત્ર પણ આ પ્રતિષ્ઠાસંબંધી ભાવ નિયમા ઉચિતોચિત ભાવવૃદ્ધિ કરવા દ્વારા ક્ષમા વગેરેથી યુક્ત અને મૈત્રી વગેરેથી સહિત એવી વ્યક્તિઓએ વધારવો જોઈએ. [૮/૧૪] ૐ પ્રતિષ્ઠાગત ભાવ સંવર્ધનીય છે टीडार्थ :- भूण गाथामा 'लवमात्रं ' 'यह पछी 'अपि' शुष्हनो अध्याहार रखो. तेथी अर्थ शेवो पथे } प्रतिष्ठासंबंधी અંશમાત્ર પણ ભાવની વૃદ્ધિ કરવી, અધિકમાત્રાવાળા ભાવની તો વાત જ શી કરવી ? (અર્થાત્ પ્રતિષ્ઠાકારકનો પ્રતિષ્ઠાસંબંધી ભાવ અધિક પ્રમાણમાં હોય કે અલ્પ પ્રમાણમાં હોય, તે બન્ને પ્રકારના ભાવનું સંવર્ધન કરવું. ‘ભાવવૃદ્ધિ કઈ રીતે કરવી ?' તે પ્રશ્નનો જવાબ આ રહ્યો -) નિયમા દેશ-કાળ વગેરેને અનુરૂપ ભાવવૃદ્ધિનું સંપાદન કરવા દ્વારા પ્રતિષ્ઠાગત ભાવનું સંવર્ધન કરવું જોઈએ. (ભાવસંવર્ધન કોણે કરવું ? તેનું સૂચન કરતાં શ્રીમદ્જી કહે છે કે -) ક્ષમા, નમ્રતા, સરળતા, સંતોષથી યુક્ત अने मैत्री, प्रमोद, गुगा अने माध्यस्थ्य = ઉપેક્ષા ભાવનાથી સંપન્ન એવી વ્યક્તિઓએ ભાવવૃદ્ધિ કરવી જોઈએ. મૂળ ગાથામાં छेले 'इति' पहनो प्रयोग थयो छे ते उपरोक्त अमरनो सूथम् छे. (अर्थात् उपरोक्त प्रहारथी = पद्धतिथी प्रतिष्ठासंबंधी लावनी वृद्धि +२वी ओईओ.) [८/१४ ] મૂલકારશ્રી પ્રતિષ્ઠાસંબંધી ભાવની જ વિશેષ રીતે સ્તુતિ કરે છે કે गाथार्थ :- प्रतिष्ठासंबंधी आ भाव से निरपाय, सिद्धार्थ, स्वात्मवृत्ति, मंत्ररान, असंग, आनंद, ब्रह्मरस, शिन्तनीय अने तत्त्ववेत्ताओनी मुट्ठी छे [ ८ / १५ ] For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240