Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 231
________________ १९८ अष्टमं षोडशकम् 8 नानाशास्त्रानुसारेण प्रतिष्ठाविधिप्रतिपादनम् 88 = पुरुषपारम्पर्यप्रतीता प्रायः = बाहुल्येन, नानात्वं = विशेष: पुनः इह = लोकोत्तरप्रतिष्ठायां मन्त्रगतं = मन्त्रविषयं बुधाः प्राहुः ॥८/१०॥ नानात्वमेवाह -> 'आवाहनेत्यादि । आवाहनादि सर्वं वायुकुमारादिगोचरं चात्र । सम्मार्जनादिसिद्धयै कर्त्तव्यं मन्त्रपूर्वं तु ॥८/११॥ आवाहन-पूजन-स्वकर्मजियोगादि वायुकुमारादिगोचरं च = वायु-मेघकुमारादिविषयं च अत्र = प्रतिष्ठायां ___ कल्याणकन्दली , गरीयः <- [४६९/७०-७१] इति चाणक्यसूत्राणि व्याख्यातानि । तदुक्तं त्रिपष्ठिशलाकापुरुषचरित्रेऽपि -> उपादेया शास्त्र-लोकव्यवहारानुगा हि धीः - (२/५/२३) इति । शिष्टाची! हि धर्मः परः प्रोक्तः महाभारतेऽपि [अन.पर्व १४१-६५] । इदमेवाभिप्रेत्य जीवानुशासनवृत्ती देवसूरिभिः -> यः किल लौकिकैर्निजदेवकुले वास्तुविद्योक्तप्रासादादिः कार्यते सोऽस्माकमपि देवसदने विधीयते, न तत्र मिथ्यात्वम् ४२ वृत्ति] इत्युक्तम् । एतेन -> लोकयात्रानुगन्तव्या विशेषेण विचक्षणः । सेवन्ते ते यतो धर्मं प्रामाण्यात् परे स्थिताः ।। - [१५३-४०७] इति मत्स्यपुराणवचनमपि व्याख्यातम्, लोकपदस्य शिष्टपुरुषसमूहपरत्वात् । एतेन -> लोकः खल्वाधारः सर्वेषां ब्रह्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्भश्च सन्त्याज्यम् ।।१३।। - इति प्रशमरतिवचनमपि व्याख्यातम् । यत्तु -> गतानुगतिको लोको न लोकः पारमार्थिकः <- [ ] इत्युच्यते तत्त्वशिष्टलोकापेक्षयावगन्तव्यम् । अधिकं तु बहुश्रुतेभ्यः समवसेयम् ।। प्रतिमाप्रतिष्ठापनविधिश्च बृहत्संहितायां वराहमिहिरेण -> सुप्तां सगीतनृत्यैर्जागरणः सम्यगेवमधिवास्य । दैवज्ञसम्प्रदिष्टे काले संस्थापनं कुर्यात् ।।[६०/१५] इत्यादिनोक्तः । स्तवपरिज्ञायां तु बिम्बप्रतिष्ठाविधिः -> णिप्फनस्स य सम्मं तस्स पट्टावणे विहि एसो । सट्टाणे सुहजोगे अहिवासणमुचियपूयाए ॥२३।। चिइबंदण थुबुड्ढी उस्सग्गो साहु सासणसुरीए । धयसरणपुयकाले ठवणा मंगलपुब्वा तु ॥२४|| सत्तीए संघपुआ विसेसपुआउ बहगुणा एसा । जं एस सुए भणिओ तित्थयराणंतरो संघो ||२५|| <- इत्येवमुक्तः । उपलक्षणात् क्षेत्रशुद्धयादिकमपि कर्तव्यम् तदुक्तं निर्वाणकलिकायां बिम्बप्रतिष्ठाविधी -> अखण्डतण्डुलानां सेतिका, इक्षयष्टिका, पुष्पाणां चय इति प्रचुरमानीयोत्तमवेदिकायां कारकजातं विन्यस्य हस्तशतप्रमाणायां भुवि जीवरक्षादिना क्षेत्रशुद्धिं विदध्यात् <- । तथा चोक्तं > काउं खेत्तविसुद्धिं मंगलकोउयजुयं मणभिरामं । वत्थु जत्थ पइट्ठा कायव्वा वीयरागस्स ।। [ ] - इति । प्रतिष्ठाकल्पादौ तु प्रतिष्ठाविधिः -> सर्वाङ्गीणतदुपकरणमीलन-नानास्थानश्रीसङ्घगुर्वाकारण-प्रौढप्रवेशमहादि-तत्स्वागतकरण-भोजनवसनप्रदानादि-सर्वाङ्गीणसत्कारण-बन्दिमोक्षकारण-मारिनिवारणावारितसत्रवितरण-सूत्रधारसत्कार-स्फीतसङ्गीताद्य त्सिवावतारणादिरष्टादशस्नात्रकरणादिश्च - इत्यादिरूपेणोक्तः । अन्यत्र -> चैत्यान्तः शोभने लग्नेऽधिवास्योचितपूजया । स्थाप्यं बिम्बं जिनेन्द्रस्य पञ्चमङ्गलपूर्वकम् ।।[ ] इत्येवं प्रतिष्ठाविधिः सङ्केपत उक्तः । शिल्परत्नाकरे -> प्रतिष्ठा वीतरागस्य जिनशासन-मार्गतः। नमस्कारैः सूरिमन्त्रैः सिद्धकेवलिभाषितैः ॥ ८- [१३/८७] इत्युक्तम् ॥८/१०॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अत्र वायुकुमारादिगोचरं आवाहनादि सर्वं सम्मार्जनादिसिद्ध्यै मन्त्रपूर्वं तु कर्तव्यम्। ।।८/११॥ आवाहन-पूजन-स्वकर्मनियोगादीति । अनेन कायिकव्यापारोऽभिहितः । वायु-मेघकुमारादिविपयमिति । आदिपदेन दिक्पाल-लोकपालादिग्रहणम् । तदुक्तं मूलकारैरेव जिनविम्वप्रतिष्ठाविधिपञ्चाशके -> णिफण्णस्स य सम्मं तस्स पइट्ठावणे विहि एसो । सुहजोएण पवेसो आयतणे ठाणठवणा य ।।१६।। तेणेव खेत्तसुद्धी हत्थसयादिविसया णिओगेण । कायब्वो सकारो य गंधपुप्फादिहिं तहिं ॥१७|| दिसिदेवयाण पूया सब्वेसिं तह य लोगपालाणं । ओसरणकमेणडपणे सव्वेसिं चेव છે. લોકોત્તર પ્રતિકામાં મોટા ભાગે વિશેષતા મંત્રવિષયક હોય છે. એમ પંડિતો કહે છે ૮િ/૧] ' વિશેપાર્શ :- પ્રતિકાના જેમ મુખ્ય અને ગૌણ (પ્રતિમાપ્રતિકા) એમ બે ભેદ છે. તેમ લૌકિક અને લોકોત્તર એમ બે ભેદ પાગ થઈ શકે છે. બ્રહ્મા, વિષ્ણુ, મહેશ, ગણપતિ વગેરેની જૈનેતર લોકો જે પ્રતિષ્ઠા કરે છે તે લૌકિક પ્રતિષ્ઠા કહેવાય. તથા મહાવીરસ્વામી વગેરેની જૈનાચાર્યો પ્રતિષ્ઠા કરે તે લોકોત્તર પ્રતિષ્ઠા કહેવાય. લૌકિક અને લોકોત્તર પ્રતિકાની વિધિ સામાન્યથી શિષ્ટ પુરુષોની અપેક્ષાએ લોકપ્રસિદ્ધ છે. અર્થાત બન્ને પ્રકારની પ્રતિકાની વિધિ લગભગ સમાન જ હોય છે. તે બન્નેમાં ભેદ મોટા ભાગે મંત્રવિષયક હોય છે. [૮/૧] લૌકિક અને લોકોત્તર પ્રતિકામાં મંત્રગોચર વિશેષતાને જ મૂલકારથી જણાવે છે કે – ગાથાર્થ :- અહીં વાયુદેવતા વગેરે સંબંધી આહાન વગેરે બધું જ સંમાર્જન વગેરેની સિદ્ધિ માટે મંત્રપૂર્વક જ કરવું જોઈએ. [[८/११] ટીકાર્ચ :- પ્રતિકામાં ક્ષેત્રશુદ્ધિની નિષ્પત્તિ માટે વાયુકુમારનું, અભિવર્ષણની સિદ્ધિ માટે મેઘકુમારનું આહ્વાન, પૂજન, જૈનેતર લોકો જે છે તેમ લૌકિક અને તે એ લોકપ્રસિદ્ધ ગતિ કરે તે લોકોના મોટા ભાગે Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240