Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
१४८ षष्ठं षोडशकम्
* जिनभवनस्य कृताकृतप्रत्युपेक्षणम् 0 प्रतिदिवसं अस्य - कुशलाशयस्य वृद्धिः कार्या, कृताऽकृतयोः = एतत्प्रतिबन्धेन निष्पन्न-निष्पाद्ययोः कार्ययोः || प्रत्युपेक्षणस्य = अवलोकनस्य विधानात् । तथाहि -> एतद् दृष्ट्वाऽऽर्हतं चैत्यमनेके सुगतिं गताः । यास्यन्ति बहवश्वाल्ये ध्याजनि॰तकल्मषाः ॥१|| यात्रा-स्नानादि कर्मेह भूतमन्यच्च भावि यत् । तत्सर्व श्रेयसां बीजं ममाऽहच्चैत्यनिर्मिती ॥२॥ साधु जातो विधिरयं कार्योऽत: परमेष मे | अर्हच्वैत्येष्विति ध्यानं श्राद्धस्य शुभवृद्धये ||३|| अहंपूर्विकया भक्तिं ये च कुर्वन्ति यात्रिकाः । तेऽपि प्रवर्धयन्त्येव भावं श्रद्धानशालिनाम् ॥४॥ एवं उक्तद्वारशुद्ध्या क्रियमाणं (इदं) जिनभवनं (शस्तं =) प्रशस्तं इह समये = जैनसिद्धान्ते (निदर्शितं) प्रदर्शितम् ॥६/१३||
'किमिति शस्तं निदर्शितं ?' इत्याह -> 'एतदित्यादि । एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाऽव्युच्छित्या नियमादपवर्गबीजमिति ॥६/१४॥ एतत् - जिनभवनविधानं इह = लोके भावयत: = यजेदेवपूजार्थत्वात् भावपूजा, द्रव्यस्तवस्याप्यस्योक्त
कल्याणकन्दली ____एतदित्यादि कारिकाचतुष्टयं सुगममिति न तन्यते । एतद्भावार्जितकर्मणः सकाशात् स्वस्य भावचारित्रप्रतिपत्तिर्जायते, यथोक्तं स्तवपरिज्ञायां > पडिबुज्झिस्संतऽण्णे भावज्जियकम्मओ उ पडिवत्ती । भावचरणस्स जायइ एवं चिय संजमो सुद्धो ॥५०॥ - इति । तदुक्तं पश्चाशकेऽपि -> तत्थवि य साहुदंसणभावज्जियकम्मतो उ गुणरागो । काले य साहुदंसणमहक्कमेणं गुणकरं तु ॥ पडिबुज्झिस्संतने भावज्जियकम्मओ य पडिवत्ती । भावचरणस्स जायति एगंतसुहावहा णियमा ॥ अपरिवडियसहचिंताभावज्जियकम्मपरिणतीए उ । गच्छति इमीइ अंतं ततो य आराहणं लहइ || - ७/४६-४७-४८]] इति । प्रकारान्तरेण स्वाशयशुद्धिस्तु पूर्व [४/११-पृष्ठ-१०१] दर्शितैव । श्रीजिनभवनप्रायोग्यभूमिखनन-कूर्मनिवेश-शिलान्यासतन्मानादिकञ्च वास्तुसारगतप्रासादप्रकरणादितोऽवसेयम् ॥६/१३॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एतत् इह भावयज्ञः इदं सद्गृहिण: परमं जन्मफलं अभ्युदयाव्युच्छित्त्या नियमात् अपवर्गबीजमिति ॥६/१४॥ इयश्च कारिका अधिकारविंशिकावृत्ति-विचाररत्नाकर-भक्तिद्वात्रिंशिकावृत्ति-प्रतिमाशतकवृत्तिस्थानाङ्गवृत्त्यादी [विं.१२. वि.र. पृ.२५ द्वा.द्वा.५/९ प्र.श.गा.३४ पृ.२१८ स्था.सू.१२५ पृ.७३] समुद्धृता ।। ___ भावयज्ञः इति देवतोद्देश्यकत्यागे यज्ञशब्दस्य प्रयोगप्राचुर्यात् पूर्वोक्त[६/१२ पृ.१४७]भावशुद्धिगर्भतया प्रागुक्त[६/ १३ पृ.१४८]भाववृद्धया च देवीदेशेन क्रियमाणत्वाच भावयज्ञत्वमनाविलं, यथोक्तं भक्तित्रिंशिकायामपि -> इत्थश्चैषोऽधिकत्यागात् सदारम्भः फलान्वितः । प्रत्यहं भाववृद्धयाप्तैर्भावयज्ञः प्रकीर्तितः || [५/९] तथापि प्रकारान्तरेण टीकाकृदाहयजेः देवपूजार्थत्वात्, यथोक्तं श्रीकल्पसूत्रावचूर्यां श्रीकल्पदीपिकायां श्रीकल्पप्रदीपिकायां सन्देहविषौषधिग्रन्थे च → यागान् = देवपूजाः । तथा श्रीकल्पद्रमकलिकायां 'यागः = देवपूजनं' इत्युक्तम् । यद्यपि के
> यागशब्देन प्रतिमापूजा एव ग्राह्या -[ ] इत्युक्तम् । तथापि प्रकृते भावपदोपसन्दानात् भावयज्ञः = भावपूजा मा. शासभा मताव छ. [6/13] दार्थ :- रास प्रत्येनी wiaRs प्रीतिथी [= एतत्प्रतिबन्धेन] '
माम . भारj मनाही छ' नाम देशस२ संबंधी તિયાર થયેલ કાર્ય અને તૈયાર કરવાના કાર્યનું નિરીક્ષણ કરવાથી કુશલ અધ્યવસાયની પ્રતિદિન વૃદ્ધિ કરવી જોઈએ. જેમ કે - આ જૈન દેરાસરને
ઈને અનેક જીવો ગતિમાં ગયેલા છે. તથા ઘણા બધા જીવો દિરાસરનિમિત્તે થનારા) ધ્યાનથી પાપોને ધોઈને સુગતિમાં ભવિષ્યમાં જશે. [૧] જિનાલય નિર્માણ થયે છતે અહીં - દેરાસરમાં જે કાંઈ યાત્રા, સ્નાત્ર વગેરે થયા હોય તથા ભાવી કાલમાં જે થશે તે બધું મારા કલ્યાણનું બીજ છે. [૨] આ વિધાન = જિનગૃહનું નિર્માણ થયું તે ખૂબ સારું થયું. હવેથી આ મારું કર્તવ્ય છે - આ પ્રમાણે જિનાલયોનું ધ્યાન થાવકને ધર્મવૃદ્ધિ = પુછયવૃદ્ધિ માટે થાય છે. [૩] “હું પહેલાં પૂજા કરું, હું પહેલાં અભિષેક કરું, હું પહેલાં આંગી ક’ આ રીતે જે યાત્રિકો હોડપૂર્વક ભક્તિ કરે છે તેઓ પણ શ્રદ્ધાળુ જીવોના ભાવને પ્રકુટ રીતે વધારે જ છે. [૪] આ રીતે શુભાશયવૃદ્ધિ દ્વારની શુદ્ધિથી ७२।तुं रास२ प्रशस्त छ - ओम भी नशाखमा मतापेर छ. [६/१3]
-> ‘શા માટે શુભાશયવૃદ્ધિયુક્ત જિનાલયનિર્માણ પ્રશસ્ત = સુંદર કહેવાયેલ છે ?' – આ જિજ્ઞાસાનું સમાધાન કરતાં મૂલકારથી ३२मापेछ - - ગાથાર્થ :- દેરાસરનિર્માણ અહીં ભાવયજ્ઞ બને છે. આ સગૃહસ્થના જન્મનું પ્રકૃષ્ટ ફળ છે. તે અભ્યદયના સાતત્યપૂર્વક નિયમ મોક્ષનું બીજ થાય છે. [૬/૧૪].
જ દેરાસરનિર્માણ ભાવયજ્ઞ બને : ઢીડાઈ :- દેરાસરનું નિર્માણ આ લોકમાં ભાવયજ્ઞ = ભાવપૂન બને છે. યજ્ઞપદ યધાતુથી બનેલ છે. યજધાતુને અર્થ દેવપૂજન થાય છે. તેથી મૂલ ગ્રંથમાં રહેલ ‘ભાવવશ' પદનો ટીકાકારથીએ “ભાવપૂબ' એવો અર્થ કરેલ છે. જો કે દેરાસરનિર્માણ દ્રવ્યસ્તવ = દ્રવ્યપૂજા १. ह.प्रती 'एषां' इत्यशुद्धः पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d88486d8264866fc4c5b0ca7b8dc87a925cc11e59d3138d39673c14453e787a8.jpg)
Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240