Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 220
________________ 8 अतिरिक्तशक्तिविचारः फलप्रयोजकत्वात्. अस्पृश्यस्पर्शादिप्रतिसन्धानस्य च भक्तिविशेषव्याघातकत्वेनाऽनुपपत्त्यभावात् । शक्तिपक्षे | चाप्रतिष्ठितत्वभ्रमेऽपि विशिष्टपूजाफलापत्तेः । कल्याणकन्दली | विशिष्टफलापत्तिरिति वक्तव्यम्, अस्पृश्यस्पर्शादिप्रतिसन्धानस्य च = 'इदं बिम्बं चाण्डालादिना स्पृष्टं' इत्यादिज्ञानस्य हि | भक्तिविशेषव्याघातकत्वेन अनुपपत्त्यभावात् = विशिष्टफलानुत्पत्तिसङ्गतेः । न हि व्यापारविशेषविरहे व्यापारिणा फलविशेषाधानं सम्भवति । -> केचित्तु अस्पृश्यस्पर्शादिस्थले बिम्बस्य पुन: प्रतिष्ठा कर्तव्या, • 'संस्कृते तुलिते चैव दुष्टस्पृष्टे परीक्षिते । हृते बिम्बे च लिङ्गे च प्रतिष्ठा पुनरेव हि ॥ [१२ / २०७] इति शिल्परत्नाकरवचनादिति वदन्ति । शक्तिपक्षे च = पूजाफलप्रयोजक- प्रतिमागत-प्रतिष्ठाजन्यशक्तिस्वीकारे हि अप्रतिष्ठितत्वभ्रमेऽपि 'नेदं प्रतिष्ठितमि' ति भ्रान्तावपि पूजाकरणे विशिष्टपूजाफलापत्तेः = पूजाजन्यताक्रान्तविशिष्टफलोत्पादापातात्, प्रतिमाया वस्तुगत्या प्रतिष्ठितत्वेन पूजाफलप्रयोजकशक्तिमत्त्वात् । अनादिमत्यां हि प्रतिमायां सर्वस्यामेव भगवदभेदाध्यारोप इष्टसाधनम्, आदिमत्यां तु प्रतिष्ठितायामेवेति । ततः प्रतिष्ठाऽऽहितशक्तिकल्पनमनतिप्रयोजनमित्यापातदर्शिनः । <-- १८७ = अत्रेदमवधेयं यद्यपि प्रतिमायां प्रतिष्ठितत्वज्ञानं प्रतिष्ठाविधिप्रतिसन्धानोत्थापितवचनादर भगवद्बहुमानाऽऽहितसमापत्तिद्वारा | विशिष्टफलप्रयोजकम् । अत एव मूलोत्तरगुणसहस्रसमेतसूरिकृतप्रतिष्ठैवोत्सर्गतः प्रमाणं प्रतिष्ठोत्कर्षस्य समापत्त्युत्कर्षकत्वात् । तथापि वस्तुतः प्रतिष्ठितायां प्रतिमायां भगवदारोपस्तत्पूजनं वा सामान्यफलं नातिक्रमतीति तन्नियामकशक्तिसिद्धिः, 'विषयभेदात् फलभेद:' इति व्यवहारनयसाम्राज्यात् । अत एव साधुत्वासाधुत्वविवेचनाऽभावेऽपि पात्रभेदाद्दानफलभेदस्तत्र तत्र व्यवतिष्ठते । आलम्बनमतन्त्रं भावभेद एव फलभेदहेतुरिति नयान्तरमतमिति व्यक्तं गुरुतत्त्वविनिश्चये । यत्तु प्रतिष्ठाविधिना प्रतिमादौ देवतासन्निधिरहङ्कारममकाररूपः क्रियते, स्वसादृश्यदर्शिनः विशेषदर्शनेऽपि चित्रादी इव आहार्यांरोपसम्भवात् ज्ञानस्य नाशेऽपि संस्कारसत्त्वाच्च न पूजाफलानुपपत्तिः, अस्पृश्यस्पर्शादिना च तन्नाश: [ तत्त्वचिंतामणि ईश्वरानुमानं पृष्ठ १४४ ] इति जरनैयायिका वदन्ति, तदत्यन्तमसम्बद्धम् । वीतरागस्थले इत्थं वक्तुमशक्यत्वात् सरागे देवत्वबुद्धेरेव मिथ्यात्वादिति [ ८ /६ पृष्ठ १९४] वक्ष्यते । असर्वज्ञसरागदेवानां व्यासङ्गदशायां व्यवहितनानादेशेषु प्रतिष्ठाकर्मबाहुल्ये चाहङ्कारममकारानुपपत्तेरुक्तत्वात् । संस्कारनाशेऽपूज्यत्वापत्तेः तज्ज्ञानसंस्कारयोः अननुगतयोः पूजाफलप्रयोजकत्वे गौरवाच्चेति । न च भवतामपि व्यासङ्गवशात् प्रतिष्ठितत्वज्ञानाभावे पूजाफलानुपपत्तिरिति वाच्यम्, फलविशेषाभावेऽपि प्रीत्यादिना तदा सामान्य| फलानपायात् । यैस्तु यथार्धप्रतिष्ठितत्वप्रत्यभिज्ञानं पूजाफलसामान्ये एव प्रयोजकमिष्यते तेषामयमपि दोष एवेति व्यक्तं अतिरिक्तशक्तिवादे [पृ. १३१ वादमाला ] । यत्तु प्रतिमाशतकवृत्ती टीकाकृतैव प्रतिष्ठिविधिना जनितस्याऽऽत्मगतस्याऽतिशयस्याऽदृष्टाख्यस्य पूजाफलप्रयोजकत्वात् <- [गा. ७५ वृ. पू. ४४९ ] इत्युक्तं तत्तु प्रतिष्ठाकारयितृकर्तृ कपूजाजन्यविशिष्टफलापेक्षया बोध्यम् । इत्थमेव भावरसेन्द्रात्तु... [ ८/८] इत्यादिवक्ष्यमाणग्रन्थोऽप्युपपद्यते । प्रकृते तु कर्तृसामान्यापेक्षया पूजाफलव्यवस्थोपदर्शितेति न विरोधगन्धोऽपीति भावनीयम् । <--- = ये तु नव्यनैयायिकाः प्रतिष्ठाविधिना जनितं विचित्रमदृष्टं स्वाश्रयात्मसंयोगाश्रयस्य पूज्यताप्रयोजकमभ्युपगच्छन्ति तेषां પણ જરૂર નથી. છતાં પણ અહીં એવી શંકા થાય કે ~> આપણી દેખતા કોઈ ચાંડાલ વગેરે અસ્પૃશ્ય લોકો પ્રતિમાને સ્પર્શ કરે તો તે પ્રતિમા અપૂજ્ય કેમ બની જાય છે ? તેવી પ્રતિમાની પૂજા કેમ થતી નથી ? — તો તેના સમાધાનમાં એમ કહી શકાય છે કે ચાંડાલ, કસાઈ વગેરે) અસ્પૃશ્ય લોકોના સ્પર્શ વગેરેનું પ્રતિમામાં ભાન થાય છે તે પ્રતિમાવિષયક વિશિષ્ટ ભક્તિનો વ્યાઘાત કરે છે. તેથી કોઈ અનુપપત્તિ અસંગતિ નથી (અર્થાત્ ‘આ પ્રતિમાને ચાંડાલ વગેરે અડી ગયેલ છે' એવું જ્ઞાન થવાથી પ્રતિમાને વિશે ભક્તિવિશેષ પ્રગટતી નથી અને તેથી તેવી પ્રતિમા તેવી વ્યક્તિ દ્વારા પૂજાતી નથી. આથી તેવી પ્રતિમાને અપૂજ્ય કહેવાના પ્રવાદની સંગતિ થઈ શકે છે. હવે શ્રીમદ્જી મીમાંસકમતના નિરાકરણ માટે કહે છે કે —>) પ્રતિષ્ઠા દ્વારા પ્રતિમામાં ઉત્પન્ન થયેલ તથા ચાંડાલાદિસ્પર્શથી નાશ્ય એવી શક્તિ એ જ પૂજાના ફળની પ્રયોજક છે- આવા મીમાંસકમાન્ય શક્તિપક્ષનો સ્વીકાર કરવામાં આવે તો અપ્રતિષ્ઠિતત્વનો ભ્રમ હોવા છતાં પણ પૂજાજન્ય વિશિષ્ટ ફલની આપત્તિ આવશે. (અર્થાત્ જે પ્રતિમા વાસ્તવમાં પ્રતિષ્ઠિત છે અને તેમાં કોઈને ભ્રમ થાય કે ‘આ પ્રતિમા અપ્રતિષ્ઠિત છે.' છતાં પણ તે વ્યક્તિ તે પ્રતિમાની પૂજા કરે તો તેને પૂજાજન્ય વિશિષ્ટ ફળ મળવાની આપત્તિ આવશે, કારણ કે પૂજાફલપ્રયોજક શક્તિ તો પ્રતિમામાં રહેલી જ છે. પરંતુ તેવા સ્થળે વાસ્તવમાં પૂજાનું સામાન્ય ફળ જ મળે છે, નહિ કે વિશિષ્ટ ફળ. માટે શક્તિપક્ષને પ્રામાણિક માની ન | शाय, स्वीारी न शाय) Private & Personal Use Only

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240