Book Title: Shokshaka Prakarana Part 1
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
* भावयज्ञविचारः ॐ |विधिशुद्धिद्धाराऽऽज्ञाराधनलक्षणभावपूजागर्भितत्वात्, सद्गृहिणः = सद्गृहस्थस्य जन्मजः फलं इदं परमं = प्रधानं. आजन्मार्जितधजस्यैतावन्मात्रसारत्वात् । अभ्युदयस्य = स्वर्गादः अव्यवच्छेदेज सन्तत्या नियमात् = निश्चयेज अपवर्गतरोः = मोक्षवृक्षस्य बीजं एतत् ॥६/१४||
कल्याणकन्दली इति युक्तमेव, द्रव्यस्तवस्यापि उक्तविधिशुद्धिद्वारा = जिनोक्त-प्राग्यावर्णितविधि-यतना-बहुमानादिविशुद्भिद्वारा आज्ञाऽऽराधनलक्षणभावपूजागर्भितत्वात् ।
यत्त वीतरागस्तोत्रे --> वीतराग ! सपर्यातस्तवाऽऽज्ञापालनं परं - [१९/४] इति श्रीहेमचन्द्रसूरिभिरुक्तं तत्त केवलद्रव्यस्तवांशमुद्दिश्योक्तमित्यवगन्तव्यम् । एतेन -> दुविहा जिणिंदपूआ दब्बे भावे अ इत्थ बोधव्वा । दब्बेहिं जिणपूआ, जिणआणापालणं भावे ||- [१९१] इति सम्बोधप्रकरणे मूलकृदुक्तमपि व्याख्यातम् । वस्तुतस्तु प्रकृते द्रव्यस्तव-भावस्तवयोमिथोऽनुविद्धत्वमवगन्तव्यम् । यथोक्तं स्तवपरिज्ञायां > दचत्थय-भावत्थयरूवं एवमिय होति दट्ठव्वं । अण्णोण्णसमणुविद्धं णिच्छयतो भणियविसयं तु ।।१००|| - [पंचा.६/२७] इति । न चैवं द्रव्यस्तवव्यपदेशानुपपत्तिरिति वाच्यम्, द्रव्यप्राधान्येन | तदुपपादनादिति व्यक्त भक्तिद्वात्रिशिकावृत्ती [५/९] ।
जन्मनः फलं इदं = जिनभवनं प्रधानमिति । तदक्तं श्रीरत्नमन्दिरगणिभिः उपदेशतरङ्गिण्यां → रम्यं येन जिनालयं निजभुजोपात्तेन कारापितं, मोक्षार्थं स्वधनेन शुद्धमनसा पुंसा सदाचारिणा । वेद्यं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं, प्राप्तं जन्मफलं कृतं जिनमतं गोत्रं समुद्योतितम् ।। [२/३] यावत्तिष्ठति जैनेन्द्रं मन्दिरं धरणीतले । धर्मस्थितिः कृता तावज्जैनसौधविधायिना ।। - [२/पृ.११०] इति । जिनालयगतवित्तस्याऽक्षयताऽपि ज्ञेया, यथोक्तं पश्चाशके → एकंपि उदगबिंद जह पक्खित्तं महासमुइंमि । जायइ अक्खयमेवं पूया जिणगुणसमुद्देसु ।। - [४/४७] इति । सम्बोधप्रकरणेऽपि -> एगमवि उदगबिंदू जह पक्खित्तं महासमुद्दम्मी । जायइ अक्खयमेवं पूया वि हु वीयरागेसु ।।१९७।। - इत्युक्तम् । तदुक्तं पूजाविंशिकायामपि -> इक्कंपि उदगबिंदू जह पक्खित्तं महासमुइंमि । जायइ अक्खयमेयं, पूया वि जिणेसु विन्नेया ।।१७।। इति । आजन्मार्जितधनस्यैतावन्मात्रसारत्वादिति । तदुक्तं चारित्रसुन्दरगणिनाऽपि आचारोपदेशे -> क्षेत्रेषु सप्तसु वपन् न्यायोपात्तं निजं धनम् । साफल्यं कुरुते श्राद्धो निजयोर्धन-जन्मनोः ।। - [६/२४] इति । अत एव श्रावकः सप्तक्षेत्र्यां स्वधनं वितरति वपति अक्षयं च करोति । तदुक्तं भक्तपरिज्ञाप्रकीर्णके -> निअदबमपुवजिणिंदभवणजिणबिंब-वरपइट्ठासु । |विअरइ पसत्यपुत्थय-सुतित्थ-तित्थयरपूआसु ||३१|| इति । तदुक्तं दानकुलकेऽपि -> जिणभवण-बिंब-पुत्थय-संघसरूवेस सत्तखित्तेसु । ववि धणं पि जायइ सिवफलयमहो अणंतगुणं ।।२०।। इति । अनर्थकारिणोऽर्थस्य सार्थकत्वाक्षयत्वकरणादेव श्रावकस्य धन्यत्वमभिमतमाचार्याणाम् । इदमेवाभिप्रेत्य उपदेशतरङ्गिण्यां रत्नमन्दिरगणिभिः → श्रीमज्जैनगृहे जिनप्रतिकृती जैनप्रतिष्ठाविधौ श्रीसार्वस्नपने जिनार्चनविधौ श्रीसङ्घपूजादिके । श्रीमच्छासनलेखने च सततं श्रीतीर्थयात्रामुखे येषां स्वं विनियोगमेति धनिनां धन्यास्त एव क्षितौ ।। [२/५] जिनभवन निर्माप्यं सफलीकर्तुं निजोल्लसल्लक्ष्मीम् । धन्यैः स्वपरश्रेयःपुण्योद्यद्बोधिलाभाय । - [तरङ्ग-२/१/२] इत्युक्तम् । अन्यत्राऽपि -> दव्वं तमेव मन्ने जिणबिंबपइट्ठणाइकज्जेसु । जं लग्गइ तं सहलं दुग्गइजणणं हवइ सेसं - [ ] इत्युक्तम् । > कर्तव्या जिनपूजा, न खलु वित्तस्याऽन्यच्छुभतरं स्थानम् - [७९] इति ललितविस्तरावचनमपि भावनीयम् । उपदेशतरङ्गिण्यां रत्नमन्दिरगणिभिः अपि -> सारं तदेव सारं, नियुज्यते यज्जिनेन्द्रभवनादौ । अपरं पुनरपरं धनं, पृथ्वीमलखण्डपिण्डं वा ।। - [२/पृ.११०] इत्युक्तम् । प्रकृते जिनभवनञ्चोपलक्षणं जिनबिम्बप्रतिष्ठा-पूजादेः, यदक्तं प्रशमरती उमास्वातिवाचकवरैः -> चैत्यायतनप्रस्थापनानि कृत्वा च शक्तित: प्रयतः।। पूजाश्च गन्ध-माल्याधिवासधूपप्रदीपाद्याः ॥३०५।। - इति । प्रकृते -> चैत्यानि = जिनबिम्बानि, आयतनानि = तेषामेवागाराणि, प्रस्थापना = तेषामेव प्रकृष्टमहाविभूत्या वादित्रगीतनृत्यतालानुचर-स्वजनपरिवारादिकया प्रतिष्ठा - इत्यवचूरिलेशः । अन्यत्रापि -> जिणबिंबपइट्ठासु सुहकज्जेसु लग्गइ जं च । तं चिय दव्यं सहलं, दुग्गइजणणं हवइ सेसं ॥ एवं नाऊण सया जिणवरबिंबस्स कुणह सुपइटुं । पावेह जेण जर-मरणवज्जियं सासयं ठाणं ।। -[ ] इत्युक्तम् । षष्ठिशतकप्रकरणेऽपि -> जिणपूयणपत्थावे जइ को वि सवाण देइ धणकोडि । मुत्तूण तं असारं, सारं वियरंति जिणपूयं ।।८९।। - इत्येवं जिनार्चायाः प्राधान्यमुक्तम् । धम्मपदाभिधे बौद्भग्रन्थेऽपि -> वीतरागेसु दिन्नं होति महाफलं - [२४/२३] इत्युक्तम् । છે. છતાં પણ ઉપરોક્ત વિધિ શુદ્ધિ દ્વારા તીર્થકરની આજ્ઞાની આરાધના થાય છે. જિનાજ્ઞાની આરાધના એ ભાવપૂજાસ્વરૂપ છે. તેનાથી ગર્ભિત = ઘટિત હોવાથી સર્જન પણ ભાવપૂન બને છે. સહસ્થના જન્મનું આ પ્રધાન ફળ છે, કારણ કે જન્મથી માંડીને કમાયેલી
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240